पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम् प्रभा. यत्वरूपमेवोभयमतसाधारणं कर्मवाद्य नवरुदत्वम् । चैत्र एव पचतीत्यादौ चैत्रे संख्यान्वयोपपत्तये प्र. तथा भानग्रोमित्व संबन्धानवच्छिन्नन्वनिवेशः । उदासीनप्रथमान्तनपडलए दस्यापि ताहशतया तदुपस्था- ण्डुले तण्डुलं प्रचतीत स्वचावयघटकाख्याताईसंख्यान्वधापत्तिवारणाय पदं प्रकृतवाक्यघटलावनिवेश: अमक्यघटकत्वं च तादभवाक्यजन्यशाब्दबोधजनकतावच्छेदकाकालादिमत्त्वं चैत्रः चैत्रं पश्यतीत्यादी १ बाबछेदकताशून्यप्रकृतवाक्यघरकं प्रथमान्तचैत्रपद मेवेति तदुपस्थाप्यत्वातन जाइशसंख्यान्वयोपप- त्तिः । चत्रण स्थीयत इत्यादिभावाख्यातस्थले स्थाधातोः पच्यते पचतीत्यादिग्नथमान्तपदासमाभच्याहृतवाक्य घटककर्मकाख्यातपदयोश्च तादृश पदत्वात्तदुपस्थाप्यस्थितौ कर्मवकर्तृत्वयोश्च त्या तार्थसंख्या वापत्तिवार गाय दितीयदळ स्थाधातोः कर्मकारयातपदयोश्च प्रथमान्तत्वाभावेन नोत्तादोषः । यादप्रथमदळ प्रकृतवाक्य घटकपदोपस्थाप्यत्वस्थाने प्रकृतवाक्यघटकनामोपस्थाप्यत्वं निवेश्यते तदा निरुक्तम्थलीय स्थाधात्वादीनां ना. मन्त्राभावेन स्थित्यादीनां निरुकनामप्रतिपाद्यत्वरूपप्रथमदळार्थत्वाभावेनैव दोषाप्रस के द्वितीयदलं व्यर्थमवेति दिनकरीयम्. विशपणव'तू कथं तत्र सङ्ख्याम्वय इति वाच्यम् । विशेषणत्वमानेण तात्याविषयत्वस्य विवक्षितत्वात चनस्य उत्तस्थल विशेषणात मुख्यविशेष्यत्वाभ्यां तात्यविषयत्वात् सत्र सयान्बयोपपत्तिः । यदि च चैत्र इस मंत्र इत्यादी क्षेत्रादर्यद! न विशेषणत्वं तदा चैत्रऽपि सङ्गयान्वयापत्तिः । न च शाब्दबोधे ता- त्पर्यज्ञानस्य हेतुम्बानवामति वाच्यम् । नानार्थातिरिक्तस्थले शाब्दबोधे तात्पर्यज्ञानस्य हेतुत्वे मानाभावादि- रामरुद्दीयम्. शयान्वयो न स्यादिति भावः । विशेषणत्वमाणति ॥ मुख्यविशेष्यत्वेन तात्पर्याविषयत्वे सति विशेषणत्वेन तात्पर्यविषयत्वं तदभावः संख्यान्वये नियामक इति भावः । ननु नानार्थ कसैन्धवादिपदात क. दाचिल्लवणस्यैव कदाचिदश्वस्यैव बोध इति नियमनिहाय तादृशस्थल एव तात्पर्य ज्ञानस्य हेतु न तु सर्वत्र ए- कार्यकपदस्थले तद्धतुत्यकल्पने वीजाभावादेवश्च चैत्र इत्यादौ चैत्रादरिवार्थे यदा न विशेषणत्वे तात्पर्य तदा चत्रादी संयान्वयः स्यादित्याशते । यदि चेत्यादिना ॥ नानातिरिक्त स्थल इति ॥ इदमुप. लक्षणम् । तात्पर्यासत्त्वेऽपि भ्रमात्मकतात्पर्यज्ञानसम्भवेन शाब्दबोधमात्रे तात्पर्य ज्ञानस्य हेतुत्वेऽपि चत्र सं. ख्यान्ययापत्तिष्टव्या ॥ तदेत्यादि विशेषणत्व मात्र प्रयोजकं यक्षेत्र इत्यादौ प्रथमान्तचैत्रपदं तदनुपस्थाय-- श्वमेवाविशेषणत्वपदेनात्र विवक्षितम् । तथा च चैत्र इत्यत्र प्रथमान्तचैत्र पदस्य इवार्थे विशेषणत्वमात्रप्र- याजकतया तदुपस्थाप्यत्वेन न तत्र सङ्ख्यान्वयः । चैत्र एव पचतीत्यादौ चैते सङ्ख्याम्चयोपपत्तये मानपद- म् । मुख्यावशेष्यत्वाप्रयोजकत्चे सति विशेषणत्वप्रयोजकत्वं विशेषणत्वमात्र प्रयोजकत्वम् । यद्यपि चैत्र इ. वेसादावपि चैत्रपदजन्यपदार्थ स्मरणे चैत्रो मुख्य विशेष्यतयैव भासत इति न तस्यापि विशेषणत्व मात्रप्रयो- जकत्वं तथापि शाब्दबोधनिरूपितविशेषणत्वमात्र प्रयोजकत्वमिह विवक्षितमिति न कोऽपि दोषः । न चात्र प्रथमान्तेति व्यगिति वाच्यम् । चैत्रश्चैत्रं पश्यतीत्यत्र द्वितीयान्तचैत्रपदस्य विशेषणत्व मात्र प्रयोजकतया तदुपस्थाप्यत्वस्य चैत्रे सत्त्वेन तत्र सङ्ख्याधयोपपत्तये तदुपादानस्यावश्यकत्वात् । न चैवमपि चैत्रः पच. ति चैत्र इव मैनः सुन्दर इति वाक्यद्वय जन्यसमूहालम्बनशाब्दबोधः तत्र चैत्रे सयान्वयो न स्यात् तत्र तथाविधप्रथमान्तपदोपस्थाप्यत्वस्यैव तदानीमसत्त्वादिति वाच्यम् । यत्र यत्प्रथमान्तपदाख्यातपदा- भयां स्वप्रयोज्नपरस्परनिरूप्यनिरूपकभावापनविषयताशालिशाब्दबोधो जन्वते विशेषणतामात्रप्रयोजकत. प्रथमान्तपदोपस्थाप्यत्वाभावस्याख्यातार्थसङ्ख्यान्वयश्योजकत्वोपगमादित्युक्तस्थले पचती त्याख्यातपदचे इवेस्यादिभिन्नवाक्यस्यचैत्रपदाभ्यां न तादृशशाब्दबोधो जन्यत इति न सङ्ख्यान्वयानुपपत्तिः । अत - तत्पदमयि ग्रन्थस्थं साधु रागच्छत इति ध्येयम् । ननु तण्डुलं पचतीत्यत्र तण्डुलम्य कर्मत्वाशे विशेषणत्व. पिवक्ष'भावे द्वितीयब नोपपद्यते । कर्मत्वाशे प्रत्ययार्थस्य विशेषणत्वेन विवक्षायामेच कर्मणि द्वितीयेत्यनेन तदुत्तरं द्वितीयाविधानात् । इत्थं च न विशेषणत्वे तात्पर्यमिति मूलमसङ्गतमत आह ॥ न विशेषणत्व इ.