पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ७ धूमप्रागभावत्वसङ्ग्रहाय स्वसमानाधिकरणेति ॥ विरुद्धयोरिति ।। कपिसंयोगतदभा- वव्याप्यवत्तापरामर्शेऽपि न सत्प्रतिपक्षत्वमत उक्त विरुद्धयोरिति । तथा च स्वसाध्यबिरुद्ध- साध्याभावव्याप्यवत्तापरामर्शकालीनसाध्यव्याप्यवत्तापरामर्शविषय इत्यर्थः ॥ साध्यशून्य प्रभा. दकत्वानवेशनम् । धूमधागभावत्व घटकाभावस्वस्थातथात्वान्नानुपपत्तिः । केचित्तु नन्वेवं सति वह्नि- मदन्यावृत्तित्वस्य वहिव्याप्यतावच्छेदकलानुपपत्तिः तस्य वाहित्वरूपनिरुक्तधर्मघटितत्वात् धूमान्यान्यत्वा- देरपि व्याप्यतावच्छेदकत्व भिया धर्मान्तरस्य विशेष्यविधया घटकत्वविवक्षणासंभवादिति चेन्न स्वसमानाधिकरणपदेन स्वव्यापकत्वस्य विवक्षणाद्धर्मान्तरस्य स्वव्यापकत्वं च स्वघटकसाध्यसंबन्धि- तावच्छेदकत्वेन अन्यथा धूमालोकाभ्यनरत्वस्य वहिव्याप्यतावच्छेदकत्वापत्तेः धूमस्वालोकत्वयोः प्र- त्येकमन्यतरल्यव्यापकवादित्याहुः तदसत् प्राचीनमते बह्निमदन्यावृत्तित्वस्यैव वहिव्याप्तिरूपतया तस्य व्याप्यतावच्छेदकवासंभवान् स्वस्य स्वानवच्छेदकत्व नियमात् । अस्तुवा वाहिमदन्यावृत्तित्वस्य तथा- स्वम् । तथापि वहिमदन्यावृत्तित्वावच्छिन्न प्रतियोगिताकामावरूपस्याखण्डतया घटाभावादेरिव पदार्थान्तरघ- टितत्वाभावेन वहिवघाटिनन्वाभावात् । सोक्तं धूमान्यान्यत्वादेयाप्यतावच्छेदकत्वापत्तिभिया धर्मान्त- रस्य विशेष्यविधया घटकस्वनिवेशासंभवादेिति तदपि न धूमभिन्नभेदरूपस्य धूमान्यान्यत्वस्य धूमत्वरूपतया दिनकरीयम् धूमप्रागभावत्वेति ॥ तस्य व्याप्यतावच्छेदकीभूतधूमवघटितत्वेन तत्संग्रहो न स्यादिति भावः। स्वस्य स्वाविषयकातीतिविषयत्वरूपधाघटितत्वाभावाद्धर्मान्तरेति । नच नीलधूमत्वस्यापि तादृशधर्मान्त- राघटितत्वमस्त्येव धूमत्वस्य सीलधमत्व भिन्नत्वाभावादिति वाच्यम् । स्वाविषयकप्रतीति विषयत्वस्य स्वप- याप्तावच्छेदकतानिरूपकप्रकारतानिरूपितावच्छेदकतापात्यनाधिकरणत्वपर्यवसितस्य तदर्थत्वात् शुद्धधू- मत्वपर्याप्तावच्छेदकताकप्रकारत्वनी लत्वादिविशिष्टधूमत्वपर्याप्तावच्छेदकताकप्रकारत्वयोर्भेदात् । नन्वेवं व- हिभदन्यावृत्तित्वस्य वहिव्याप्यतावच्छेदकतानुपपत्तिस्तस्य वह्नित्वरूपतादृशधर्मान्तरघटितत्वात् धूमान्या- भ्यावाप्यितावच्छेदकत्यापत्तिभिया धर्मान्तरस्य विशेष्यविधया घटकावविवक्षणस्याशक्यत्वादिति चेन्न स्वसमानाधिकरणपंदन स्वव्यापकत्वस्य विवक्षितत्वात वह्नित्वस्य वहिमदन्यावृत्तित्वाव्यापकत्वाद्धमत्वस्य धूमान्यान्यत्वव्यापकत्वाचोकदोषासम्भवात् । स्वव्यापकत्वं च धर्मान्तरस्य स्वघटकसाध्यसम्बन्धितावच्छेद- कत्वेन अन्यथा धूमालोकान्यतरत्वस्य वहिव्याप्यतादच्छेदकत्वापत्तेः धूमत्वालोकत्वयोः प्रत्येकमन्यत्तरत्वा. व्यापकत्वादिति । विरुदयोः परामर्श हेत्वोरित्य व विरुद्धयोहेत्वो. परामर्श इति भ्रमवारणायाह ॥ स्वसा- ध्येति ।। स्वं सत्प्रतिपक्षत्वेनाभिमतो हेतु: तत्साध्यविरुद्धो यः साध्याभाव इत्यर्थः । ननूत्पत्तिकालीनघट इ. रामरुन्द्रीयम् . ननु धूम इति प्रतीतेरपि विशिष्टधूमादिविषयकत्वं शुद्धस्य विशिष्टानतिरिकत्वादतस्तदर्थमाह ॥ स्वे. ति ॥ तदर्थत्वात् अन्तरपदार्थत्वात् ।। पर्याप्तेः प्रत्येकवृत्तित्वे तु पर्याप्तिसम्बन्धेन तादृशावच्छेदकत्वाव-- चिच्छन्नभिन्नत्वमेव पर्याप्त्यनधिकरणत्यस्थाने बक्तव्यं प्रत्येकमुभयभिन्नत्वस्येव केवलधूमत्वे विशेषणविशेष्यो- भयपर्याप्त्यवच्छेदक बावच्छिन्नभेदसत्त्वादिति ध्येयम् ॥ वहिमदन्यावृत्तित्वस्येति ॥ पर्वतो वह्निमान् वहिमदन्यावृत्तरिति सन्न्यायप्रयोगस्य सर्वसम्मतत्वेनेटापत्त्यसम्भवादिति भावः । ननु धर्मान्तराघटितत्वं विशेष्यविधचा धर्मान्तरघटितं यत्तदन्यत्वमेव धूमत्वस्य विशेष्यविधया नीलधूमत्वघटकत्वेऽपि वहिमदन्यावृ. तित्त्वे वह्नित्वस्य न तथा घटकत्वामेति न तस्य व्याप्यतानवच्छेदकतापत्तिरित्यत आह ॥धूमान्यान्यत्वादेरि ति ॥ साध्यसम्बन्धितावच्छेदकत्वेन ॥ साध्यव्यापकतावच्छेदकत्वेन । स्वसमानाधिकरणाभावप्रति. योगितानवच्छेदकत्वेन स्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकतादृशधर्मवत्त्वमेव व्यापकत्लामिति भा- वः॥ इति भ्रमेति ॥ यथार्थत्वे पर्वतो वह्निमान्धूमादित्यादौ वलयभावच्याप्यपाषाणमयत्वस्य परामर्शदशा- 68