पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसभान्विता । तदभावाच्च । इत्थंच लाघवादन्वित घटेऽपि शातं त्यक्त्वा घटपदस्य पदमा शक्तिमधारयति । प्रभा. कार्यान्विते शक्तिस्वीकारेऽपि नोक्तस्थले शाब्दबोधानुपपत्तिरिति मायः । यद्यपि तं पश्यत्यादौ धात्वदर्शने लोडर्थकृति साध्यत्वमसंभवि ज्ञान प्रति कृतेः कारणत्वाभावात् तथापि चक्षुम्संयोग प्रति कृतः कारणतया कृ. तिसाध्यचक्षुस्संयोगजन्यकृतिजन्यत्वेन दर्शनस्यापि परम्पर या ऋतिसाव्यत्व भिवात् दृशधातोर्दर्शवाजुकूलव्या. पारार्थकत्वे तु साक्षात्कृतिसाध्य त्वस्यापि संभवाच ॥ मानाभावादिति ॥ अश्रुतत दशवाक्यानुसन्धानान- न्तरमेव निरुक्तवाक्यात् शाब्दबोधो नान्यथेति नियम मानाभावादित्यर्थः । नियमानुपाभपक्षेऽपि दोपमाह । चैत्र इति ॥ तदभावाचेति ॥ पश्योति कार्यतावान कला इन्तस्य गदाध्याहारासंभवाचे त्यर्थः । प्राणसंयोगविशिष्टशरीरस्यैव पुत्रपदार्थत मा नष्टे प्राणसंयोमविशिष्टजाभावेन तस्य दर्शन कर्मत्वासंभवादिति भावः । भट्टास्तु घटादिपदानामन्य लभ्यत्वात् कान्तितवटादौ शक्तयनभ्युपगमेऽपि अनपल पवार सम भिव्याहतपदार्थान्धयविशिष्ट घटादौ शक्तिरावश्यकी न केवलघटादौ तथा सति पदार्थद्वयसंसर्गस्थापदायत्वे. न तस्य शाब्दबोधे भानानापत्तेः । नच तस्य संमर्गतयैव नान गरिस्वति वाच्यम् तत्प्रकारकशाब्दबोधस्य वानुभवसिद्धत्वात् । अत एव घटामित्यादिवाक्यजन्यशाब्दयोधस्य बावज्ञानप्रतिवध्यत्वमपि सच्छते । अनुभवापलापे घटामित्यादिनाक्यात् आधेयतासंसर्गकघटनकारकतमलविशेष्यकशाब्दवोवस्यैव स्वीकार्यत- या तस्याधेयतासंसर्गस्य वृत्यनियामकत्येन तत्संबन्धावच्छिन्न घटत्यावच्छिन्न प्रतियोगिताकामायाप्रति- द्धया तत्प्रकारकनिर्णयरूपप्रतिबन्धकस्य सुतरामप्रसिद्धत्वेन बाधनिर्णयनिवर्स बासुरम: । तस्मात् घटादि. पदानां समभिव्याहृतपदार्थान्वन्धविशिष्टघटादावेद शक्तिरावश्यकीत्साहुः। तन्मातनिराकरणच्याजेन स्वमतमुप. संहरति ॥ इत्थंचेति ॥ चोऽवधारण । सगभिव्याहतपदार्यान्वयविशिष्टघटनादेः घटादिपदशक्यतावच्छेदका वे गौरवादिदोषादेवेत्यर्थः । लापवादित्यस्यानधारयतीत्यनेनान्वयः ।। अन्वितवटेपि शहित्यकत्येति । दिनकरीयम्. सत्वन कार्यताविषयकबोधस्वोत्पादान तानि यमे व्यभितार इति भावः ॥ तदभावाचीत ॥ तं पश्येत्यादिकार्यताबोधकपदाध्याहारासम्मवावेत्यर्थः । अशा प्रक्षिपन् स्वभतमुपसंहरति । इत्थं चेति । लाघवादिति ॥ अन्वितघटे शक्तिकल्पनापेक्षया घटमा तत्कल्पने लाघवादित्यर्थः । यमपदम्ये त्यस्थ देहलीदीपन्यायेनान्वयः । तत्र हि तादशद्विविधव्यवहादेश को दीर्घशके या यवपदस्य शक्तिरिति सन्देह सति रामरुद्रीयम् - वितघटशाब्दत्वापेक्षया पटशाब्दवे लाववज्ञानात्पूर्व मिस्र्थः ॥ सहमतं प्रक्षिपन्निति ॥ तन्मतं निरस्य. नित्यर्थः । शाब्दबोधे पदानुपस्थितार्थभानोपगमे वोऽस्तोत्यादौ पटविषयकशाब्दयोधापत्त्या पदादुपस्थि- तार्थ एव शाब्दबोधे भासत इति नियमः स्वीकार्यः । तथाच पदार्थद्वयसंसर्गस्य तु पदानुपस्थाप्यत्वे ता- दृशनियमभङ्गः स्यादिति इतरान्विते पदानां शक्तिरिति भट्टाः । तत्र च इतरत पदार्थान्तरं तदन्दिते तन- तियोमिकसंसर्गविशिष्ट घटादौ पटादिपदानां शक्तिरित्यर्थः । तत्रेतरस्य पदान्तरादेव लामान तदन्तर्भावेन घ. टादिपदानां शक्तिरुषेयते । कित्वित्तर प्रतियोगिकत्योपलक्षिततत्तित्रांसगविशिष्टपटादात्रेवेति भट्टमसं तदप्य- नुपादेयमेव घटविषयकशाब्दत्वापेक्षया अन्वितघटादिविपरकत्वस्य 'गुरुत्वादिति गूलअन्य तात्पर्यम् । नचैव घटोऽस्तीत्यादितः पटादिविषयकशाब्दबोचापतिरिति चाच्यं संसर्गताभिन्नतत्तनिष्ठविषयताशालिशान्दत्वा- वच्छिन्न प्रति पदजन्यतत्तद्विषयकोपस्थितित्वेन हेतुत्वात प्रकार विशेष्यपर्यादया सादिबोधे पदानुपस्थित स्य भानासम्गवात् संसर्गभानं तु शाब्दबोधे पदद्वयसमभिव्याहाररूपविशेषाकाहानियाम्यमेवेति न तत्रानिय- मः । अनन्य लभ्यश्शब्दार्थ इति न्यायानुरोधादपि संसमें न शक्तिपेयते । संसर्गस्थाकासालभ्यत्वादिति भावः ॥ ययपदस्येत्यस्येति ॥ देहलोदीपति ॥ देहलीस्थो दीपा भवनान्तर्वहिस्स्थविश्ववस्तुप्रकाश. कत्वेन सम्बध्नाति तथा कषष्ठयन्तपदमपि पूर्वतनशक्तिग्रहे उत्तरत्र प्रयोग चान्वेत्तीत्यर्थः । तत्र हीलादि- मूलमन्थेऽन्वयप्रकारमाह ॥ तत्र हीति॥ यवमयश्वरुभवत्तीयन हीत्यर्थः । शक्तिनिर्णये वाक्य शेषापेक्षा सन्दे-