पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामद्रीयसमन्विता । कर्तुरनभिधानाच्चैत्रादिपदोत्तरं तृतीया स्यादिति वाच्यम । कर्तृसङ्ख्यानभिधानस्य तत्र तन्त्रत्वा- प्रभा. दिक् । उक्तार्थमेव सङ्केपेशाह ॥ चैत्रः पचतील्यादाविति ॥ चेति ॥ कर्तुश्शक्यत्वं चेत्यर्थः । अवधा. रणार्थकश्वशब्दः त्यज्यत इत्युत्तरं योज्यः ॥ गौरवादिति ॥ कर्तृत्वस्य शक्यतावच्छेदकरवे गौरवा- दित्यर्थः। भैसायिकाभिम तशक्यार्थमाह ।। किंस्विति ॥ लाघवादिति ॥ कृतित्व जातेश्शक्यतावच्छेदकत्वे- न लाघवादित्यर्थः । ननु कृतेराख्यातार्थत्वे प्रथमान्तार्थेन सहाभेदेनान्वयः बाधित इत्यत आह ॥ कृतिरि. ति ॥ शाब्दवोध इत्यादिः ॥ चैत्रादाविति ।। चैत्रादिनिष्ठविशेष्यतानिरूपितप्रकारतात्वावच्छिमविषयता- वतीत्यर्थः । तथाचैतन्मते धात्वर्थविशेष्य कबोधस्य सर्वत्रानभ्युपगमेन प्रथमान्ताधमुख्य विशेष्यकशाब्दबोधस्यैव स्वीकार्यतया कृतिप्रकारकचैत्रादिविशेष्य कवोधो नानुपपन्न इति भावः ।। कर्तुरमभिधानादिति ॥ कर्तुराख्यातवाच्यत्वाभावादित्यर्थः ॥ चैत्रादिपदोत्तरमिति ॥ चैत्रः पचतीत्यादिवाक्य घटक चैत्रादिपदोत्तरमित्यर्थः ॥ तृतीयास्यादिति ॥ तथाचानभिहित इत्यधिकृत्य पटि- क्षेन कर्तृकरणयोस्तृतीयेत्यनुशासनाख्यातेन कर्बनभिधानस्थले कर्तृवोधार्थ तृतीयाविधानात् प्रकृते कर्ता-- ख्यातेन कृतेरेनाभिहितत्वेन कर्तुरनभिधानात् कर्तृबोधार्थ तृतीयापत्त्या चैत्रेण पचतीत्येव प्रयोगस्म्यान स्या- च चैत्रः पचतीति प्रयोग इति भावः ॥ कर्तृसंख्यानभिधानस्थेति ।। आख्यातपदप्रयोज्यकर्तृभूतचैत्रा. दिविशेष्यकसंख्याप्रकारकबोधाभावास्येलर्थः ॥ तलेति ॥ नृतीयायाः प्रयोजक वादियर्थः । तथाच लः कर्मणी. त्यादिसूयघटकानुवृत्तसप्तम्यन्तकर्तृपदस्य कसंख्यालाक्षणिकतया कसंख्यावाचकलकार इत्यर्थः तद्रीसानाभि- हितइत्यधिकारे सूचस्यानरमातेन कर्तृगतसंख्यायागनाभिहितायामित्यर्थकतया तादृशसंपावोधार्थ कर्तृकर. जयोस्तृतीयेति सूत्रेण तृतीया विधेया प्रकृते आख्यातने कर्तृमतैकत्वादिसंख्याभिधानात् ताशाधिकारी यतृ. तीयाविधायकसूत्रस्याप्रवृत्त्या चैत्रः पचतीति प्रयोग एक साधुःरनि भावः । गन्याख्यातार्थमंख्या प्रकृते कर्तः दिनकरीयम्. खजातेः शक्यतावच्छेदकले लाघवादित्यर्थः ॥ न च कर्तुरनभिधानादिति ॥ अनभिहित इत्यभिका- रायेण कर्तृकरण योस्तृतीयेत्यनेन कतरि तृतीयाविधानादिति भाषः । तत्र तृतीयायाम् ॥ तन्त्र- रामरुद्रीयम्. आदिना समासादिपरिग्रहः । समासादावपि वैयाकरणैः शक्त्यही कारात् । तत्र भू सत्तायामित्यादि धातोः श- क्तिमाहकम् । पाचक्रादिप्रातिपदिकत्यापि व्याकरणाच्छक्तिग्रहः। पचधातोः पाकार्थकत्वस्य तदुत्तरकृत्प्रत्ययस्य कर्तृत्वार्थकत्वस्य च तत्र प्रतिपादनात् । तत्र पवादिप्रधानप्रातिपदिकानां कोशा देव शक्तिग्रह इति सन्त. व्यम् । वस्तुतो धातुप्रकृतीत्यस्य धातुरूप प्रकृतीर्थः । धातौ प्रकृतित्वप्रदर्शनंच प्रत्ययतो लक्षण्य द्योतना. यैव । अत एव आदिना समासादिवृत्तीनां संग्रहोऽपि सङ्गच्छते । तेषामपि प्रातिपदिकत्वादिति सारम् । वर्तमाने लडिल्यादिकं तु प्रत्यये शक्तिग्राहकामिति विवेकः ॥ कृतित्वजातेरिति । किशिदविशेषितस्य ए. कस्य कृतित्वस्य शक्यतावच्छेदकत्वे लाघवं कृतित्वविशिष्टानामनन्तकृतीनां शक्यतावच्छेदकत्वे गौरवम् । जातेरेव स्वरूपभानाभ्युपगमेन कृतेः स्वरूपतः शक्यतावच्छेदकत्वासम्भवादिति भावः । नवीनैवैद्याकरणैस्तु 'आश्रयमात्र एव कर्तृकर्माख्यातयोः शक्तिः स्वीक्रियते कृत्यादिव्यापारफलयोधांतुनैव लाभात् आश्रयत्वंचाख- ण्डोपाधिरिति तन्मते न गौरवम् । परंतु लः कर्तरीत्यादिमूलभूतसूत्रविरोध एव । न च कर्तरीत्यस्य आश्रय इत्येवार्थ इति वाच्यम् । तथा सति स्वतन्त्रः कर्तेति सूत्रकृत्परिभाषाया वैयपित्तः । स्वशास्त्रे यत्र कर्तृप. दप्रयोगस्तत्रायमर्थ इति ज्ञापयितुमेव परिभाषादरात् । स्वातन्त्र्यंच कारकान्तरख्यापारानधीगव्यापारवत्त्वं तच्चातिगुरुभूतमेव । इत्थंच फलव्यापारयोर्धातुराश्रये तु तिः स्मृताः इति कारिकापि सूत्रविरुद्धैव । किं. च कर्तृपदस्य लक्षणयवाश्रयार्थकत्वं वाच्यम् । कृतिमत एव तस्य मुख्यार्थत्वात् । तथाच वरं तदपेक्षया कृ- तावेच लक्षणाकल्पनम् । आश्रयत्वस्य अखण्डोपाधिरूपत्वे मानाभावादाधारतारूपस्य तस्य स्वरूपसम्बन्ध- रूपत्वनाननुगतत्वादिति मन्तव्यम् ॥ अनभिहित इत्यधिकारीयेणेति ॥ अनभिहिताधिकारसूत्रान-