पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली . [शब्दखण्डम् पदम्य कलशे शक्तिग्रहः । एवं पचतीत्यस्य पार्क करोतीत्यनेन विवरणात् आख्यातस्य यनार्थकत्वं कल्यते । एवं प्रसिद्धपदस्य सान्निध्यादपि शक्तिग्रहः । यथा इह सहकारतरी प्रभा. स्थाध्याहतघटषदेऽन्वयः ॥ इत्यनेनेति ।। इतिवाक्यघटककलशप देनेत्यर्थः । झानजन्यत्वं तृतीयार्थः तस्य विवरणपदार्थप्रतिपत्त वन्वयः ॥ विवरणेनेति ॥ घटे शक्तिग्रह इति शेषः । पूर्व लाघवादाख्यातस्य यत्ना- र्थक वमुनं इदानीं विचरणेनापि यत्नार्थकरत सिम्यतीत्याद ॥ एवमित्यादिना । पचतीत्यस्यति ॥ पचतीति वाक्य घटकपचधातोराख्यातस्य चेत्यर्थः । पाकं करोतीति । विवरणादिति ॥ एतादृशवाक्यघा टकद्वितीयान्तपाक पदज्ञान जन्यपाकयावच्छिन्नविषयकयोधात् एतादृश वाक्य घटककधातुपदज्ञानजन्य कृति- स्वावन्द्रियाविपथकबोधावेत्यर्थः । पाकपदेन पधातोः वितरणं दृष्टान्तार्थ यथापधातोः पाकत्वावच्छिन्ने शकि. मनासन: कादयपतव्यावविहाने शरिक जानतः पुंमः पन्चानुशक्यतावच्छेदकपाकवायच्छिाश कपाकपद. पणाधीनपाकल्यावधिविषयक प्राधात्मकविवरणात् पश्चातो: पाकत्वावच्छिन्ने शक्ति ग्रहः तथास्यालस्य य. मत्वावनिम्न शाकमजावतः धातोः यत्नत्वात्रच्छिो शक्ति जावतः पुंसः पचतीतिवाक्योचारणात्तरकालीनो. नारणतन्यपाकर नानातिचायघटकामदश्वण जन्ययत्नत्वावच्छिन्नबोधात् आख्यालस्य यत्नत्वान्छिने श- जिमह शिनायगाथः ॥ यक्षार्थकत्वमिति ॥ यत्नत्वावच्छिनशक्तत्वमित्यर्थः ॥ कल्प्यत इति । अनुमीयत इत्यर्थः । यानरम यक्षविषयोनियत इति वार्थः । तथाचाख्यातपदं यत्नत्वावच्छिन्नश तं यत्नत्लाबस्छिन्नश कति . दन्तसञ्चानु प्रतिपादिगार्थप्रतिपादनात् यद्यविच्छिन्नशकपदप्रतिपादितार्थप्रतिपादकं भवति तत्तद्धमी. वच्छिन्नसतं पाकादेन वितरच्यापदिति यत्तयां व्याप्या पधातुदृष्टान्तेनाख्यातपदस्थ यत्नत्वावच्छिन्नश- ता-वानुमितिः पचतातियाक्य श्रवणोत्तरं लाशवासघटकायातस्य यत्नत्वावच्छिन्ने शक्तरगृहीतत्वात् अ. नुत्पन्नशाब्दबोध स्यानन्तरोचरितपाकंकरोतीतिवाक्य घटककृञ्यातोः यत्नत्वावच्छिन्ने शक्तेहीत तया ताब- शवाय धरणोत्तरकालीनशाब्दबोधवतः पच्यातुधाने पाकप आख्यातस्थाने कृधातुश्च प्रयुक्त इत्यौचि. त्यादर्जनीयमान सज्ञानसंभवेन तारज्ञानसहकृतमनस्तानिकांत् आख्यातपदं यत्नत्वावच्छिाशक्त मिल्लपा- माज्ञानानास्कन्दितमानसप्रत्यक्षं चा निर शं भवतीति भावः । प्रसिद्धपदसान्निध्यादिति। पि- कादिपदस्येत्यादिः । कोकिलादिनिष्ठासाधारणधर्मपाचकपदराहोचरितत्वज्ञानादित्यर्थः । तादृशस्थलमुदाहरति ।। रथेति ॥ इह सहकारतराविति ॥ एतत्सहकारतरावित्यर्थः । सप्तम्या अवच्छेद्यत्वमर्थः । वीबो को- लाहल इत्यादी सप्तम्यास्तदर्थकत्वदर्शनात् तस्य रु शब्द इति सूत्रसिद्धरुधात्वर्थ वनावन्धयः । तथाच सहका- रनववच्छेद्य मधुराभिन्नशब्दानुकूलकृतिमान् पिक इति बोधः अत्र माधुर्य पञ्चमादिस्वरस्वरूपं पिकः कूजति पञ्च- मामति कोशात् एवंच मधुरशब्दानुकूलकृतेः गायकाविशेषसाधारणत्वेन पिकासाधारणधर्मत्वाभावात् सहका- २तरावित्युक्तम् । पुरुषविशेषकर्तृकगानस्य सहकारतर्ववच्छेद्यत्वाभावात्तद्वारणं काकाागरित शब्दस्यापि तद दिनकरीयम्. पस्यैव विनिगमकत्वादिति भावः । आख्यातस्य यत्नार्थकत्वमिति ॥ न च विवरणस्य कथं शक्ति- प्राहकत्वं तद्वाचकपदाभावादिति वाच्यम् । आख्यातं यत्नत्वविशिष्टे शतं यत्नत्वविशिष्टशककरोतिप्रति. पादितार्थप्रतिपादकत्वादित्यनुमानविधया तस्य शक्तियाहकत्यात् । प्रसिद्धपदस्यति ॥प्रसिद्धार्थकपदस्थे- त्यर्थः । तिर्थधर्मिणि नामार्थान्वयस्याव्युत्पन्नतया नेदं शक्तिग्रहस्योदाहरणमिति तु न । यो यः शुद्रस्य पचति द्विजोऽयं सोऽतिनिन्दित इत्यादौ तिर्थधामणि तथान्वयदर्शनेन तादृशनियमस्यासिद्धेः । रामरुद्रीयम् इस्थल एव सम्भवतीत्यभिप्रायेण तादृशेत्यादि सत्यन्तं पूरयति ॥ तादृशेति ॥ तवाचकेति ॥ शक्तिवाचक- पदामाचादित्यर्थः । कोशे तु विनायको विघ्नराज इत्यादी सप्तम्या वाचकत्वार्थकतथा वाचकतायाश्च श- किनिरूपकताकातया तवाचकपदमस्त्येवेति भावः । अमरा निर्जरा देवा इत्यादौ एते शब्दा एकार्थवाच- का इत्यध्याहाराच्छक्तिग्राहकत्वमित्यपि वो पम् ॥ प्रसिद्धार्थकपदस्येति ॥ प्रसिद्धार्थकपदसमभिव्या- -