पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । - जाच्यम् । गोत्वत्वं तु गवेतरासमवेतत्वे सति सकलगोसमवेतत्वम् । तथाच गोव्य- प्रभा. “जोक्तदोषावकाशः नवैतादृशशक्ति हानस्य स्मृतिहेतुत्रे गोत्वं न गोपदशक्यामिति बाधज्ञानकाले वरूपतो - गोवत्र कारक :मरणायापत्तिरिति वाच्यं इष्टापत्ते: ताइवाधज्ञानकाले गोत्वं गोपदशक्यामिति शक्तिज्ञानानु. दयेन गोत्वत्व प्रकारकस्मरणासंभवेऽपि तादृशस्मरणाद्युत्पत्तौ बायकाभावात्समवायसंबन्धेनेव शक्तिसंब- न्धेनापि तैीतेः स्वरूपतो भानस्वीकारानोक्तशक्तिक्षा नस्याळीकतेल्यत आह ॥ किंचेति ॥ केचिनु ननु कार्यत्वाशुपाधि प्रकारकशाब्दबोधस्थले तादृशसमानप्रकारकत्वस्य तदनुमतत्वेऽपि जातिप्रकारकशाब्दबोधस्थ- ले ताशसमानप्रकारकत्वं न तदनुमतमत आह किंचेतीत्यवतरणिका नाहुः तदसत् जातिप्रकारकशाब्दबो- धस्थले तादृशसमानप्रकारकत्वस्य तदनुमतस्वाभावेऽपि शक्तिग्रहे जातेर्येन रूपेण भानं तेन रूपेण जातेः "स्मरणादिकमिति नियमोऽवश्यं वाच्यः अन्यथा गोत्वपदं गोत्वशतामिति ज्ञानात् जातिवादिनापि गोत्व- स्मरणाद्यापत्तेः । एवंच गोपदं गोत्वशक्तमिति शक्तिशानभ्य गोत्वत्वेन गोत्वप्रकारकतया तादृशशक्तिज्ञानात् स्वरूपतो गोत्वस्मरणानुपपत्तेर्दुरित्वात् उक्तशक्तिज्ञानस्य हेतुत्वासंभवात् ॥ गोत्वे यदि शक्तिरि- ति ॥ तवेलदिः । गोत्वे शक्तिर्यदीयन्वयः । गोपदात् गोत्वं बोद्धव्यमित्याकारकेश्वरेच्छारूपा शकिर्यदीत्य- र्थः । अभिमतेति शेषः ॥ शक्यतावच्छेदकं वाच्यमिति ॥ शक्यतावच्छेदकत्वेनावश्यमङ्गीकार्यमित्य- र्थः । गोपदजन्यबोधविषयतास्वावच्छिनप्रकारतानिरूपितभगवदिच्छीयविशेष्यताया गोपदशक्यत्वरूपत्वात तादृशविशेष्यतावच्छेदकताया एव गोपदशक्यतावच्छेदकत्वरूपत्वादिति भावः । ननु गोत्वत्वस्य शक्यतावच्छे । दकत्वेऽपि न गौरवावकाशः तस्य तव्यक्ति वरूपत्वादत आह॥ गोवत्वमिति ॥ अवधारणार्थकतुशब्दः नि-- खिलगोसमवेतत्वमित्युत्तरं योज्यः तथाच गोत्वत्वं गदेतरासमवेतत्वे सति निखिलगोसमवेतत्वरूपमेव न त. 'यक्तिस्वरूपं तस्व गोत्वभिनेऽपि वर्तमान तयाव्यावर्तकत्वादिति भावः । नच गोत्वनिष्ठतद्वयक्तित्वमेव गो- स्वत्वमस्त्विति वाच्यं गोत्वनिष्ठेयत्र गोत्वपदार्थतावच्छेदकगोत्वत्वस्यापि तद्यक्तित्वरूपतया तव्यक्तित्ववि- शिष्टनिष्ठतद्यक्तित्वमेव गोत्वत्वमिति पर्यवसितम् । एवंच तब्यक्तित्वस्य गोत्वभिन्नवृत्तितया उक्तदोषावारणा- तू । नच गवतरासमवेतत्वविशिष्टनिग्नि लगोसमवेतत्वसमानाधिकरणतद्यक्तित्वमेव गोत्वस्वामिति नोकदो- षावकाश इति वाच्यं तथासति गवतरासमवेतत्वे सति निखिलगोसमवेतत्वस्यैव गोत्वस्वरूपत्वसंभवेन त- द्धटितनिरुक्तधर्मस्य गुरुतया गोत्वत्वरूपत्वासंभवादित्याशयः । केचित्तु शक्यतावच्छेदकं वाच्यामिति गोत्वधार्मिकशक्यत्वज्ञानस्य पदधर्मिकगोत्वादिशक्ति ज्ञानस्य वा शाब्दबोधहेतुत्वे गोत्वत्वावच्छिन्नमोत्वविषय- सानिवेश आवश्यकः निर्धर्मितावच्छेदक कशक्तिज्ञानस्य गोत्वायंशे निष्प्रकारकशक्तिज्ञानस्य वा विपरीतज्ञाना- विरोधिनः शाब्दबोधाहेतुन्वात् । तथाच गोत्वत्वे शक्यतावच्छेदकत्वावगाहितादृशप्रमाया विषयसाधका स्वात् गोत्वत्वे शक्यतावच्छेदकत्वसिद्धिरित्याहुः तदसत् गोस्वधार्मिकशक्तिज्ञानस्य हेतुत्वपक्षे गोत्वत्वावच्छि- नगोत्यावेषयतानिवेशस्यावश्यकत्वेऽपि गोपदधार्मिकगात्वादिशक्तिज्ञानस्य हेतुत्वपक्षे गोत्वत्वावच्छिन्न गोत्व. विधतानिवेशस्यानावश्यकत्वात् गोपदं गौरित्याकारकज्ञानस्य स्वरूपतो गोत्व प्रकारकज्ञानत्वात् । यच्चोक्तं दिनकरयिम् . ज तदनुमतमत आह ॥ किञ्चति ॥ शक्यतावच्छेदकं वाच्यमिति ॥ गोत्वर्मिकशक्यत्वज्ञानस्य -गोपदधर्मिकगोत्वादिशक्तिज्ञानस्य वा शाब्दबोधहेतुत्वे गोत्वत्वावच्छिन्न गोत्वविषयताया निवेश आवश्यका निर्धर्मितावच्छेदककराविज्ञानस्य गोत्याद्यशे निष्प्रकारकशक्तिज्ञानस्य वा विपरीतज्ञानाविरोधिनः शाब्द-- रामरुद्रीयम् . क्त्यैक्यं निरवच्छिन्नत्वसम्भवेन लाधवसम्भवादिति भावः । अत एव तैरपि पशुपदस्य लोमलाङ्कलादिविशिष्टव्य- "कावेव शक्तिरुपेयते न तु लाल एव तेषां आनन्यात स्वरूप तो भानासम्भवाचेति ध्येयम् ॥ विपरीतज्ञाना- -विरोधिन इति समानधर्मितावच्छेदककयोधिविशिष्टयुद्धयोरेव प्रतिबध्यप्रतिबन्धकमावानिर्मितावच्छे. “दककविशिष्टबुद्धेर्बाधयुद्धयप्रतिबध्यतया गोत्वजातिर्न गोपदशक्यति बुद्धिदशायामप्युकशक्तिज्ञानात् गोपदातू