पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड स्ते जातः कन्या ते गर्भिणीत्यादौ मुखप्रसादमुखमालिन्याभ्यां सुखदुःखे अनुमाय तत्कारणत्वेन परिशेषाच्छाब्दबोधं निर्णीय तद्धेतुतया तं शब्दमवधारयति । तथाच व्यभिचासन्न कार्यान्विते शक्तिः । न च तत्र तं पश्येत्यादिशब्दान्तरमध्याहार्य मामाभावात् चैव पुत्रस्ते जातो मृतश्चेत्यादी प्रभा. प्रमाणाभावादिति भावः ।। अत एवेति ॥ घटादिपदान केवलघटत्वावच्छिन्ने शक्तिस्वीकारावेत्यर्थः । इत्या. दाविति ॥ इत्यादिचाक्यं शृण्वति चैत्र इत्यर्थः । मुखप्रसादमुखमालिन्याभ्यामिति ॥ मुखप्रसादः अ. धरविश्रमितहासाश्रुतनिष्ठकरुणाकटाक्षादिः । मुखमालिन्यंच मुखवैरू यात्रोदृष्ट्यादि ताभ्यां लिङ्गाध्यामित्या थः ॥ सुखदुःखे अनुमायेति । तथाच चैत्रस्सुखी विजातीयसंयोगसंबन्धेन निरुक्तप्रसादविशिष्टमुखवत्त्वात अयं दुःखी विजातीय संयोगसंबन्धेन निरुक्तमालिन्यविशिष्टमुखवत्त्वात् इति व्यतिरेक्यनुमानात् सुखदुःखानुमि. त्यनन्तरामिति भावः ॥ तत्कारणलेनेति ॥ अनुभितसुखदुःखासाधारणकारणत्वेनेत्यर्थः ॥परिशेपादि- ति ॥ सुखादिविशेष्यकनिरुक्तवाक्यज्ञानाधीनशाब्दबोधेतरासाधारणकारणकन्याभावानुमित्युत्तरकालीनतादृश- कारण कस्वाभावघटितलिन ज्ञानादित्यर्थः । तथाच चैत्रसमवेत सुखदुःखे सासाधारणकारणले जन्य गुणत्वादित्यनु मानातू असाधारण कारण जन्यत्वे सिद्धे चैत्रसमवेतमुखं न चन्दनवनितादिसंबन्धासाधारणकारणकं तत्संबन्ध- शून्यकालीनोत्पत्तिमत्त्वात् तादृशदुःखं न कर कादिसंबन्धासाधारण कारण कं तत्संबन्धशून्यकालानोत्पत्तिमत्त्वा. तु इत्यनुमानातादृशशाब्दवोधेत।साधारणकारणकत्वाभावचिौ ता दशसुखं दुःखं वा निरुक्तवाक्य ज्ञानाधीनशा च्दबोधासाधारणकारणकं तदितरासाधारण कारणकत्वाभाये सति सासाधारण कारणकत्वादित्यनुमानात् तादशसु. खदुःखयोस्ता दृशशाब्दबोधजन्यस्वानुमिती तादृशाब्दबोधस्य तादृशसुखादिजनकत्वं चैत्र पुत्रस्ते जात इत्या दिवाक्यस्य तादृशशाब्दबोधप्रयोजकत्वं चावधारयतीति भावः । तथाचंति ॥ चैत्र पुलस्ते जात इत्यादिया- क्यस्योक्तरिशेषानुमानात् चैत्रसमवेतसुखदुःखासाधारणकारणशाब्दबोधनयोजकत्यासिद्धी चेत्यर्थः ॥ व्यभिः चारादिति ॥ कार्यान्वितविषयकशाब्दस्वस्थ शाब्दत्व समानाधिकरणाभावप्रतियोगिलेनाप्रतियोगित्वघटि- तव्यापकत्वासंभवादित्यर्थः । कार्यान्विते न शक्तिरिति । तथाच पदानां कार्यान्वितशतत्वे कार्यान्वित. विषयकशाब्दबोधस्यैवावश्यकतया निरुक्तवाक्यस्थले कार्यान्वितविषयकशाब्दत्वव्यापककार्यताविषयकशाब्द. त्वावच्छिन्न प्रयोजकलि कादिप दाभावात् व्यापकधर्मावच्छिन्नानुत्पत्या सुतरां व्यायधीवच्छिनोत्पत्त्यसंभवन तयाप्यकेवलशाब्दत्वाचींच्छन्नस्वाप्यनु पात्यापत्तेः घटादिधदानां केवलघटादौ शक्तिस्वीकारे च कार्यताविशिष्ट मविषयीकृत्यापि शाब्दबोधसंभवेन कार्यताविपय कशाब्दत्वस्य कार्यान्वित्तविषयकशाब्दत्वव्यापकत्वेऽपि का- यान्वितविषयकशाब्दत्वस्य केवलशाब्दत्वव्यापकत्वे प्रमाणाभावेन कार्यान्वितविषयकशाब्दत्वव्यापककार्यता विषयकशाब्दत्वावच्छिन्नप्रयोजकलिङाद्यभावेऽपि प्रकृते क्षत्यभावात् । तस्मात् घटादिप दानां केवलघटादावे- व शक्तिरावश्यकीय स्खण्डार्थः । ततिं ॥चैत्र पुत्रस्ते जात इति वाक्य इत्यर्थः ॥ तं पश्येत्यादीति ॥ आदि. ना तां त्यजेत्यस्य संग्रहः ॥ शब्दान्तरमिति ॥ चैत्र पुत्रम्ते जात त्यादिवाक्यप्रयोकत्रानुचरितवाक्यमित्यर्थः ॥अध्याहार्यमिति ॥ निरुक्तवाक्यघटकतयानुसन्धयामित्यर्थः । तथाच कार्यतावाचक लोट्पदसत्त्वात् पदानां दिनकरीयम्. बच्छेदकत्वे लाघवेने यर्थः । अत एव कार्यत्वाविषयकवोधं प्रति पदानां हेतुत्वादेव ॥ तत्कारणत्वे. न सुखदुःखयोः कारणत्वेन ।) तद्धे तुतया तादृशशब्दवोघहेतुत्तया ॥ व्यभिचारादिति ॥ घटादि- पदैः कार्यताविषयक एव बोधो जन्यत इति नियमे व्यभिचारादित्यर्थः कार्यत्वाविषयकबोधस्य चैत्र पुत्रस्त . जात इत्यादिपदैर्जननादिति भावः ॥ अध्याहार्यमिति । तथाच तत्रापि लोडादिजन्यकार्यत्रोपस्थितेः रामरुद्रीयम्. स्मारकशक्तिप्राहकत्वेनैव व्याकरणादीनां प्रकृतग्रन्थे उपन्यस्तत्वादिति भावः ॥ पदानामिति ॥लिङादिपदा- मामित्यर्थः । घटादिपदानां स्वजन्यकार्यत्वोपस्थित्यभावादिति मन्तव्यम् ॥ भूले प्रथमत इति ॥ कार्या-