पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामकद्रीयसमन्विता । ५६७ वाक्य शेषादीर्घशूके शक्तिनिणीयते कौतु शक्तिभ्रमान प्रयोगः। नानाशक्तिकल्पने गौरवान। हादिपदे तु विनिगमकाभावात नानाशक्तिकल्पनम् । एवं विवरणादपि शक्तिग्रहः । विवरणंतु तत्समानार्थकपदान्तरेण तदर्थकथनम । यथा घटोऽस्तीत्यस्य कलशोऽस्तीत्यनेन विवरणेन घट- प्रमा. -- मनानादित्यर्थः । तादृशज्ञानसह कृतमनस्सन्निकषादिति यावत् ॥ नियत इति । तटस्थेनेत्यादिः । अ- प्रामाण्यज्ञानाना कन्दितमानस प्रत्यक्षविषयीक्रियत इत्यर्थः । ननु प्रियङ्गुतण्डुले यवपदशन यभावे म्लेच्छानां. अत्तथा नियङ्गुतण्डलबोधतात्पर्येण कथं यवपदोचारणमत आह ॥ की वित्ति ।। अवधारणार्थकतुराउद; प्रमादित्युत्तरं योग्यः ॥ भ्रमादिति ॥ शक्तिभ्रमादेवेत्यर्थः ॥ प्रयोग इति ॥ निरुततात्पर्येण यवपदोना- रणमित्यर्थः । ननु प्रिय तण्डुलेऽपि शक्तिस्वीकारान्न म्लेच्छानां शक्तिभ्रम इत्यत आह ॥ नानाशक्तीति॥ एकपदस्याने कशक्तिवीकार इत्यर्थः ॥ गौरवादिति ॥ तथाच दीर्घशुकविशिष्ट स प्रियजनोऽपि - - क्तिस्वीकारे दीर्घकविशित्वादिरूपशक्यतावच्छेद कभेदाच्छक्तिभेदापत्त्याप्रामाणिकानन्तशक्ति कल्पनागौर -- दप्रमादिति भावः । ननु कथं यदिपदस्य यमत्वानिलत्यादिरूपनानाधर्मावाच्छिन्ने नानाशत्तिकानयन मा ।। हर्यादिपदे त्वति । अवधारणार्थकतुशब्दः विनिगमनाविरहादित्युत्तरं योग्यः ॥ विनिगमनाविरहादि- ति ॥ एकत्रैच शक्तिर्नान्यत्रेत्यत्र युक्त्यभावादेवेत्यर्थः ॥ नानाशक्तिकलानमिति ॥ शक्यतावच्छेदकभेदे-- नानेकशक्ति कल्पनमित्यर्थः । तथाच यवपदस्य दीर्घशूकविशिष्ट शक्तिग्राहकवाक्यशेषरूपप्रमाणसानेऽपि प्रिय शनण्डले शक्तिग्राहकप्रमाणाभावेन दीर्घशूकविशिष्ट वादिरूपधर्मभेदन नानाशत्तिक ल्पनस्याप्रामाणिकत. याप्रामाणिकानन्तशक्तिकल्पनायां गौरवेण प्रिय झुतण्डलेऽपि शक्तिर्न कल्प्यते । हांदिपदस्य तु यमत्वानि- लत्वादिनमभेदेनाने कशक्तिकल्पककोशरूपप्रमाणसत्त्वेनाने कशाक्तकल्पनायाः प्रामाणिकत्वाददोषतया बाव- कामावेन निरुक्त नानाधर्मावच्छिन्ने नानाशक्तिकल्पनमावश्यकमिति भावः विवरणपदार्थमाह ॥ विवरण वि. ति ॥ तत्समानार्थकेति । तत्पदशक्यतावच्छेदकावच्छिन्नशक्ततत्पदभिन्नपदेनेत्यर्थः । ज्ञानजन्यत्वं तृतीया- थः। तभ्य कथनपदार्थ त्रयः ॥ तदर्थकथनमित्ति तत्पदशक्यतावच्छेदकावच्छिन्न प्रतिपादनमित्यर्थः । हस्त- चेष्टादिविशेष दर्शनजन्याद्वित्वत्वाद्यवच्छिन्नविषयकप्रतिपत्तेविवरणत्ववारणाय प्रतिपत्तौ पदज्ञानजन्यत्वनिवेशः । पदश्रवणजन्यत्वं तदर्थः । तेन निरुक्त चेष्टाविशेषदर्शनरूपोद्धोधकजन्यद्वित्वादिबोधकप दस्मरणाधीनता प्रतीतेः न विवरणत्यापतिः घटपदस्यापि घटपदशक्यतावच्छेदकावच्छिन्नशक्तपदत्वेन तच्छवणाधीनघटत्वा- वच्छिन्नविषयकप्रतिपत्तेः घटपदविवरणरूपत्वापत्तिवारणाय पदे तत्पदमिन्नत्वनिवेशः घटपदस्य घटप दाभ- नत्वाभावानोक दोषः । तत्पदमित्रत्वं च तत्पदघटकतावच्छेदकवर्णत्वब्याप्यजास्यवच्छिन्नानुपूर्धनाश्रयत्वं बोध्यम् । तेनाशुच्चारतघटपदघटकवर्णापेक्षयानन्तरोच्चरितघटपदघटकवर्णानां भिन्नत्वेन तदानुपूर्वीविशिष्टा. चरित घटपदाभिन्नत्वस्यापि अनन्तरोचरितघटपढ़े सत्त्वेऽपि नोक्तदोषापत्तिः । वसन्ते सर्वसस्यानामित्यादिव. चमघटकपदानां निरुक्त यवपदाभिन्नत्ववत्वेन ताशवचनश्रवणेन दीर्घशूकविशिष्टत्वावच्छिन्नविषयकप्रतिपत्ति . संभवात् तस्यापि विवरणत्वापत्तिवारणाय तत्पदशक्यतावच्छेदकावच्छिन्नशक्तत्वं तत्पदाभिन्नपदाविशेषणं वस. न्त इत्यादिवचनघटकपदानां मध्ये एकस्यापि पदस्य निरुक्तशक्तत्वाभावात् तादृशवचनश्रवणाधीनदीर्घशुकवि- शिष्टत्वावच्छिन्न प्रतिपत्तेन विवरणत्वापत्तिः । अत्र कलशपदश्रवणाधीनघटप्रतिपत्तेः घटपदविवरुणरूपत्वं घटप- दस्य घटे शक्तिमजानतः पुरुषस्यैव बोध्यम् । घटपदकलशपदयोः घटे शक्ति जानतः पुरुषस्य कलशपदश्रव. णाधीनघटप्रतिपत्तेः प्रयोजनाभावेन घटपदविवरणरूपत्वानीकारात् । एवं कलशपदस्य घटे शक्ति जानतः पुरुषस्यैव कलशपदभवणाधीनघटोपस्थितेत्संभवात् तस्यैव तदुपस्थितर्विवरणरूपत्वमिति हृदयम् । विवरणा. त् शक्तिग्रहस्थलमुदाहरति । यथेति ॥ इत्यनेति ॥ घटपदरयेति शेषः । इति वाक्यघटकेत्यर्थः । त. दिनकरीयम्. कशावपि शक्तिसत्त्वे वाधकाभाव इत्यत आह ॥ नानाशक्तीति ।। कथं तर्हि हर्यादिपदे नानाशक्तिकल्पनेत्यत आह ॥ हर्यादिपदे त्विति ॥विनिगमकाभावादिति ॥ तत्र कोशस्योभयत्र तुल्यत्वात प्रकृते च वाक्यशे-