पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ कारिकावली [शब्दखण्ड । त् । सङ्ख्याभिधानयोग्यश्च कर्मत्वायनवरुद्धः प्रथमान्तपदोपस्थाप्यः। कर्मवादीत्यस्येतर. विशेषणवेन तात्पर्याविषयत्वमर्थः । तेन चैव इव मैत्रो गच्छतत्यिादौ न चैत्रे सङ्घयान्वयः। प्रभा. यवान्वेति नान्यत्रेत्यत्र किं प्रमाणमत आह ॥ संख्याभिधानति ॥ आख्यातार्थसंख्याप्रकारकशाब्द- बोधविशेष्यतायामित्यर्थः ।। योग्य इति ॥ अधिकरणमित्यर्थः । कर्मत्वाचनवरुद्ध इति ॥ कर्मत्वादिवि. शेषणत्वेन तात्याविषय इत्यर्थः ॥ प्रथमान्तति ॥ प्रथमान्तपदज्ञानजन्योपस्थितिविषय इत्यर्थः । तथा चाख्यातार्थसंह मानिष्टप्रकारतानिरूपितविशेष्यतासंवन्धेन शाब्दबुद्धि प्रति कर्मत्वादिविशेषणत्वतात्पर्यज्ञानास. हकृतप्रथमान्तपदनिरूपितवृत्तिज्ञानजन्योपस्थिते विशेष्यतासंबन्धेन कारणावादेताशकारणस्य कारख्यातस्थ- ले कर्तथैव सत्वेन तत्रैव निरुक्तसंबन्धेन तादृशशाब्दबोधो जायते नान्यत्रेति भावः । अत्र चैत्रः तण्डुलः पचति चैत्रः काठः पचतीत्यादौ कर्मत्वकरणत्वादिलाक्षणिकप्रथमान्तपदोपस्थाप्यतण्डुलकाष्ठादे तादृशसंख्या- व्ययवारणाय कर्मत्वाचन बरुदत्वविशेषर्ण । तादृशविशेषणस्य अाश्रुतार्थकत्वे उक्तस्थले तण्डुलकाप्टादेः शा. ब्दबोधासर्व शाब्दबोधायक मत्वादिनिलपितविशेषणत्वशून्गत्वात् तोषनादवथ्यं अतस्तादृशयथाश्रुतार्थ- मरहाय निरुततात्पाविषयत्वरूपवर्गवासितार्थानुसरणामिति हृदयम् । कर्मवादिघठितनिरक्ताधस्य पूर्वद- लार्थ वे चश्य माणदोषावारमात् कमवायापटितपूर्वदल पर्यवयितार्थमाह ॥ कर्मत्वादीति ॥ कर्मत्वाद्यनव- रुद्ध दनि वाक्य प्रत्यर्थः ॥ इतरविशेषणत्यनेति । प्रतियोगित्वसंवन्धानवच्छिन्नविशेषणत्वेनेत्यर्थः ॥अर्थ इति ॥ प्रतिपायार्थ इत्यर्थः । तथाच कर्मत्वादिनिरूपित्तविशेषणत्वत्याधेयत्तासंबन्धावच्छिन्नत्वात् प्रतियो- गित्वसंबन्धानवच्छिन्नत्वेन प्रतियोगित्वसंबन्धानवच्छिन्नविशेषणत्वतात्पर्याविषयत्वस्य कर्मवाद्यनवरुद्ध इति चाक्यतात्पर्थित्वसंभवादित्यर्थः । तेनेति । कर्मत्वाचनबरुद्ध इदि वाक्यस्य निरतार्थपरत्वस्वीकारेणेत्यर्थः ।। दिनकरीयम्. स्वात् प्रयोजकत्वात् ।। ननु करावयाभिधान एक किं भयानकमित्याशय तत्प्रयोजकं दर्शयति । संख्याभिधानेति ॥ पचति तण्डुल इत्यादौ कमत्वादिलाक्षणिकप्रथमान्तपदोपस्था- यतण्डुलादि युदासायाह ॥ कर्मवाद्यनवरुद्ध इति ॥ ननु चैत्र इव मत्रो गच्छतीत्यत्राख्यातेनैकवचन . स्वरूारेगोकायाः सत्यायाचैत्रेऽन्वयः स्यात् । कर्मत्वामानवरुद्धत्वात् प्रथमान्तपदोपस्थाप्यत्वाच्च । किंच पक्वमन्नं भुज्यत इत्यादावन्नाद' संख्यान्वयानुपपत्ति: । पाककर्मत्वस्यानेऽन्वयेन कर्मत्वाचनवरुद्धत्वाभावादत अह ॥ कर्मत्यादीत्वस्येति !! स्थान कमलपदमिनरपरमनवर द्वत्वं न विशेषणतया अविवक्षितत्वम् । रामरुद्रीयम्. न्तरपटित कर्तृकरणयोस्तृतीयेति सूत्रेणेयर्थः ॥ कि प्रयोजकमित्याशङ्कचेति ॥ चैत्रस्तण्डुलं पचतीत्यादी चैत्रगत सङ्खौवाख्यातेनाभिधीयते नतु तण्डुलादिगतेत्यत्र नियामकाभावे चैत्रेण पच्यते तण्डुल · इत्या. दायपि चैत्रगतसंख्याभिधान सम्भवेन तृतीया न स्यादित्याशङ्कायामिति पर्यवसितार्थः ॥प्रथमान्तपदोपस्था- प्येति॥ पदस्य तु मूल एवाग्रे यत्र तण्डुलं पचतीति प्रयोगे द्वितीयायाः कर्मत्वेनैव तात्पर्य तत्र तण्डले म. खयान्वयवारणं प्रयोजनं दर्शयिष्यतीति तदुपेक्षितम् । न च कर्मत्वाद्यविवक्षायां द्वितीयेव न साधु कर्मः णि द्वितीयेति तद्विधानादिति वाच्यम् । असाधुत्वेऽपि प्रयोजन प्रदर्शने बाधकाभावात् साधुप्रयोग एव प्र- योजन दर्शनीयमिति नियमाभावात् । अपभ्रंशादपि शाब्दबोधोत्पत्त्या तत्र शाब्दबोधापादनसम्भवादिति ध्येयम् ॥ नन्वित्यादि ॥ कर्मत्वाचनवरुद्धत्वं यदि द्वितीयार्दिकारकविभक्त्यर्थाविशेषणत्वं तदा चैत्र इवे. त्यादी चत्रस्य इवार्थसादृश्य एव विशेषणत्वेऽपि कारकविभक्त्यर्थकर्मत्वादावविशेषणत्वेनाख्यातार्थसहया- या मैत्र इव चैत्रेऽपि अन्वयः स्यादतः कर्मत्वाचनवरुद्धत्व निर्वतीति भावः । एवं कर्मत्वायनघरदत्वं यदि कर्मस्वाद्यनन्वितत्वं तदा पक्कमन्नं भुज्यत इत्यादौ पाककर्मत्वेनान्विते भन्ने आख्यातार्थसहाया अन्चयो न स्यादत इदमावश्यकमिति भावः । इत्थंच इतरानन्वितत्वेन तात्पर्याविषयत्वामित्यस्य परित्यागोऽनुचित इ. तिथ्यम् । नबितरार्थ कर्मादिर व्यर्थम् । विशेष गरेन तात्यविध पवार्थ ककत्वान वरुद्धत्वे पदा •