पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम् स्तोकादारणाय द्विनीयदलम । तस्य द्वितीयान्तपदोपस्थाप्यत्वाद्वारणामिति । एवं व्यापा- प्रभा. र्थः ॥ स्तोकमिति । तदेत्यादिः ॥ स्तोकादेारणायेति ॥ आदिना मृदु पचतीत्यादिवाक्यघट कमृदुत्वादः परिग्रहः । स्तोकादेराख्यानार्थसलयान्वयवारणायेत्यर्थः । स्तोकापदादे नामत्वादिति भावः ॥वि- तीयदळमिति ॥ द्वितीयदळसपीयर्थः । आवश्यक भवेदिति शषः ॥वारणमिति ॥ तस्यैवेत्यादिः। धात्वर्था- तिरिक्त विशेषणस्य वेलर्थः ॥ वारणमिति । भवेदिति शेषः । प्रथमदळार्थत्वनिराकरणमिलर्थः । प्रयोजना- भावादिति भावः । तथाच प्रथमदघटकाविशेषणतायां धात्वर्थातिरिक्तनिहापितत्वनिवेशस्य द्वितीयदळया. र्थक्य सम्पादनान्यप्रयोजनविरहेण व्यर्थतया तादृशविशेषणघटितप्रथम दळमुपादाय स्ताकादौ ताशस. सयान्वयापत्तियारणाय द्वितीयदळसार्थचय सम्पादनस्य प्रक्षालनाशीति न्यायकवळितत्वेनानुचित तथा प्रथमद- के तारशविशेषणपरित्यागेन स्तोकादी तादृशसह यान्वयाप्रसत्या द्वितीयदळनिराकरणमेव लाघवात् युक्तम् । परंतु निरुक्तप्रथमदळार्थ : प्रथमान्तपदोपस्थाप्य एवेति स्फुटप्रतिपस्यर्थमेव दितीय दळमुपात्तमिति विश्वना- थपश्चान नस्य निगूढाभिप्राय इति । इदनुभलक्षणम् । नैयायिकमते लः कर्मणीत्यादिसूत्रेऽनुवृत्तसप्तम्यन्तकर्तृपद. स्त्र कर्तृत्वलाक्षणिकत्वमेव एवं कर्मणि द्वितीया कर्तृकरणयोस्तृतीयेति सूत्रघटक सप्तम्यन्त कर्मकादिपदानाम- पिं कमत्वकतृत्वादिलाक्षणिक यमेन ग्रामं गच्छनीत्यादी द्वितीयादिना कर्मत्यादिबोधनात् तथाच सकर्मकधा- नुसमाभिव्याहतयगायनुत्तरलकामा कतृत्वयानकाः नाराधातुसमानच्या हलयमाशुत्तरलकाराः कर्मस्ववाचकाः एकरकमक यातसमभिव्याहतयगायागुतालकासः कर्तृत्ववाचकाः तादृशधातुसमभिव्याहतयगायुत्तरलकाराः निरर्थका इन्युक्तरीत्येव सूत्रार्थः पसंयमितः । एवंन पत्रः पचतीलादी आख्यातेन कर्तृत्ववोधनात् अनहित इत्यधिकृत्य पठितक कर गयोस्तृतीयति सूत्रस्याप्रवृत्या चैत्रादिपदोत्तर तृतीयापत्तरभावात् । इत्थंच प्रथमा- दिनकरीयम्. विशेषणत्वादिति भावः ॥ द्वितीयान्तपदोपस्थाप्यत्यादिति ॥ प्रथमान्तपदोपस्थाप्यत्वाभावादित्य- र्थः । अत्र कल्प चैत्र एव पचतात्यादी चैते सङ्खचान्य योपपादनं सुधामिविभावनीयम् । इदं त्ववधेयम् । सहयान्वय बोधं प्रति न स्वातन्त्र्यण प्रथमान्त पदोपस्थाप्यत्वं हेतुः । अख्यातेन भावनानवमाहिसङ्खया- न्वयबोधस्य कुत्राप्यजननात । सङ्खयान्वयवोधत्वव्यापकभावनान्वयबोधत्वावच्छिन्न हेतुभूततादृशप्रथ- मान्तरदोपस्थाप्यत्वरूप कारणविरहणय प्रथमान्तपदानुपस्थाप्ये सङ्घयान्वयाप त्यसम्भवात् । न च निरुक्त. प्रथमान्तपदोपस्थाप्यत्वस्य जन्यतावच्छेदकं संख्यान्वयबोधवं भावनान्वयवोधत्वं वेत्यत्र विनिगमनाविरहा। सङ्घयान्वयमविपर्यीकृत्यापि भावनान्वयबोधस्यानुभवसियतया भावनान्वयबोधत्वस्य जन्यतावच्छेदकत्वेन सजायान्वयबोधत्वस्य तथास्त्रे मानाभावात् । लकारसामान्यस्य व्यापारोऽर्थ इति मीमांसकमतं दूषयति ॥गौर रामरुद्रीयम्. यान्तेति ॥ क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गता चेति वाति केन कर्मत्वानुशासनात् क्रियाविशेषणानां द्वितीयान्तत्वादिति भावः ॥ विभावनीयमिति ॥ धात्वातिरिक्तविशेषणत्वमात्रेण तात्पर्याविषयत्र- मेव कर्मत्वायनवरुदत्वमेतकल्पऽपि विचक्षणीयमित्ति भावः ॥ सङ्ख्यान्वयमचिपयीकृत्यति ॥ दारा: सन्तीत्यादी नित्यवहुवचनान्तदारशब्दार्थे आल्यासार्थबहुत्वसहयाया बाधितत्वादिति तथाच लः कतरीत्यत्रापि कर्तृपदस्य भावप्रधान निर्देशत्वात् कर्तृत्वमेवार्थः। कर्तृत्वं च क्रियानुकूलक- तिमरवं मुख्यं गौणन कियानुकूलव्यापारवत्वमाश्रयत्वं वा नश्यतीत्यादी प्रतियोगित्वमपीति वोध्य- म् । एवधानाभिहिते इसधिकारीयकर्तृकरणयोस्तृतीयेसादावपि कर्तृत्वकरणस्वयोरित्यादिरेवार्थः । यत्र कर्मत्वं कर्तृत्वं करणत्वं चाभिहितं तर प्रथमैव न द्वितीयातृतीये । कर्मणि द्वितीयेति तद्विधायक सूत्राणां अनभि- हिताधिकारस्थत्वात प्रातिपदिकार्थस्य मुख्यविशेष्यत्वविवक्षायां सम्बोधने लकाराभिहितकर्तृत्वाद्याश्रये प्रथमाया एव विधानात् । एतेनाख्यातेन तन्तसंख्यानभिधानस्यैव तद्वोधकपदोत्तरतृतीयाप्रयोजकत्वे दाराः सन्तीत्यादी आयातेन दारेषु बहुत्वस्य बाधितत्वेनावोधनाद्दारैरिति तृतीयापत्तिरित्यपि प्रत्युक्तमित्य- भावः - 1