पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ कारिकावली [शब्दखण्डम् पदजन्यत्वं बोध्यम् । अन्यथा बटादिपदान् समवायसंवन्धेन आकाशस्मरणे जाते आका- प्रभा. त्यक्षादिना जायमानज्ञानस्यातादृशत्वेन न तदापत्तिरिति वाच्यम् । प्रत्यक्षादिनेत्यादिपदेन पदज्ञानभिन्नो- द्वोधकस्यापि ग्रहणेन ताइशोधकजन्य पदार्थस्मृतिमादाय शाब्दबोधापत्तेः दुर्वारत्वात् । ननु पदार्थ- प्रत्यक्षादेः पदज्ञानाजन्यतया लस्य व्यापारल्यासंभवात् हारं तन्त्र पदार्थधीरिति मूलेन पदार्थज्ञानस्य व्यापा- रविधयेव हेतुत्व प्रतिपादनात् कथमापत्तिः नच पदार्थप्रत्यक्षादेरपि कालोपाधिविधया पदज्ञानजन्यत्वात् व्या-- पारत्वोपपातरिति वाच्यं तथा सति पदज्ञानजन्यवानवेशेऽपि कालावधया पदज्ञानजन्यत्वमादाय शाब्द- वोधापसिवारणाय पदज्ञाननिटसमवायसवधावच्छिन्न कारणतानिलपत कार्यत्वरूपपदज्ञानजन्यत्वस्यैव निवे- अनीयतया प्रत्यक्षादे तादृशव्यापारवाभावात् कथमापत्तिरिति चेन्न। घटपदवदाकाशमित्याकारकविशिटवै- शिष्टयाव माहिमानसप्रलयक्षस्थापि घट पदत्यप्रकारकझानजन्यतया घटपदालङ्गज्ञानजन्याकाशपक्षकविभु- स्वविधेयकानुमते पि तादृशतया घटपदानुभवजन्यघटपदस्मृनेरपि ताहशतया च उक्तज्ञानानां व्यापारत्थसंभव- नाकाशविभुवघटम दादीनां शाददबोधापत्त्या पदज्ञानजन्यत्वात्यावश्यकत्वात् । नच पदार्थस्मृतेसाक्षात्पदज्ञान- जन्यन्त्र विषयात पदानि षय कस्मृतेश्च संस्कार र पदज्ञान अन्यत्वेऽपि गाक्षापदज्ञानजन्यत्वस्यैव व्यापारत्वघट- कत्वेन तदभावाने तापनि ति वाच्यं नथा सति पदज्ञानस्यापि सिद्धान्तिमते वृत्तिज्ञानद्वारैवार्थस्मारकत्वेन सा- क्षाचन्यत्वपटिन यापास्वाभावात हा या पदार्ग-धीगिने मूलविरोधापत्तेः । तस्मात. साक्षात्परम्परासाधारं । गाजन्यत्वचाटतव्य पारत्वयैव मूलकारसप्रेत वन वाच्यतया उत्पदानुभवजन्यपदस्मृतिमादाय तच्छाब्द- बोधापतिवार कतया पदक्षानजन्यवानशेषणम्यावश्यकलात् । नच तथापि पदज्ञानजन्यत्वविशेषणेऽपि उक्तपदा- नुभवजन्य पदरगुटेरपि तादाम्यापार तथा नदुन नाव्दवान पतिदुरेति वाच्यं पदज्ञान जन्यत्वस्यों द्वोधका- विधया पदव ननिष्कार गतानि गितकार्यस्वरूप य व निधेश दुक्तपद मृतौ तु पदानुभवस्योद्धोधयिषया हेतु- याभावेन नम्यान दशपदाश्रम तथ्याशावेन नाकापत्य काश इति विश्वनाथचाननस्य निगूढाभिप्रायः॥ अत्रापनि ॥ पदज्ञाननियोधनान्वरूप संबन्धिज्ञान वाचन्छिन कारणतानिरूपितकार्यताश्रय इत्यर्थः । घटक- वं सप्तम्यर्थः तम्य जन्यत्वेऽन्वयः ।। वृत्त्यति ॥ वृतज्ञान नेत्यर्थः । राहार्थे तृतीया । तथाच वृत्तिज्ञानसहकृ- नपदज्ञाननिष्ठ संवान्यज्ञानत्वावच्छिाकामनानिरूपित कार्यताश्रयपदार्थज्ञानं व्यापार इति फलितम् । अन्य- थेति ॥ तिज्ञ न मद्दतम्बानिश इत्यर्थः ॥ घटादिपदादिति ॥ घटादिपदज्ञानादित्यर्थः ॥ समवा- यसंवन्धनति ॥ समवाय संबन्धज्ञाननेत्यर्थः । महार्थे तृतीया । तथान वृत्तिज्ञानसहकृतत्वानिवशे समचा- 'प्रसंवन्धज्ञान सहकृतपदज्ञाननिष्टमंच न्धानल्याबाँच्छन्नकारातानिरूपित कार्यताध्याकाशस्मरणबलात् आ. १. शम्य शाब्दबांधापत्तेः : निरक्त वृत्तिज्ञानमहकतत्व निवेशं तु वृत्तिज्ञानसहकृतघट पदज्ञानस्याकाशस्मृतावहेतु. नया नाकाशा दिशाब्दवोधापत्ति रति भावः । ननु निश्शक्तिरूपनगा गङ्गापदस्थ तारे शक्त्यभावेन वृत्तिज्ञा नसहकृत गझापदज्ञानजन्य तीरस्मृतेरभावान् गहापदज्ञानात् परिचयसमाब्दबोधानुपपत्तिरत आह ॥ वृ. दिनकरीयम् . स्वं सप्तम्यर्थः ॥ अन्यथा वृत्त्येत्यस्यानुपादाने। ननु वृत्तियदि शक्तिस्तदा गङ्गापदात् तीरादेधो न स्यात् । तत्र रामरुद्रीयम्. नजन्य त्वाभावेन पदज्ञानव्यापारत्वमसम्भवदुक्ति कमेन तथापि घटपदबोध्योऽयं घट इत्यस्वाप्युपनय सन्नि- कर्पविषया पदज्ञानजन्यत्वेन व्यापारत्वसम्भवो वोध्यः । अयं घट इति शाब्दबोधस्य तु पदज्ञानजन्यत्वं सु- लममेवेति भावः ॥ घटकत्वमिति ॥ पदजन्य पदार्थोपस्थितिघटक पदजन्यत्वं वृत्तिरूपसम्बन्धसह-- कारेण योध्यामिति मूलार्थो बोध्य इति भावः । ननु वृत्तिरूप सम्बन्धज्ञानस्य सहकारित्वं कुत इति चेदित्यम् । एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकं इति रीत्या पदादार्थ योवृत्तिरूपसम्बन्धज्ञाने सत्येव पदज्ञानात् पदार्थ- स्मरणं जायते न तु पदज्ञानमात्रे । हास्तस्तिपकयोः सम्बन्धाज्ञाने हस्तिपकदर्शनेऽपि हस्तिनोऽस्मरणा- दिति सम्बन्धज्ञानस्य सम्बन्धिज्ञानसहकारित्वमावश्यकामिति । इत्थञ्च पदजन्येत्यादिमूले पदक्षानजन्येत्या. --