पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ कारिकावली [शब्दखण्डम् - प्रभा. तीरविषयक शाब्दबोध इत्यभिप्रायकनया तल्लेखननिर्वाहाच्च । तस्मात् व्यक्ती लक्षणापक्षे मूलोक्तदोष एवं यु. क्त इति प्रतिभाति । व्यक्ति शक्तिपक्षे उक्त दोपं वारयतुं तमनुवदति ॥ न चेति ॥ एकस्या एव शक्तरि- ति ॥ एकशक्तरेवेत्यर्थः । स्वीकारादिति ॥ अमी कारादि यर्थः । तथाचेश्वरेच्छाविषयत्वस्य शाक्तरूपत्वे तस्य विपयरूपत पा व्यक्ति भेदेन भिन्नत्वेऽपि भगवदिच्छा पशोकत्वेन व्यक्तिमदेऽप्यभिन्नतया न गौर- वावकाश इति भावः । ननु व्यको शक्तिस्वीकारे गोव्यक्तीनां अनेकत्वात् एकव्यक्तिविशेष्यकशक्तिज्ञान- स्यान्यन स्मृति पूर्व मवर्न मानवेन एवमन्य गोविशेष्यकशक्तिज्ञानस्य एतदोविषयक मृतिपूर्व मवर्तमानत्वंन प- रस्परं पभिचारित या गोविषय का मुतिसामान्य प्रति कर्ष गोविशेष्य कशक्ति ज्ञानत्वेन हेतु वमिया. शङ्का परिवति ॥ न चाननुनम इति ॥ व्यक्त्यनेकत्व प्रयुक्तव्यक्ति शक्ति ज्ञान हेतु बासंभवो नैवेत्यर्थः । तत्र हेतुम' ह ॥ गोत्वादरिति । एवकारः अनुगमकवादिव्युत्तरं योज्यः । अनुगमकत्वादिति ॥ गोसा- मान्यनिरूपितासाधारणधर्मवादित्यर्थः । तथाच गोव्यक्तीनां अननुगतोऽपि गोत्वप्रकारकगोविशेष्यक्रस्मृ. ति प्रति गोत्वावच्छिन्न विशेष्यताशालि शक्ति ज्ञानत्यावच्छिन्नन्य नियतपूवृत्ति येनाव्यभिचारितया तेन रूपेण हेनुनायां न किमाये वावकामिति भावः । एतावता मीमांसकटू पिता व्यक्तिशक्ति प्रसाध्य तन्मतसिद्धा श- क्यतावच्छेदक-वागनानाधिकरण जातिशक्ति निरगितुमादी जातिशक्तिमहस्वरूपं विकल्प्य दूपयति । किं- चंनि । कचित्तु ननु सर्वत्र पदजन्य पदार्थोपस्थितेहेतुत्वे मानाभावः कथमन्यथा शाब्दबोधे संसर्गभान नवं पदानुपस्थित घटादेपि मानापत्तिरिति वाच्यम् गाविशेष्यकगोत्व प्रकारकशाब्दबोधं प्रति गो. स्वशक्तिज्ञान येन हेतुत्वस्यक्तत्वात् एतादृशानिप्रसङ्गविरहादित्यत आह किंचतीत्यवतरणिकामाहुः । तदसत् सर्वत्र पदजन्य पदार्थोपस्थितहेतुबानगीकारे पदार्थस्मृति विनापि केवल शक्तिज्ञानाच्छाब्दयो- धापत्तः गोत्वप्रकार कमोविशेष्यकशाब्दयोधं प्रति गोत्वशक्तिज्ञानत्वेन हेतुत्वे गोत्वविशेष्यकगोत्वपदनि. रूपित शक्तिज्ञानादपि गोस्वप्रकार कशाब्दयोधापत्तेः । नच तन्मते गोत्वपदस्य गोत्वत्व एवं शकत्वात् कथ- मात्तिगिति वाच्य नैयायिकमते येषां पदानां जातिः प्रवृत्तिनिमित्तं तेषां पदानामेव जाती परैशक्तिस्वी. कारात से पां गुरुधर्मः शक्यतावच्छेदकः तेषां व्यक्तावेव शक्तिः यथा पशुपदस्य लोमलालादिविशिष्टे श. तिः तन्न शक्यतावच्छेद काभूतलोमादीनां बहुतया बहूनां शमयत्वे गौरवात् परमते लोमादिविशिव्यक्ता. वेव शक्तिरेवं च गोत्वपदस्य शक्यतावच्छे इकतया न्यायमतसिद्धानेकपदार्थघटितगोत्वत्वे शक्तिवीकारे गौरवात् गोत्वपदस्य गोत्व एव परमतेऽपि शक्तेः कृप्तत्वेन तदापत्तेदु रित्वात् । नच तादृशशब्द प्रति गो. पदनिरूपित गोत्वशक्तिज्ञानत्वेन हनुम्वस्वीकारागाका यत्तिरिति वाच्यं तथा सति उक्षा भद्रो यल यई भो वृषभो बृपः अनन्सारमेयो गौरक्षयां महतिरीक्षकमिति कोशात् उक्षाभद्रवर्ल वदादिशब्दाना पुरुषवाच कगोशब्द समानार्थकतया माहेश्री सौरगेपी गौहला माहा च गीति कोशातू माहेरपादिपदानां स्त्रीगोवा- चकमीशब्दर मानार्थकतया च तत्तत्पदनिरूपितगोत्व शक्तिज्ञानजन्य तादृशशाब्दबोधे गोपदनिरूपित गोत्वशक्ति. ज्ञानस्य व्यतिरेकव्यभिचारग्रस्तत्वेन हेतुत्वानुपपत्तः तस्मात् पदविशेषघटितरूपेण शक्ति ज्ञानस्य कारणत्वा. संभवन गोयपदनिरूपितगोत्वशक्तिज्ञानात् तादृशशाब्दबोधापत्तदुरित्वात् ॥ गौरशक्यतीति ॥ तवे- दिनकरीयम्. नोक्तदोष इति भावः । ननु सर्वत्र पदजन्यपदार्थपिस्थित हे तुत्वे मानाभावः । कथमन्यथा शाब्दयोधे सं. सर्गज्ञानम् । न चैवं पदानुपस्थित घटादेरपि भानापत्तिरिति वाच्यम् । गोविशेष्यकगोत्वप्रकारकशाब्दबोध रामरुद्रीयम्. र्थः ।। सर्वत्रेति ॥ तद्विषयकशाव्दवोधसामान्ये तद्विषयकपदजन्योपस्थितित्वेन हेतुत्वे मानाभाव इत्यर्थः।। उक्तत्वादिति ॥ तथा च घटत्वेन घटपदशक्तिज्ञानरहितस्य घटविषयकशाब्दबोधापत्तिर्न सम्भवतीति भावः । न चैवमपि तादृशशक्तिज्ञानवतः पटोऽस्तीति शब्दादपि तादृशशाब्दबोधापत्तिरिति वाच्यं तादृशश- क्तिज्ञानसहकारेण पदजन्य घटावोपस्थितेरपि तादृशशाब्दयोधहेतुत्वोपगमादिति भावः । शक्तिज्ञानं च न सा-