पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम दयमों बौद्धय इतीश्वरच्छारूपा : आधुनिके नाम्नि शक्तिरस्त्यव । एकादशेऽहनि पिता प्रभा. मनापरवाच्यवाभावात् तारादिनिशेय1241: मापन याविषयत्वप्रकार तानिरूपितत्वेऽपि तारादि. निठविशध्यतामा - विशिष्योधन नयनालाबांछापकारता निरूपितलं किन्तु केबलविषयतात्वाव. छिनप्रकारतानि पित्तत्वमति निविशध्यतासंचालन दबारे छायावतारादावभावेन तद्वत्त्वरूपात परशक्यत्वा भावात् तारादो झापा लक्षणालय कोनित गाय: । नव निजक्त विशे यतासंबन्धन ईशरेच्छावन्द ईश्वर हानव. तवं ईश्वरकृतिभावं वा तत्पदशरयत्नमित्यत्र विनिगमनाविरहान प्रमाणामपि दच्छफिरूपत्वाला राति घायं अनादितात्पर्य ज्ञानस्य हेतुत्वानुरोधन ईश्ररच्छाया इदृशाकारत्वस्य कुत वन तस्य एव शक्तिरूपत्वाकारान् ईश्वर ज्ञानकृत्योस्तु ईदृशाकारत्वे प्रमाणाभावेना कृप्ततया तयोदशक्तिरूपत्वासंभवात् । ननु एकादशऽहनि पि. शस्तिनाम्नः पुले शक्तिन स्यान् तत्रेवरेच्छाया अभावादिन्याशां तत्रा बरेच छारू पशक्ति मुपपाद्य परिहति ॥ आधुनिक इति ॥ आधुनिकैः पिलादिभिः एकादशेऽहनि उच्चरितनास्त्रीत्यर्थः ॥ शक्ति रस्त्येवति ।। ईश्वरेच्छारूपशक्ति रस्त्ये वेत्यर्थः । एतदवोपपादयति ॥ एकादशेऽहनीति ।। पचास्यतिपदा याहारेण एकाद. दिनकरीयम्. रछा पटेऽस्तात्यति प्रसनः एवं गङ्गापद माधविषयत्वप्रकार के छायातीरऽपि सत्वाच्छाबवतारोधी पपत्तलक्षणाच्छेदापत्तिस्तथापि गङ्गापदबाच्यत्वव्यवहारस्थ तारऽभावात मदिपदजन्यबोधविषयतात्वावच्छि- अप्रकारतानिरूपित विशेष्यतासम्बन्धेनेट्वरच्छेव ग दिपदाना शकिः । तारादिनिष्ठावशेष्यतया गादिपदज. न्यवोधविषयत्वप्रकार तानिरूपितत्वेऽपि ने तस्यास्ताद शविषयतात्वेन ताइशप्रकारतानिरूपितत्वमपि तु शुद्धवि. पयतात्वेनेति नातिप्रससी न वा लक्षणोच्छेदप्रसा इति । आधुनिक नाम्नि आधुनिकः पिलादिभिरकादशेऽह. रामरुद्रीयम्. तथा चैतदभिमायणैव कारिकायां शक्तिधियः पदज्ञानसहकारित्वमुक्तामति भावः ॥ अतिप्रसङ्ग इति ।। घटपदबोच्यत्वप्रकारफेच्छायाः घटपदशक्तित्वे तस्या ईश्वरमात्रवृत्तित्वेन घंटे घरपदशक्किन स्यादिति विशेष्यतासम्बन्धनव तादृशंच्छावत्वं शापिकरित्युपेयम् । ईश्वरस्य अनेके- च्छाकल्पने गौरवान घटपदात घटो चोद्धव्यः परपदात् पटो बोद्धव्य इति समूहालम्बनरूपकेच्छाव्य करेंव तत्राङ्गीकरणीयतया तस्याश्च विशेष्यतासम्बन्धेन पटेऽपि सत्वेन पटपदशकयत्वप्रसङ्ग इति भावः ॥ तीर. ऽपि सत्त्वादिति ॥ भगवदिच्छायाः सन्माविषयकत्वेन बापदादा गया तरबोधस्यापि जायभान त्वेन तद्विषयत्वस्यापि ईश्वरेच्छायामावस्यकत्वादिति नाचः ॥ नातिमसङ्गो न वा लक्षणोच्छेदप्रस. इति । तत्पदजन्य बाधविषयता वावन्छिन्न प्रकार तानिरपिता को एतासम्बन्धेन ईश्वरेच्छावत्वस्य तत्प. दशव यत्वाभ्युपगमेनेवरेच्छानिरूपित्तघटपदजन्य बोधविषयतात्वावच्छिन्न प्रकार हा निरूपितविशेष्यतायाः ५- टादावसत्त्वेन न पटादेस्ता दृशविशेष्यतासम्बन्धेनेश्वरेच्छावत्त्वामिति न पटादघंटपदशक्यत्वमिति भावः । अ. न्यथा तदभाववति तत्प्रकारकत्वेनेवरेच्छाया विसंवादित्वापत्तेः । तीरादी गङ्गापदवाच्यत्वव्यवहाराभावेने- स्वरेच्छायां गङ्गाप दजन्यबोधविषयस्तारं भववित्याकारकता न स्वीक्रियते अपि तु विषयता गङ्गापदजन्य- बोधीया भवतु तार विषयतावद्भववित्येवरीत्या विशकलितव्यपदेशेन विषयत्तात्वेनैव गङ्गापदजन्य बोधवि- षयत्तायास्तारे भगवदिच्छावगाहनातारादो गङ्गापदजन्यबोधविषयतास्वावच्छिन्न प्रकारतानिरूपितविशेष्यता- सम्बन्धेनेवरच्छ!वत्त्वमिति तारादी गङ्गापदशक्यत्वाभावात् तारादिविषयकशाब्दबोधनिर्वाहाय लक्षणा- श्रीकारोऽप्यावश्यक इति भावः । एतन विशेषणे यद्विशेषणं तस्यैव प्रकारतावच्छेदकत्वेन गमापदजन्यबी- धविषयस्तारं भवत्विति ईश्वरेच्छामिक्षपिततीरनिष्ठविशेष्यतायां गङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रका- रतानिरूपितत्वं नान्युयते किन्तु शुद्धविषयतात्वावच्छिन्न प्रकारतानिरूपितत्व मेवेत्ति अन्धकारोकिन सर- च्छत एवेत्ति के पाक्षिदाक्षेपो निस्वकाश: । आधुनिकसङ्केतिते तु न शक्तिरिति मूलप्रन्थविरुद्ध आधुनिके माम्नि शक्तिररस्येवेति मूलं इत्याशय आधुनिके नाम्नि इत्यस्य नामविशेषपरतामाह ॥ आधुनिक . तथाच