पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० कारिकावली [शब्दखण्डम् शक्तिग्रहस्तु व्याकरणादितः । तथाहि- शक्तिमहं व्याकरणोपमानकोशाप्रवाक्यावयवहार तश्च । वाम्यस्य शेषाद्विवृत्तदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।। धातुप्रकृतिप्रत्ययादीनां शक्ति ग्रहो व्याकरणा इवति । क्वचिन सति बाधके त्यज्यते । यथा वैयाकरणराख्यातस्य कर्तरि शक्तिमन्यते । चैत्रः पचतीत्यादी का सह चैत्रस्याभेदान्वयः। तच गौरवान्। त्यज्यने किन्तु कृतौ शक्तिलीयवान् । कृतिश्चैत्रादौ प्रकारीभूय भासते । नच प्रभा. प्रदश्य परिटरति ॥ शक्तिग्रह इति ॥ अवधारणार्थिकतुशब्दः व्याकरणादित इत्युत्तरं योज्यः । तथाच ध्याकरणादित एष शकिग्रहसंभवान्न पदार्थमृत्यदिनुपपत्तिरिति भावः । व्याकरणोपमानादिक्रमेण वक्ष्य - माणशक्तिमा हकप्रमाणदर्शने आचायोक्कि प्रमाशयति । तथाहीत्यादि ॥ नृद्धा इति ॥ तथाचाचायो- क्ति क्रमेण व्याकरमादिकं प्रदर्शित इति भावः । व्याकरणेन शक्तिप्रहस्थलं दर्शयति ॥ धात्वित्यादि । भूधात्वादीत्यर्थः । प्रकृतीति निपात रूपे । प्रत्ययति ॥ स्वादितिवादीत्यर्थः । आदिना संनियोगेन विहिताचुंगागमादिपरिग्रहः एतपःमित्यर्थः । शक्ति ग्रह इति ॥जविरा शक्तिसह इत्यर्थः ॥ व्याकरणा- दिति ॥ न सायां डुपचाणाके इत्यादिव्याकरणादित्यर्षः ॥ भवति ।। जायत इत्यर्थः । ननु सर्वत्र व्याकरणन नितितत्तत्पदशक्याधिस्वकारे स्वसिद्धान्तविरोध इत्यत आह || क्वचिदिति ।। कुत्रचिदित्य- थः ॥ सदि वाधक इति ॥ स्वसिद्धान्तविरोये सतीत्यर्थः ॥ त्यज्यत इति ॥ व्याकरणेन तत्पदजन्य- शक्यत्वप्रकारकनिणयविशेप्याथः तलदशक्यत्वेन च व्यवाहियत इत्यर्थः । नच तर्हि व्याकरणस्याप्रमाण स्वापत्तिरिति वाच्च तस्य स्वाभिमतार्थे शक्तिमाहकत्वस्वीकारेणाप्रमाणत्वाावात् । इनमेवार्थ प्रकाशयति ।। यत्रेत्यादिना ॥ यति ॥ चत्रः पवतीत्यादिवाक्य इत्यर्थः । धटकत्वं सप्तम्यर्थः तस्याख्यातस्येत्या ना. न्वयः ॥ कर्तरि शक्तिरुच्यत इति ॥ अयमभिप्रायः । लः कर्मणि च भावे चाकर्मकम्य इति सूत्रे कतरि कृदिति सूत्रस्थं कर्तरीति पदं अनुवर्तते तयार सकर्मकेन्यो धातुभ्यो लकारा: सकर्मधातुसमाभ- व्याहृतलकारा हात यावत् कतीर कर्म ण च स्तुरिति कर्तृवाचकाः कर्मवाचकाः रयुरिति फलितार्थः । सकर्मधातुसममिच्याहृतयगाद्यनुतरलबाग यावाचकाः तादृशाय गादात्तरलकाराः कर्मचाल का इति फलि- तार्थः । एवमकर्म केल्या धानुभ्यो लकार: अकिचातुसमशिव्याहतलकारा इति यावत् । कती२ भाये । स्युः कर्तृवाचकाः भाववाचका भवन्तीत्ययः । मावा नकत्वं निरकत्वम् । अकर्मकचातुसमभिव्याहतयगा- धनुत्तरलकाराः कर्तृवाचकाः तादृशय गायत्तरले काराः निरर्थका इति फलितार्थः । तलोदाहरणानि चैत्रस्तण्डुलं पचति चैत्रेण तण्डुलः पच्यत इत्यादीनि चैत्रस्तिष्ठति चत्रेण स्थीयत इत्यादीनि च। तत्र पचतीत्यत्र तिवदश- प्रत्ययसमभिव्याहृतत्वेन यगादिसमभिव्याहृतत्वाभावान कार्थकत्वं पच्यते तण्डुल इत्यादौ तिवः यक्सम. भिव्याहतत्वेन कर्मवाचकत्वं चैनस्तिष्टीत्यत्र तिबदश प्रत्ययसमभिव्याहतपेन य गाद्यसमभिव्याहृततया कर्तृ- पाचकत्वं चैत्रेण स्थीयत इत्यत्र तिवः यसमाभिव्याहतत्वेन निरर्थकत्वं च सिद्धम् । शाब्दबोधे तु आख्यातार्थ कर्तृकर्मणोः प्रथमान्तार्थेन सहाभेदेनान्वयः धात्वर्थगुख्यविशेष्यतया च शब्दबोधः । एवंच चैत्रस्तण्डलं पचति चैत्रेण पच्यत तण्डल इत्यत्रच तण्डुलकर्मक क्षेत्रकतकः पाकः इति कलाख्यातस्थले कर्मास्यातस्थले च बोधः । चत्रस्तिष्ठति चैत्रण स्थीयत इत्यत्रच चैत्रकका स्थितिरिति काख्यातस्थले भावाख्यातस्थले च बोध इति दिनकरीयम्. ध्याकरणादिति ॥ भू सत्तायां वर्तमाने लडित्यादिव्याकरणादित्यर्थः ॥ लाघवादिति ॥ कृति- रामरुद्रीयम्. त्तिरित्यपि दृष्टव्यम् । मूले धातुप्रकृतीति । धातुप्रातिपदिकेत्यर्थः । प्रत्ययाः विभक्तितद्धितायातकृतः । -