पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ५६२ कारिकावली [शब्दखण्डम् वाक्यादावापोद्वापाभ्यां घटादिपदाना कार्यान्वितघटादौ शक्तिं गृह्णाति । इत्थंच भूतले प्रभा. बोधादिति यावत् । प्रयोज्यत्वं पश्यम्यर्थः तस्यावापे उद्वाप चान्वयः प्रयोज्यत्वं च तादृशान्दबोधोत्तर काली साधनला ज्ञानाचानप्रवृत्तिजन्य त्वेनोपपादनीयम् । गबधानत्यत्रादिपदात गां विसजेति वाक्यपरिग्रहः ॥ भावापोटापाण्यामिति ॥ घटम्यानयननयनाभ्यामित्यर्थः । इदमुपलक्षणम् । बन्धनमोचनाभ्यामित्यपि योध्यम् । सर्वनाशद तृतीया तस्य कार्यान्वितघटादाविन्यत्र कार्येऽन्त्र यः ॥ घटादिपदानामिति ॥ आदिना गवादेः परिग्रहः ॥ घटादायिति ॥ घटावादावित्यर्थः । शक्ति गृह्णातीति । शक्तिमनु मनातीत्यर्थः । अ- ल प्रयोजकत्रुद्ध प्रयुक्तघटमानयतिवाक्यश्रवणाधीनसान्दबोधप्रयोज्यप्रयोज्यवृद्धकृतिजन्य घटानयनं दृष्ट्वा पू- बॉक्तरीत्या घटानयनकार्य घटमान येति शब्दप्रयोज्यामिति समीपस्थबालः अनुमिनोति अनन्तरं घट नयेत्ति प्रयोज्यद्धप्रयुक्त वास्यश्रवणानरकालनिशब्दांध प्रयोज्य प्रयोज्य वृद्धसमवेतकृतिजन्य घटकर्मकनयनं दृष्ट्वा तादृश वालः प्रयोज्यवृद्ध कर्तृकघटकर्मकन यनं प्रगोजकवृदोहरितघटन येतिशब्दप्रयोज्यमित्यनुमिनाति । एवं गां बधानति तदुवरित वाक्यप्रयोज्यं प्रयोज्यवृद्धकर्तृकगो कमकबन्धनमिन्युक्तप्रणालय! अनुमिनोति एकमेव गा विमति वाक्याथले अनुमितिया । एतादृशानु गित्यनन्तरं एकघरत्यवान यननयन पृष्ट्वा एक- गोरेब बन्धनमोचने सपा ममापस्थ बालः घरपदमान यननयनात्मक कार्यान्वितघट शत. योगदं बन्धनमो- जनात्मक कार्यान्य तगोशतमनुपपत्तिप्रतिमन्धान विना ताशकार्यान्वितचटगोवाचतापगंध वृद्रिकनकोचारण जन्यत्वादिति व्यतिर वयनुमानात घटादिपदाना कार्यान्वित घटा दो शक्तिमनुमिनातीत त दशग्रन्धसमुदाया- यदत्यवधेयम् । ननु शक्तिद्विविधा मारिकी आनुमाविकी चेति घटादिप दानां स्मारिका शक्ति; लाघ. वान् घनत्वादिजातावेव सत्र शक्यतावच्छेदकं नाना यथा पशुपदशक्यतावच्छेदयं लोमलाङ्गलादि य. वाक्यतावच्छेदक गुरु या लिहाट्यातपदशक्यतावच्छेदकं कृतिसाध्यत्वं तत्र व्यक्ताव मारिका शक्तिः एतसर जानाक्षेत्र शक्तिरित्यादितन्मतव्याख्यानावसरे स्फुटमुपपादयिष्यामः । तत्र स्मृति द्वारा नाता सती शाब्दब्रोधोपयोगिनी शक्तिः स्मारकशक्तिः घटादिपदानामानुभाविकी शक्तिः कार्यान्वित घटादी । गाच कार्यान्वितघटादिविष पकशाब्दत्यावच्छिन्न कार्यतानिहाएतकार णतानिरूपितविषयतासंबन्धा. वच्छिन्नावच्छेदकवरूपंव नेचरच्छारूपा अन एव इयं शक्तिः स्वरूपसत्युपयुज्यते न ज्ञाता अत एव च घटादिपदान कार्यान्वितघटादिविषयकशाब्दबोध एव भवति । न केवलघटादिविषयकशाब्दबोधः । एवं दिनकरीयम्. पदत्येन कारणतेति कार्यकारणभावः पर्यवरितः । इयमेव कार्यान्विते पदानामानुभाषिकी शक्तिः । एवंच कार्यवान्वितविषयकशाब्दत्वव्यापकीभूतकार्यताविषयकशाव्दत्वावच्छिन्नजनक कार्यतावाचकलिङ्गादिपदाभा- बात् कथं कोशादितः शक्तिमह इति प्रभाकराक्षेपं तन्मतदूपणेन दूषयितुं तन्मत्तसिद्धमर्थ प्रदर्शयति ।। इथं चेत्यादिना । एतेन स्मारकशक्तिप्रसङ्गे अनुभावकशक्तिप्रदर्शनमनुचितमित्याशङ्क। निरस्ता । ननु रामरुद्रीयम्. नत्तत्पदत्वावच्छेदेन नानाकारणताग्रहकल्पने गौरवातदारक्षया पदत्वावच्छेदेनैव कारणताग्रहकल्पने लाधवा- दित्यर्थः ॥ आनुमाविकीति ॥ शाब्दबोधानुभवजनिकेत्यर्थः ।। शक्तिः सामर्थ्य । तन्मते पदानां शक्ति- द्विविधा स्मारिका आनुभाविकी चेति । तत्र स्मारिका शक्तिः कार्यानन्विते घटादावेव । एवंच घटादिपदा- केवलघटादिस्मरणमुपपद्यते । आनुभाविकी तु कार्यान्वितघटादाघेवेति मन्तव्यम् । नन्वन नीलो घट इ. त्यादौ लिङाद्यभावेऽपि पदमावस्यैव कार्यान्वितविषयकशाब्दबोध कारण त्वेन तादृशशाब्दबोधः स्यादेवेत्यत आह ॥ एवंधेति ॥ व्याप्यधर्मावच्छिन्नस्य कारणेन कार्योत्पादने व्यापकधर्मावच्छिन्नस्य कारणापेक्षणात् लिडादिकं विना न तादृशशाब्दबोध इति भावः ॥ कार्यताविषयकेति ॥ कार्यत्वावच्छिन्नविषयकस्यादि कार्यताविषयकत्वादित्थमभिधानम् । एवं कार्यताविशिष्टवाचकस्यापि कार्यतावाच कत्वादेव कार्यताचाचकेत्यु- कमित्यपि बोध्यम् ॥ एतेनेति ॥ उक्तरीत्या एतद्न्थस्यावतारणेनेत्यर्थः ॥ स्मारकशक्तिप्रसङ्ग इति ॥