पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड प्रभा. च पदान्यावृत्तिविषयताशालिज्ञानस्य लक्षणघदकत्वस्वीकारेणैव अपभ्रंशशब्दस्य लाक्षणिकत्वचारणे श. ब्दज्ञाने शक्तिप्रमासहकृतत्वनिवेशस्यापि व्यर्थत्वेन लक्षणापदार्थाघटकतया न गौरवावकाश इति वा. च्य तथा सति समवाय संबन्धज्ञानसहकृतपदज्ञानेनाकाशस्मृत्या पटादौ तसंवन्धज्ञानरूपघटपदलक्ष. णाज्ञानसहकृतघटपदस्मरणात् पटादिस्मरणाद्यापत्तेः । शक्तिप्रमासकृतत्वविशेषणे तु घटपदसमवायस्य घटपदशक्तिरूपत्वाभावेन तादृशज्ञानात न पटादिस्मृत्यापत्तिः तस्मात् शक्तिप्रमासह कृतत्वाविशेषणस्या- वश्यकतया निरुक्त ज्ञानविषयसंबन्धस्य गुरुत्वात् लक्षणारूपत्वमप्रामाणिकमेवेति । केचित्तु गभीरायां न. द्यामित्यत्र सप्तम्यन्तस्य गभीरनदीतीरलाक्षणिकत्वे धोषे तादशतीराधेयत्वबोधानुपपत्तिः आधेयताबोध- कपदाभावात् नामार्थयमिदसंबन्धेनान्वयस्याव्युत्पन्नत्वात् आधेयता संवन्धेन तीरस्थ घोषान्वयासंभवात् ग. भीरायां नदीति सप्तमीशून्यस्य तीरलक्षकत्वे सप्तम्यर्थाधेयत्वादी तादृशतीरादेरन्वयानुपपत्तिः प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः गभीरायां नदीति भागस्य सप्तमीप्रकृतित्वाभावात् । नच गभीरायां नद्यामिति सप्तम्यन्तस्य गभीरनदीतारवृत्ति ये मारित्वति शङ्कयम् तादृश वृत्तित्वस्य घोषादावन्वयानु- पपत्तेः नाभार्थयोर्मदसंबन्धेनान्वयस्य अव्युत्पन्नस्यात् सप्तम्यन्तभागस्य तादृशतरिवृत्तौ लक्षणामुपगम्य त. स्याभेदेन घोपादावन्दय इत्यपि न अभेदान्वयवोधे समानविभाक्तिकत्वस्य तन्त्रवादित्यास्तां बि. स्तर इत्याहुः तद्सत् । नामार्थयोर्मदसंबन्धनान्वयस्याव्युत्पन्नतया गभीरायां नद्यामिति समुदायल- क्ष्यार्थगभारनदीतीरस्याधेियतासंबन्धन घोपादावन्वयासंभवादिति यदुक्तं तदयुकं सप्तमीघटितसमुदा- यस्य नामस्वाभावात् नयन्तस्यैव नामवं नतु स्वादिघटितसमुदायस्येति सिद्धान्तात् । सप्तम्यन्तस- मुदायस्य गभीरनदीतीरवृत्तित्वलाक्षणिकत्वमुपगम्य तस्य स्वरूपसंवन्धन घोषादावन्वयपक्षेऽपि नामा- थेयोरिति व्युत्पत्तिमा रूपदूषणं यदुर्फ तदपि न कृत्प्रत्ययघटितसमुदायस्य धातुत्वाभाववत्सुब्बिभ- किंघटित समुदायस्य नामस्वाभावात् । अत एव व्युत्पत्तिवादे क्रियाविशेषणानां कर्मत्वेन स्तोकं दिनकरीयम्. वस्तुतस्तु स्ववोध्यत्वं यदि स्वजन्यशाब्दबोधविषयत्वं तदा गलायां घोष इत्यादौ गङ्गापदे लक्षणानुपपत्ति: गङ्गा- पदेन तन प्रवाशाबोधाजननेन प्रवाहस्य गङ्गापदबोध्यत्वाभावात् । किन्तु शक्त्या स्वजन्यज्ञानविषयत्वं तद्वाच्यम् । न च शक्तयेत्यधिकम् । समवायेन घटपदस्मारिताकाशस्यापि स्वबोध्यत्वापत्त्या तत्सम्बन्धज्ञा- नाद्धटपदेन पटादेः शान्दवोधनसमात् । एवञ्च शक्यसम्बन्धापेक्षया शक्त्या स्वबोध्यसम्बन्धस्य गुरुत्वान तस्य लक्षयात्वमिति । किञ्च गमारायां नद्यामिति सप्तम्यन्तस्य गमीरनदीतीरलक्षकत्वे घोपे तादृशतीराधे- यताबोधानुपपत्तिः । आधेयताबोधकपदाभावात् नामार्थयो दसम्बन्धेनान्वयस्याव्युत्पन्नतया आधेयत्तासं. रामरुद्रीयम्. ज्ञाननिष्ठयोधजनकता या सवेत्यर्थः । तथाच तादृशानुपूर्व्यवच्छिन्नशक्तिज्ञानजन्यबोधविषयसम्बन्धस्तदानु- पूर्व्यवच्छिन्नस्य लक्षणेति पर्यवधानातू वाक्यस्य च शक्त्यभावात् तस्य लक्षकत्वासम्भव इति भावः । ननु शक्त यभावेऽपि वाक्यस्थेबापभ्रंशस्यापि लाक्षणिकत्व मिष्यत एवेति यदि ब्रूयात्तदाप्याह । वस्तुत इति ॥ लक्षणानुपपत्तिरिति ॥ तरित्वावच्छिन्ने शक्यसम्बन्धमहे शुद्धतीरत्वावच्छिन्नवि- षयकशाब्दबोधोत्पत्त्या प्रयाहस्य शाब्दबोधाविषयत्वादिति भावः ॥ स्वजन्यज्ञानेति ॥ स्वज-- न्यस्मरणेत्यर्थः । यद्यपि शक्तयेत्यनुपादानेऽपि वाक्य लक्षणानिरासः सम्भवति पदस्थैवार्थस्मारकत्वे. न वाक्यस्य स्मारकत्वाभावात् । तथापि वाक्यवाक्यार्थयोध्यिबोधकभावसम्बन्धज्ञाने वाक्यस्या- पि वाक्यार्थस्मारकत्वसम्भवात्तजन्यस्मृतिविषयसम्बन्धात्यैव लक्षणात्वोपगमे लक्षणायाः कतया लक्षणायाः शक्यसम्बन्धरूपत्वे न लाघवावकाशः। अतः शक्त्येत्युपात्तम् । ननु यत्किश्चित्पदस्य तत्प. यप्तिभियैव तात्पर्यापत्यैव गौरवमप्यस्तीति ब्रूयात् तदाप्याह । किञ्चेति ॥ नामार्थयोरिति ॥ नच नामार्थत्वं वृत्त्या नामजन्यस्मृतिविषयत्वं वाक्थंच न नामेति कथं गभीरनदीतीरस्य बोधः । यदिच वाक्य- - शक्त्यघट- 1