पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ कारिकावली कार्यकारणभाव एवानुकूलम्तर्कः । - यात्राभूमी जनयन देव को विश्वम्य कर्ता भुवनम्य गोमा' इत्यादय आगमा अप्यनुसन्धयाः ।। !! प्रमा. शरीर जन्यत्वरूपापाची कृतिजन्यत्वाच्यापकत्वानुमानान् । एतावता प्रबन्धन र प्रसाध्य वेदोऽपि ईश्वरे अमोणमित्याह -- यावाभूमाति ॥ इलाय!गमा इत्यादिपदान् ‘यम्सर्वज्ञः सर्व विद्रदोव परमात्मा. विज्ञान बदा, आनन्दो बहा' इत्यादीनां परिगहः । एवं यामी जनत्यादिहनुमानान्यपि ईमाधकातिवन्ति तथा हि आयोजनाले कमल, नयान मयादिबारः प्रयनजन्य: कावान , मेघानां पतनागालः दिनकरीयम् , व्यभिचार सन्देह पर मन प्रतिवन्धक टति वाच्यम पक्षागमयोगबिचारंगशयम्यापि प्रतिबन्धकत्वात् । बन गयानुकुलनकविरह दशायाँ पक्षेतमत्वं सन्दिम्योपाधिरित्यभिधा ग्रन्थका माछन इति । नत्र । कार्य- वन कृतित्वेन काय कारणामावरूपस्यानुकुलतकस्य सत्त्वेग, कार्यत्वरूपहेतोः साध्यव्या यवनिश्चयेन माध्यच्या- याव्यापकत्वेनी पाथ। सायाच्या कन्यांनश्चनादिनि । एवं चांगानुमाननागिरी तदुन् चरितवन वेदस्य सामान्यनिश्चयादेदोऽपि इयर प्रमाणमित्याह । द्यावाभूमी जनयन्निति । इत्यादय इति । आदिना या पामीत' यगवज्ञान सर्ववियस्य ज्ञानमयं तपः मोऽकामयत इत्यादीनां परिग्रहः । कायागु- मानं चापलक्षणम् । मगाद्यकालनिवणुकसयोजक कम प्रयन्नजन्यं. कर्मचात । गुरुत्ववतां एतनाभावः, पतनप्रतिवन्धकप्रयत्नप्रयुक्तः, निवान् । ब्रह्माण्डनाशः प्रयनजन्यः, नाशत्वात् । घटादिव्यवहारः स्वत- त्रपुरुषप्रयाव्यः, व्यवहार त्यात आधुनिक कन्धित विहार वन । बदजन्य रमा वन्यथार्थवान अन्या, शाब्द- प्रमात्वात् । वेदः असंसारि पुरुषप्रणीतः, वेदत्यान् । वदः परिपेयः चार सत्यान । गणक परिमाणजनिकता संख्या. अपेक्षाबुद्धिजन्या एकत्लान्यसाध्यात्या दित्यनुमानान्तराप्यपि गाक्षात्परंपरा ना ईश्वरगाधकानि वो यानीति । तदुक्तम् । कायायोजन पुत्लादः पदान्प्रत्ययनः श्रुतः । वाकया गया विश पाच मागो विश्व- जिव्यः' इति । आयोजनं कम । पद्यत गम्यंत अनीति पदं व्यवहार इति संयः ॥ ॥ रामरुद्रीयम् . न व्याप्तिज्ञान प्रतिबन्धकः पक्षान्नान व्यभिचारमन्देहस्य तदप्रतिबन्धकत्वात् , अन्यथाऽनुमितेः पूर्व सर्वत्रव पक्षे माध्यसन्देह संभवेन तत्र च हेताचियादनुमानमात्रोच्छेदप्रसंगान । तम्गात्मा या- भावांश निश्चयात्मक वृनिवांश संशयनिश्चय साधारण व्यभिचा ज्ञान प्रतिबन्धकमिलाश्रयम् । प्रकृले च तादशव्यभिचारसंदेहासंभवात्कथं मन्दिग्धोपावेदपकनेत्याशंकते-न चति । पक्षतत्समयामिति ॥ पक्ष उद्देश्यतावच्छेदकापच्छिन्नः तत्समस्तु तद्धिमत्वं सनि मायसन्ददाक्रान्तः । प्रतिवन्धक यादिति ॥ न चैवमुक्तरीत्याऽनुमानमात्रोच्छदापत्तिरिति वाच्यम् । धमो यदि यदिव्याभिचारी म्यादि बहि जन्यो न स्या- दित्यनुकूलतण व्यभिचारसन्देहस्यासम्भवादिति भावः । प्रकृतार्थे ग्रन्थ कृतां सम्मनिमाह-अत एवे- ति ॥ अनुकूलतकस्य सत्त्वेनति ॥ अनुकुलतकाभावविशिष्टव्याभिचारमन्दस्यिय व्याप्तिनिश्चयप्रति- बन्धकत्वादिति भावः । निश्चयादिति ॥ उपाधित्व सन्देहासम्भवः दिति शेषः । नन्वनुमानवश्वरसाधने तत्प्रतिपादकोपनिषद्भागस्याध्ययनवैफल्यमिलाशकामपनेतुं वदस्यापि प्रमाणनाबाधकं मूले याबाभूमी इत्यादि श्रुतिप्रदर्शनमवतारयति-एवमिति । यः सर्वज्ञ इति ॥ सामान्यपेण सर्वविएयकज्ञानवानित्यर्थः । सा- मान्यरूपेण स्वविषयकज्ञानवत्वं जीवानामपस्थितः सर्वविदिति ।। विशेषरूपेणापि सर्व विषयक ज्ञानवा- तपः चान्द्रायणादिवत्तापक्षयराधिनमित्यर्थः । कार्यानुमानमिति ॥ कार्यपक्षकानुमान - मित्यर्थः । कार्यायोजनेत्यादि कारिकायामपि कार्यादिपद तत्पक्षकानुमानपरम् । अत्र च ब्रह्माण्डनाशः प्रयत्न- जन्य इत्यनुमानस्य कृत्लनुमानद्वारा ईश्वरसायकत्वं । घटादिव्यवहारः स्वतन्त्रपुरुषप्रयोज्य इत्यायनुमानं तु साक्षादीवरसाधकमिति बोध्यम् ॥ निलथः । 11