पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निरमायि । अस्याश्च कारेकावल्याः मुक्तावलीनामकं व्याख्यारत्नं तेनैव निर्मितम् । अ. स्य च मुकाबलोति नामकरणवीजमपि तदारम्भे “सदव्या गुणगुम्फिता " इति लो- केन तार्किकसिद्धाना एव मुका तामां आवलिः मुकावलिरिव विष्णोर्वक्षसि समर्पिता इति प्रतिसाद केन प्रदार्शतं , विस्तरस्तु तत्रैव द्रष्टव्यः । अनेन विश्वनाथपञ्चाननेन वा- पासनीय याच भागमा बसिपि नियनिता । सुकावल्याश्च प्रकाशाभिधं व्याख्यानं वाटऋरणाम जमाइया वरचयितुमारभ्य त सुतेन दिनकरभट्टेन समाप्तिमानिन्ये । प्रकाशस्य च तराइपयाभिधा व्याख्या श्रीगढ भट्टन विरचिता आशब्दपरिच्छेदसमा- सेः । अम्बत्युस्तके सुकावटो, दिनकरीयरामोव, प्रमा, मञ्जूपा, गला रामजटीयं इत्ये. ना व्याख्याः प्रकाशिताः । नत्र दिन कमशतिकण्ठौ यम्य कण्ठे लुटलांप जयति शितिः का काठमापं विनव इति बहधोपवार्णिन वन अविच्छिन्न पठनपाठनसम्प्रदायकत्वन चादनको वस्य गौरवं विदेल वरात्रात न लगाम्माभि नूतन नया वक्तव्यं किञ्चिदस्ति । याप्येवं मुकावल्या दिनकरीयप्रभृतयो व्याख्या प्रसिद्धाः . तथापि विचिच्य मूलभा. ववर्णनेन प्रानिषदमवतारिकादानेन अनिललितपदमन्दर्भणन व्याख्याभेदप्रकारप्रदर्शनेन न्यायमूत्राणां माध्यम् ३. कुलपास के बिलामणः. जगदीशस्य, गदाधरस्य च खो- क्तिपासाव्यवस्थापनायता उदाहरणेन च मुकावलीस्थ वाक्यानां नबीनशाबदबोय- परिकामीया वाक्याथ वर्णनन बहुजदिनकव्याच्याखण्डननच व्याख्यानान्तराणि श्री सियास्पिवित्राप्रमानानो व्याख्या निकामाशित इति व्याख्यातारतम्यपरीक्षाकु. तृहलिना मानगमंत्र प्रमाणभा | अगला विट शास्त्रिणा तर्क हदपिकायाः नृसिह- प्रकाशिकानिधानं व्यायानं विरचिनम् । मनपानाप्नो सुकाबलीटी का पट्टाभिरामशा- स्त्रिवि चिना निविस्तुना दुसह परिकारघटिना काउपत्रवत् विद्व समासु वादवेळा- यां पाण्डित्यप्रकटनायो पज्येन । अब पट्टाभिरामः नाकर्तुः नृसिंहशास्त्रिणः शिष्यः, अनेन नर्कम हव्य दीपिकायाच चिटटिया व्युत्पत्तिवाव्याख्या च विरचिताः । मजूपानन्य आमवादात लिखित इति प्रसिद्ध. परंतु अकागग्रन्थ शब्दो न स्प- शवाहिशेषगुण इनि कपी में वाम्माभिरधिगतः नरमादरम्पूर्णच मञ्जूपा मुद्रिता। हदानी न्यायदर्शनम्य दर्शनाय कतिपय पु मुख्य षु विपधेपु विगंधादाः प्रदर्यन्ते । प्रथमं तावन् गौतमोतरीया पदाशी पोडश प्रमागप्रमेनादिभेदात् । वैशेषिकनयेतु द्रव्य. गुण समासान्याविकोपममवाय में इन पदार्थाः पट । अभावरूपपदार्थः अतिरिक्तः अङ्गीक- रणीव इति न त्र्याः , तकनुरोधेन नव्यन्याय प्रवर्तकन गङ्गशोपाध्यायनापि पदार्थाः सप्त- त्यङ्गीकृत मत पयोधमानचिन्नाभगो अन्नपदार्थभिन्न नया शक्तिलाश्यादीनां अतिरिक्तप. दार्थत्यमानिमिति नुक्काबलीकारोकिरपि सङ्गच्छने । शक्तिरतिरिक्त पदार्थ इति मीमांसकाः , माश्यसनिरिक्त पदार्थ इत्यारहारिकाः , तमसः नवद्वयातिरिक्तद्रव्य- स्वामति मोमामकाः, नस्य नजोऽभावरू स्यात्न व्यत्वमिति नैयायिकाः , अमावस्या- धिकरणात्मकत्वमिनि वदान्तिनः । न्यायनर प्रत्यक्षानुमानापमानशब्दाचत्वारि प्रमाणा- नि, वैशेषिकनय प्रयवानुमाने , मीमांसाला मते प्रत्यक्षानुमानापमानशब्दार्थापत्त्यनु- पलब्धिभेदात्मामानि पद । वेदान्तिनांपने मामानकमतं नैयायिकमतं वानुरुध्य प्रमाण- विभागो बाध्यः सम्भव नही अपि प्रमाणे इति पौराणिकाः , बौद्धमते प्रत्यक्षानुमाने एव प्रमाणे , चार्वाकाणां प्रत्यक्षमा , प्रमाणविभागानुरोधन तत्तन्मतेषु प्रमितिविभागोऽ- बगन्तव्यः । तथाहि न्यायनये प्रत्यक्षानुमित्युपमितिशाब्दभेदात् प्रामत यश्चतस्रः, प्रमि- तिर्नाम यथार्थज्ञानं पुरोवर्तिनि बेटे इन्द्रियसनिकर्याजायमानं अयं घट इत्याकारकं घट-