पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ कारिकावली [शब्दखण्डम् क्तानां शक्यतावच्छेदकेऽनुप्रवेशात् तवैव गौरवम् । तस्मात् तत्तज्जात्याकृतिविशिष्ट- प्रभा निर्धर्मितावच्छेद ककशक्तिज्ञानस्य गोत्वाशे निष्प्रकारकशक्तिज्ञानस्य वा विपरीतज्ञानाविरोधिनश्शाब्दवोधाहेतु स्वादिति तदपि न गोप दवाच्यामित्याकारकनिर्धर्मितावच्छेदककशक्तिज्ञानस्य गोत्वाद्यशे विपरीत ज्ञानावि- रोधित्वेऽपि गोपदं गोरिल्याकारकस्य गोस्वाधशे निष्पकार कशक्तिज्ञानस्य गोपदं न गौरिति विपरीतज्ञानवि- रोधित्वेन शाब्दबोधहेतुत्वात् । यदुक्तं गोस्व शक्यतावच्छेदकत्वावगाहिताशप्रमाया विषयसाधकत्वात् गोत्वत्वे शक्यतावच्छेदकत्वसिद्धिरिति तदपि मन्दम् । गोत्वं गोपदशक्य मित्ति ज्ञानस्य गोपदनिरूपितश. तिप्रकारतानिरूपितविशेष्यतानिरूपितगोत्वत्वनिष्टावन्छेद कताकत्वेऽपि गोत्वत्वनिष्ठशक्यतावच्छेदकत्वावगा- हित्वे प्रमाणाभावात् । अन्यथा व्यक्तिशक्तिवादिना मते द्रव्यं गोप दशक्यामिति प्रमिल्या द्रव्यत्व स्थापि गो- पदशक्यतावच्छेदका वसिद्धशापत्तेः । मीरगं सकमतेऽपि लोमलाङ्गलविशिष्ट पशुपदशक्यमिति प्रमाबद्दव्यं पशु. पदशक्यमिति प्रमाया अपि संभवेन तादृशप्रमया द्रव्यत्वस्यापि पशुपदशक्यतावच्छेदकत्वापत्तेः । तम्मात् गोत्वं गोपदशक्यामिति प्रमितेः गोत्वत्वनिष्ठगोपदशक्यतावच्छेदकत्वावगाहित्वे प्रमाणाभावात् नोक्कदिशा गोत्वत्वस्य शक्यतावच्छेदकत्वसिद्धिरिति मुक्तावळीग्रन्थो नैवं व्याख्येय इति प्रतिभाति । मीमांसकमते गवेतरा उमवेतन्वघटित गोत्वत्वस्य गोपदशक्यतावच्छेदकत्वस्वीकारे पर्यवसितदोपमाह ।। तथा चेति ।। शक्यतावच्छेदकानुप्रवेशादिति ॥ शक्यतावच्छेदक कोटिप्रविष्ट वेन शक्यतावच्छेदकत्वावश्यकत्वादि. त्यर्थः ॥ तवैव गौरवामिति ॥ मीमांसकत्यैवानिवार्यगौरवदोष इत्यर्थः । तथाच न्यायनये अनेकव्याक्ति- शक्तिकल्पनागौरवस्य मीमांसकमतेऽनकव्याक्तिषु शक्यतावच्छेदकत्वकल्पनागौरवतुल्यतया एतन्मते गुरुधर्म- स्य शक्यतावच्छेदकत्वकल्पनागौरवं परमतिरिच्यत हात भावः । केचित्तु तवैव गौरवमिति ! नच गोत्वत्वा- वच्छिन्नविषयकशक्तिज्ञानस्य कारणत्वेऽपि स भ्रमः नतु तस्य विषयसाधकत्वमिति वाच्यम् । तथा सति प्रतीतेः दिनकरीयम्. बोधाहेतुत्वात् । तथाच गोत्वत्वे शक्यतावच्छेदकत्वावगाहिताशप्रमाया विषयसाधकत्वाद्गोत्वत्वे शक्य तावच्छेदकत्वसिद्धिरिति भावः ॥ तवैव गौरवामिति ॥ न च गोत्वत्वावच्छिन्नविषयकशक्तिज्ञानस्य रामरूद्रीयम्. गोत्वप्रकार कशाब्दबोधापत्तिः। निधर्मितावच्छेदकक शक्तिज्ञानस्य हेतुत्वाभ्युपगम इति भावः । अनुभवविरुद्धं चेदम् । न हि गोत्वत्वेन गोत्वावगाहिनो गोत्वं न गोपदशक्यामिति बाधघुद्धिकाले गोपदात् गोत्वविषयकशाब्द- बोध : केनायजीक्रियत इत्याशयात् । यद्यपि स्वरूप तो मोत्वप्रकारकस्येयं गोरिल्याकार कस्य बोधस्य नेयं गौरिति वाधबुद्धिप्रतिबध्यत्वात् शक्त्यंशे स्वरूपतो गोत्व प्रकारकमपि गोपदं न गोत्वशक्तमिति बाधबुद्धिप्रतिबध्यमेवे. ति गोस्वत्वेन गोत्वस्य प्रकारत्वं नावश्यकं । तथापि समवायेनैव जातेः स्वरूपतः प्रकारत्वमभ्युपगम्यते ना. न्चसम्बन्ध नेति नियमः । अन्यथा ज्ञानं गुण इतिवज्ज्ञानं घट इत्यादिव्यवहारापत्तेः । ज्ञाने विषयतया घ- टत्वसत्त्वाच्छकत्यंशे तु गोत्वस्याधेयतासम्बन्धेनव प्रकारता वाच्या। तथा च गोत्वत्वेनैव गोत्वभानमनी- कार्यमित्यदैव तात्पर्यम् । इत्थंच ! विपरीतज्ञानमविरोधी यस्मिनिति व्युत्पत्त्या ॥ विपरोतज्ञानाप्र. तिवध्यस्येति । विपरीतहाना विरोधिन इत्यर्थः । प्रथमज्ञानस्याप्रतिवध्यत्वे निर्मितावच्छेदककावं हेतुः । द्वितीयस्य तु तथात्वे प्रतिबध्याप्रसिद्धिरेव हेतुरिति विभावनीयम् ॥ शक्यतावच्छेदकत्वसिद्धिरि- तीति || न च प्रतीतौ शक्यता या मोत्वत्वसामानाधिकरण्यमेव विषयो न तु तदवच्छिन्नत्वमपीति वाच्य. म् । प्रतीतीनां विशिष्टवैशिष्ट्यावगाहित्वस्य औत्सर्गिकत्वेन तत्परित्यागस्यानौचित्याद्विशिष्टवैशिष्ट्यबोधे- च विशेषणतावच्छेदकविशेष्यतावच्छेदकयोधर्मिपारतन्त्र्येण विशेषणविशेष्ययोरबच्छिन्नत्वादिसम्बन्धेन भा. नोपगमादिति भावः ॥ न चेति ॥ तटस्थानामियभाशङ्का न तु प्राभाकराणां तैर्धमानङ्गीकारादिति ध्येयम् । न नूत्सर्गबाधक्योरेको बाधीनयम एव । प्रकृते च अनन्तव्यक्तीनां शक्यतावच्छेदककोटिप्रवेशगौरवमेव वि- शेष्यावगीहितायां बाधकं जागाँव । वस्तुतो विशिष्टवैशिष्टयषोंधे संसगाँश एव विशेषणतावच्छेदकविशेष्य-- -