पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड - स्ते जातः कन्या ते गर्भिणीत्यादौ मुखप्रसादमुखमालिन्याभ्यां सुखदुःखे अनुमाय तत्कारणत्वेन परिशेषाच्छाब्दबोधं निीय तद्धे तुतया तं शब्दमवधारयति । तथाच व्यभिचारान्ट कार्यान्विते शक्तिः । न च तत्र तं पश्येत्यादिशब्दान्तरमध्याहार्य मामाभावात् चैत्र पुत्रस्ते जातो मृतश्चत्यादी प्रभा. प्रमाणाभावादिति भावः । अत एवेति ॥ घटादिपदान केवलघटत्वावच्छिन्ने शक्तिस्वीकारादेवेत्यर्थः । इत्या. दाविति ॥ इत्यादिवाक्यं पृथ्नति चैत्र इत्यर्थः । मुखमसादमुखमालिन्याभ्यामिति ॥ मुखप्रसादः अ. धरविवामितहासाश्रुतनिष्टकरुणाकटाक्षादिः । मुखमालिन्यच मुख रूप्यायो दृष्टयादि तामन लिहाभ्यामित्या थः । सुखदुःखे अनुमायेति ॥ तथाच चैत्रस्मुखी विजातीय संयोगसंबन्धन निरुक्तप्रसादविशिष्टमुखवत्त्वात् अयं दुःखी विजातीयसंयोगसंबन्धेन निरुक्तमालिन्यविशिष्टमुखवत्वात् इति व्यतिरेक्यनुमानात् सुखदुःखानुमिः त्यनन्तररामिति भावः ॥ तत्कारणत्वेनेति ॥ अनुमितसुखदुःखासाधारण कारणत्वेनेत्यर्थः । परिशेपादि. ति ॥ सुखादिविशेष्य कनिरुक्तवाक्यज्ञानाधीनशाश्वोधेतरासाधारणकारणकन्याभावानमित्युत्तरकालीनतादृश- कारणकत्वाभावघटितलिङ्गज्ञानादित्यर्थः । तथाच चैत्रसमवेतसुखदुःख सासाधारणकार में जन्य गुणत्व दित्यनु मानात् असाधारण कारणजन्यत्वे सिद्ध चैत्रसमवेतमुर्ख न चन्दनवनितादिसंबन्धासाधारण कारण तत्संबन्ध. शून्यकालीनोत्पत्तिमत्त्वात् तादृशदुःखं न करकादिसंबन्धासाधारण कारणकं तत्संबन्धशून्यकालानोत्पत्तिमत्त्वा- तू इत्यनुमानात्तादृशशाब्दबोधेतरासाधारणकारणकरवाभावसिद्धौ तारशमुखं दुःखं वा निरुक्तवाक्यज्ञानाधीनशा ब्दबोधासाधारण कारणकं तदितरासाधारणकारणकत्वाभाचे सति सासाधारणकारणकत्वादिल्लनुमासात् तादृश सु. खदुःखयोस्तादृशशाब्दबोधजन्यत्वानामती तादृशशब्दियोधस्य तादृशसुखादिजनकत्वं चैत्र पुत्रस्ते ज्ञात इत्या दिवाक्यस्य तादृशशाब्दबोधप्रयोजकत्वं चावधारयतीति भावः । तथाचेति ॥ चैत्र पुलस्ते जात इत्यादिया- क्यस्योक्तपरिशेषानुमानात नेत्ररामवेत सुखदुःखासाधारणकारणशाब्दबोधप्रयोजकत्वसिद्धौ चेत्यर्थः । व्यभि- चारादिति ॥ कार्यान्विताविषयकशाब्दत्वस्य शाब्दत्व समानाधिकरणामारप्रतियोगित्वेनाप्रतियोगित्वटि- तव्यापकत्यासंभवादित्यर्थः ॥ कार्यान्विते न शक्तिरिति । तथाच पदानां कार्यान्वितश कत्ये कार्यान्वित. विषयकशाब्दबोधस्यैवावश्यकतया निरुक्तवाक्यस्थले कार्यान्वितविषयकशाब्दत्वव्यापककार्यताविषयकशाब्द. स्वाच्छिन्न प्रयोजकलिडादिपदाभावात् व्यापकधीच्छिन्नानुत्पत्या सुतरांच्याप्यधर्मावच्छिनोत्पत्त्यसंभवेन तहा प्य केवलशाब्दत्वावच्छिन्नस्वाप्य नुत्पन्यापत्तेः घटादिपदानां केवल घटादौ शक्तिस्वीकारे च कार्यताविशिष्ट मविषयीकृत्यापि शाब्दबोधसंभवेन कार्यताविषयकशाब्दत्वस्य कार्यान्वित्तविषयकशाब्दत्वव्यापकत्वेऽपि का- यान्वितविषयकशाव्दत्वात्य केवलशाब्दत्वव्यापकत्वे प्रमाणाभावेच कार्यान्विताविषयकशाब्दत्वव्यापककार्यता विषयकशाब्दत्वावच्छिन्न प्रयोजकलिकाद्यभावेऽपि प्रकृते क्षत्यभावात् । तस्मात धादिषदानां केवलघटादावे- व शक्तिरावश्यकीय स्खण्डार्थः । तति ॥ चैत्र पुत्रस्ते जात इति वाक्य इत्यर्थः ॥ तं पश्येत्यादीति ॥ आदि. ना तां त्यजेत्यस्य संग्रहः ॥ शब्दान्तरमिलि ॥ चैत्र पुत्रस्ते जात इत्यादिवास्यप्रयोक्त्रानुचरितवाक्यमित्यर्थः ॥अध्याहार्यमिति ॥ निरुक्तवाक्यघटकतयानुसन्धयमित्यर्थः । तथाच कार्यतावाचकलोट्पदसत्त्वात् पदानां दिनकरीयम्. वच्छेदकत्वे लाघवेने यर्थः । अत एव कार्यत्वाविषयकबोधं प्रति पदानां हेतुत्वादेव ॥ तत्कारणत्वे- न सुखदुःखयोः कारणत्वेन ॥ तद्धेतुतया तादृशशाब्दबोधहेतुतया ॥ व्यभिचारादिति ॥ घटादि- पदैः कार्यताविषयक एव बोधो जन्यत इति नियम व्यभिचारादित्यर्थः कार्यत्वाविषयकवोधस्य चैत्र पुत्रस्ते. जात इत्यादिपर्जननादिति भावः ॥ अध्याहार्यमिति । तथाच तत्रापि लोडादिजन्य कार्यत्वोपस्थिते: रामरुद्रीयम्. स्मारकशक्तिमाह करवेनैव व्याकरणादीनां प्रकृतग्रन्थे उपन्यस्तत्वादिति भावः ॥ पदानामिति ॥लिङादिपदा. नामित्यर्थः। घटादिपदानां स्वजन्यकार्यत्वोपस्थित्यभावादिति मन्तव्यम् ॥ मूले प्रथमत इति ॥ कार्या-