पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम् थोक्तम् । एवं कोशादपि शक्तिप्रहः । सति बाधके कचिन त्यज्यते । यथा नीलादिपदानां नीलम्पादी नीलविशिष्टे च शक्तिः कोशेन व्युत्पादिता तथापि लाघवान्नीलादावेव शक्तिः नीलादिविशिष्ट तु लक्षणेति । एवमाप्रवाक्यादपि । यथा कोकिल: पिकशब्दवाच्य इत्यादि. प्रभा. तृच प्रत्ययव प्रत्ययादीनां कतृत्वायकवन तादृशकन बादश्चत्रादिपदार्थ न सहाभेदनान्वयस्य बाधितत्वात् भेदनान्वयनमक्तया नामार्थ योरिति व्युत्पतिविरोधापतः कादर्थकत्वे तु कलादचत्रादिना अभेदेनान्च यस. भवान्न व्युत्पत्तिाब राय इति बोध्यम् ॥ उक्तमिति ॥ उपमाननिरूपणावसर इत्यादिः ॥ कोशाद- पीति ॥ अध्यकदन्त हेरम्बलम्बोदरगजानना इत्यादिकोशादीत्यर्थः । आँपशब्द उक्त समुचायकः ॥ स- ति बाधक इति ॥ गौरवरूपबाधके सतीत्यर्थः ॥ क्वचिदिति । अनुपदं वक्ष्यमागास्थल इत्यर्थः ॥ स्यव्यत इति ॥ शक्यत्वं नाङ्गीक्रियत इत्यर्थः । तादृशस्थलनुदाहरति । यथेति ॥ नीलादिपदामा. मिति ॥ अत्र यद्यपि शुक्लादिपदानामित्यव वक्तुमुचितं शुक्रादिकममेकति रूपविभागकार्रिकया शुकस्यै- व प्रथममुपस्थितत्वात् तथापि नालो घट इत्यादिप्रयोगस्यैव भाचुर्गण प्रयोगप्राचुर्या नुसारेण नीलादिपदा नामिन्युक्तमिति बोध्यम् ॥ कोशेनेति ।। गुणे शुक्र दयः पुंसि गुणालशाम्तु तद्वतीत्यादिकाशेनेत्यर्थः । व्यु स्पादितात ॥ गुणवाचकशुदिपदानां पुलिस्विस्य गुणिवाचकतादृशशुक्लादिशब्दानां गुणिलिमत्वस्य च प्र तिपादनद्वारा गुणवाचकत्वगुणिवाचकत्वयोरपि प्रतिपादनादिति भावः। नच गुणवाचकत्व शुक्लादिशब्दानां पुलि इत्वन शुक्ल रूपमिति प्रयोगानुपपत्तिः शुको रूपमिति प्रयोगापत्तिश्चति वाच्यं गुणे शुक्लादय इति कोश घटकगुणशब्दस्य विशेष्यार्थकतया तादृशगुणिशब्दस्य विशेषणार्थकतया च विशेष्यवाचकशुक्लादिशब्दाः पुस विशेषणवाचकशुकादिशब्दाः गुणिलक्षा इत्यर्थलाभात् शुक्र रूपमित्यत्र शुक्लशब्दस्य विशेषणवाच - कवेन नपुंसकलिङ्गस् न पुल्लिङ्गत्वं विशष्यवाचकन्याभावादित्यत्र कोशतात्पीत् । तथापोति ॥ कोशे नो. भयत्र शक्तिप्रतिपादनेऽपीत्यर्थः ॥ लाघवादिति ॥ नीलबजातेश्शक्यतावच्छेदकत्वे लाघवादित्यर्थः ॥ लक्षणेति ॥ अनन्तनालांदिव्यक्तीनां शक्यतावच्छेदकत्वे गौरवादिति भावः । यत्तु नौलो घट इत्यादी गु. शवचनान्मतुवो लोगट इति गुणवाचकशब्दात्परं श्रूयमाणस्य मतुवो छुक् स्यादित्यर्थ केन व्याकरणेन नी ल दिपदोत्तर लुममतुवा स्मारितवैशिष्टयं विषयीकृत्यैद शाब्दबोध संभवेन नीलादिपदानां नीलादिविशिष्टे दिनकरीयम्. तण्डुलः पका इत्यादावभेदान्वयनुरोधान्नामार्थयो दान्वययो पत्याव्युत्पन्नत्यादित्यन्यत्र विस्तरः ॥ तथोक्त. मिति ॥ (माननिहाणायसर इति शेषः ॥ शक्तिग्रह इति ॥ भवतीति शेषः । कोशेन व्युत्पादितेति ।। गुणे शुक्लादयः पुंमि गुणिलिङ्गास्तु तद्वतीति कोशस्य उभयत्र शक्तिग्राहकत्वादिति भावः ॥ लाघवादिति ॥ नीलादिमत्त्वापेक्ष या नीलत्वादिजातर्लधुतयैव शक्यतावच्छेदकत्वादिति भावः । नीलादिविशिष्टे तु लक्षण रामरुद्रीयम् . यसंभवादत आह ॥ नामार्थयोरिति । निपातातिरि कनामार्थयोरिल्यर्थः । तेन घटो नास्तीत्यादौ घटा- देनार्थे भेदेनान्वयेऽपि न क्षतिः ॥ भेदेन अभेदातिरिक्तसंवन्धेन ।। अव्युत्पन्नत्वात ॥ निराकाङ्क्ष- स्वादित्यर्थः । नामाकोस्तथाऽन्वयबोधेऽप्याकासाखीकारे भूतलं घट इत्यादावपि भूतलवृत्तिघट इति बोधा. पत्तिरिति भावः । ननु पक्तपदोत्तरचेलादिपदवरूप समभिव्याहारज्ञानं भेदान्वयवोधे प्रयोजक तदभावादेव भूतलं घट इत्यादौ न भेदान्वयबोध इत्यत आह ।। अन्यत्र विस्तर इति ॥ अनन्ततत्तत्समभिव्याहा- राणां भेदान्वयबोधप्रयोजकत्व कल्पनामपेक्ष्य नामार्थस्य प्रत्ययार्थेन सममेव मैदान्वयबोधे आकाङ्का न तु ना. मार्थनापीति कल्पनस्य वोचितत्वादिति भावः ॥ शक्तिग्राहकत्वादिति ॥ सप्तम्या: कोशे वाचकत्वार्थ- कत्वाद्वा चकत्वस्य शकतारूपत्वादिति भावः । नीलादिमत्चति ॥ नीलपीतादिरूपापेक्षयेत्यर्थः ॥ ल. घुतयैवेति ॥ अनन्तानां नौलवादिविशिष्टानां नीलादिरूपाणां शक्यतावच्छेदकत्वकल्पनामपेक्ष्य एकस्या