पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामद्रीयसमन्विता । 1 नीलो घट इत्यादिशब्दान्न शाब्दबोधः । बटादिपदानां कार्यान्वितघटादिवोधे सामथ्यात कार्यताबोधं प्रति च लिङादीनां सामोत्तदभावाच्च न शाब्दबोध इति केचित् । तन्न । प्रथमतः कार्यान्वितघटादौ शक्त्यवधारणेऽपि लाघवेन पश्चात्तस्य परित्यागौचित्यात् । अत एव चैत्र पुत्र- प्रभा व कार्यान्वित घटादिविषयकशाब्दत्वावच्छिन्नं प्रति घटपदत्वादिना प्रयोजकत्वे सिद्धे यद्विशेषयोरिति न्याया- लाघवाच कार्यान्वितघटादिविषयकशाब्दबोधसामान्य प्रति पदत्वेन प्रयोजकतेति सिद्धम् । तत्रापि केषांचित् पदानां साक्षात्कार्यान्वितबोधप्रयोजकत्वं धातुपदानां तु कार्यस्यानयनादेः कार्यान्वितघटायान्वितत्वेन परम्पर- या कार्यान्विताविषयकशाब्दप्रयोजकत्वमिति फलितम् तथाच पदात कार्यान्वित्तविषयकशाब्दबोधे जननीये का- यान्वितविषयकशाब्दस्वव्यापककार्यताविषयकशाब्दत्वावच्छिन्नजनक सामग्री अवश्यमपेक्षितया । एवंच व्याकरणाप्तवाक्यकोशादी व्यापकधर्मावच्छिन्नोत्पादककार्यतास्मृतिप्रयोजकशक्तिविशिष्टलिङाद्यभावाच्छाद- सामान्यानुत्पत्त्या व्याकरणादिकं कथं शक्तिप्राहकप्रमाणमिति प्राभाकराक्षेपं निरासतुं आदी तन्मतमुपन्यस्य दूधयति ॥ इत्थं चेति ॥ पदानां कार्यान्वितविषयकशाब्दसामान्य प्रयोजकत्वसिद्धौ नेत्यर्थः । इत्या- दिशब्दादिति ॥ इत्यादिवाक्यघटकतत्तत्पदादित्यर्थः ।। न शाब्रोध इति ॥ शाब्दबोधो नोत्सतुग- हतीत्यर्थः । कारणाभावादिति शेषः । कारणाभावमेवोपपादयति ॥ घटादिपदानामिति ॥ बोधे सा- मादिति ॥ बोध एव प्रयोजकत्वादित्यर्थः । केवलघटादिविषयकशाब्दजननासमर्थत्वादिति यावत् । प्रयोज्यप्रयोजक व्यवहारेण पदाना कार्यान्वितविषय कशाब्द् जनन समर्थत्वेन निर्णीतत्वादिति भावः । घ. टादिपदानां केवलघटादिविषयकबोधासमर्थत्वेऽपि कार्यान्वित घटादिविषयकशाब्दबोधसमर्थतया निरुक्तस्थ- ले तादृशबोधः कुतो न जायत इत्याशङ्का व्यापकधर्मावच्छिन्न प्रयोजकपदाभावान तादृशशाब्दबोध इति वारयितुं व्यापकधर्मावच्छिन्नप्रयोजकपदान्यादावाह ! कार्यताबोधं प्रति चेति चावधारण सच तद- भावादित्युत्तर योज्य : कार्यान्वितघटा दिविषयकशाब्दत्वव्यापककार्यताविषयकशाब्दत्वावच्छिन्नं प्रतीत्यर्थः॥ लिङादीनामिति । लिङ्लोट्तव्यप्रत्ययानामित्यर्थः । सामथ्यादिति ॥ प्रयोजकत्वादित्यर्थः । का. यंताबोधजनककार्यत्वस्मृतिप्रयोजकत्वादिति यावत् । तदभावाचति ।। तादृशालडाइभाचाचेत्यर्थः ॥ न शाब्दबोध इति । तथाच लिङ्गाद्यभावन कार्यताविषय कशाब्दत्वावच्छिन्नानुत्पत्ती व्यापकधर्मावच्छिन्ना- नुत्पत्तौ सुतरां व्याप्यधर्मावच्छिन्नानुत्पत्तिरिति नियमेन कार्यान्वितघटादिविषयकशाब्दस्याप्यनुत्पत्तिारति मा. वः॥प्रथमत इति ॥घटादिप दानामित्यादिः । पटानयनादिकार्यत्य घटमानयेत्यादिवाक्यप्रयोज्यत्वनिश्रयां- तमित्यर्थः ॥ शक्त्यवधारणेऽपीति ।। पूर्वोक्तव्यतिरोक लिनेन शक्त्यनुमितावपीयर्थः । लाघवनेति ॥ का. ान्वितघटत्वायपेक्षया केवलघटत्वादेशक्यतावच्छेद करवे लाघवमिति लाथवज्ञानसहकृतमनसेत्यर्थः । इदमुप- लक्षणं अनन्यलभ्यस्यैव शब्दार्थत्वेन कार्यत्वं लिशादिलभ्यं तदाश्रयं च धातुलस्य अन्वयश्च संसर्गमर्यादया भासत इति ज्ञानसहकृतभनसेत्यपि बोध्यम् । पश्चादिति । कार्यान्वितघटादी शस्यनुमित्युत्तमित्यर्थः ॥ त. स्येति ॥ कार्यान्वितत्वे घटादिप दशम्यतावच्छेदकत्वस्येत्यर्थः ।। परित्यागौचित्यादिति ॥ निराकरणस्यो. चित्यावर्जनीयवादित्यर्थः । तथाच तादृशलायवज्ञानादिसह कुत्तमनसा घटादिपदं घटादि मात्रशक्तमित्यप्रामाण्य - झानानास्कन्दितमान सप्रत्यक्षोदयेन पूर्वानुमितावप्रामाश्यग्रहसंभवात् न कार्यान्वितन्त्रस्य शक्यतावच्छेदकत्वं दिनकरीयम्. भूतले नीलो घट इत्यादितः कार्यताविषयकवोधापत्तिः । तत्र तादृशपदानां सामयाबधारणादिति त्व. यैवोक्तवादित्यत आह ॥ कार्यताबाध प्रति चेति । साँमात्तदभावादिति ॥ कार्यतायाध प्र. ति लिडादिपदानां स्वजन्य कार्यत्वोपस्थिति द्वारा हेतुत्वम् । घटादिपदानां कार्यत्वानुभवं प्रति हेतुत्वेऽपि घटादिपदेषु कार्यत्वस्मारकशक्त्यभावेन स्मारकशक्त्या कार्यत्वोपस्थापकलिडादिपदामावान भूतले घर इत्या- दितः शाब्दबोध इति भावः ॥ लाघवेनेति ॥ कार्यत्वान्वितघटशाब्दत्वापेक्षया घटशाब्दत्वस्य कार्यता-