पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीय-रामरुद्रीयसमन्विता । शस्यापि शाब्दबोधापत्तेः । वृत्तिश्च शक्तिलक्षणान्यतरसम्बन्धः । अत्रैव शक्तिज्ञानस्योपयोगः । पूर्वं शक्तिग्रहाभावे पदशानेऽपि तत्सम्बन्धेन तत्स्मरणानुत्पत्तेः । पदज्ञानस्य हि एकसम्ब- धिज्ञानविधया पदार्थोपस्थापकत्वम् । शक्तिश्च पदन सह पदार्थस्य सम्बन्धः । साचास्मात्पदा- प्रमा. त्तिश्चेति ॥ वृत्तिशब्दार्थश्वेत्यर्थः । एवकारार्थकच शब्दः संबन्ध इत्युत्तरं योज्य: ॥ शक्तिलक्षणान्यतर इति ॥ शक्तित्वलक्षणात्वरूपप्रकारद्वयान्यतरविशिष्टसंवन्ध एवेत्यर्थः । तथाच वृत्तिशब्दस्य नानार्थकतया तीरस्मृतेशस्तिज्ञान सहकृतगङ्गापदज्ञानजन्यत्वाभावेऽपि लक्षणाज्ञानसहकृतगापदज्ञानजन्यत्वान्न गएदा- तीरबोधानुपपत्तिरिति भावः । ननु शक्तिज्ञानलक्षणाज्ञानान्यत सहकृतपदज्ञानजन्यपदार्थोपस्थितेः शाब्दया- घहेतुत्वे शक्तिज्ञानादेइशाब्दबोधकरणत्वापत्तिरित्यत आह ।। अत्रैवेति ॥ पदार्थस्तविवेत्यर्थः । एवकारे शाब्दबोधव्यवच्छेदः ॥ शक्ति ज्ञानस्येति ।। वृत्तिज्ञानस्यत्यर्थः । उपयोग इति ॥ कारणत्वमित्यर्थः ।। तथाच वृत्तिज्ञानस्य शाब्द युद्धावन्यथासिद्धत्वन कारणलाभावान्न करणत्यापत्तिरिति भावः । ननु तर्हि पदा- थस्मृतावपि तस्याहेतुत्वमस्थित्यत आह । पूर्वमिति ॥ पदार्थगृतिपूर्वक लमित्यर्थः । पदज्ञानात्यातक्षण इति यावत् ।। शक्तिग्रहाभाव इति । वृत्तिग्रहाभाव इत्यर्थः ।। पदज्ञानेहीति ! पदझाने जातs. त्यर्थः । एतेन वृत्तिज्ञानातिरिकस्मृतिसामग्र सत्त्व माविकृतम् । तत्संबन्धनति ॥ पदसंबन्धितायच्छेद- दशघटत्वादि कारणेत्यर्थः ॥ तत्स्मरणानुत्पत्तरिति घटादिकारणाजननादित्यर्थः । तथाच वृत्तशा- नाभावे पदज्ञानादिदितस्मृतिसामान सत्त्वेऽपि पदसंबन्धितावच्छेदकघटत्यादिप्रकार घटादिविशेष्य करमर- णानुत्पत्या इतिज्ञानस्य स्मृतिहेतुबमावश्य कामिति भावः । ननु सतावन्यथानुपपरया वृत्तिज्ञानस्य हेतुत्वेऽ पि तेन पदक्षानस्यान्यथासिद्धत्व मस्त्वित्यत आह ॥ पदज्ञानस्य हाति ।। पदज्ञानस्यात्यर्थः ॥ पदा- ोपस्थापकत्वमिति ॥ प्रदार्थस्मारकरयमित्यर्थः । तथाच हस्तिनो हस्तिप करयाचाराधेयभाव. संबन्धावच्छिन्नत्वेऽपि यथा हस्तिदर्शन एवं हस्तिपकस्मरणं तथा पदपदार्थयोः संबन्धशा. नसत्वेऽपि पदश्रवणोत्तरसेवार्थस्मरणमनुभवसिद्धामित्यनुभवबलात् वृत्तिरू संवन्यज्ञानस्येच संवन्धिज्ञा. नविधया पदज्ञान विधया पदज्ञानस्यापि हेतुत्वमावश्यकामिति भावः । अलच श्रुत्तिशतिलक्षणान्यत- रास्मिकैच तत्र मूले शक्तेरनिरूपणात् स्वयं शफिन्निरूपयति ॥ शक्तिश्चेति । अन्यथै चकारः। तथाच । - क्तिः लक्षणा च पदपदार्थ बन्ध इत्यर्थः । तस्या अतिरिकपदार्थत्ववादिमीमांसकमतन्निर रातुं कुल पदार्थ- ध्वन्तर्भावयति ॥ साचेति ॥ शक्वेिलर्थः । अवधारणार्थः शब्दः रूपेत्युत्तरं योज्यः । तथाच शकि. वरेच्छारूपैव नातिरिक्ता गौरवादिति भावः । अस्मात्पदादिति ॥ एतत्पदज्ञानादित्यर्थः । जन्यत्वं पञ्च- म्यर्थः तस्य धात्वर्थे वोधेऽन्वयः तव्यप्रत्ययस्य विषयतात्वावच्छिन्नमर्थः । तथाच तत्वदज्ञान जन्यबोधविषय- तात्वावच्छिन्न प्रकारतानिरूपितविशेष्यतासंबन्धेनेश्वरेच्छाव त्वं तत्पदशक्यत्वाति भावः । एतेनेश्वरेच्छा- या जगन्मात्रविषयकत्वात् गङ्गापदाच्छत्तथैव तीरबोधसंभवे लक्षणास्वीकारो नाचित इति दूषणमपास्तम् । तीरे दिनकरीयम्. शक्त्या पदजन्यतारोपस्थितेरभावादत आह॥वृत्तिश्चेति ॥ अन्यतरसम्बन्धः अन्य तरात्मक सम्बन्धः अत्रैव पदजन्यपदार्थीपस्थितावेव ॥ साचति ।। यद्यपीश्वरेच्छाया ऐक्यात् घटशब्दात् घटी बोद्धव्य इति ईश्वरे । रामरुद्रीयम् . दिरेधार्थो बोध्यः एकसम्बन्धिज्ञानस्यैवापरसम्बन्धिस्मारकत्वादिति ॥ तारोपस्थितेरभावादिति ॥ गङ्गापदशक्यप्रवाहसम्बन्धस्य तीरे गृहीतत्वादेव गमापदेन प्रचाहोपस्थिती तीरोपस्थितिसम्भवेन तारें ग. झापदशक्त्यकल्पनादिति भावः । अन्यतरसम्बन्ध इत्यत्र पष्ठीतत्पुरुषभ्रम निराकुरुते ॥ अन्यतरात्मक इति ॥ पदजन्यपदार्थोपस्थितावेति ॥ शक्तिज्ञानाभावेऽपि शक्यसम्बन्धरूपलक्षणाग्रहत्याप्यसम्भ- वेन पदपदार्थयोः सम्बन्धज्ञानाभावात् पदज्ञानेन शाब्दबोधप्रयोज कीभूतपदार्थस्मरणपादनासपात् ।