पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- तथाच ॥ ६०८ कारिकावली [शब्दखण्ड मस्तीति वाच्यम् । क्रियाभेदेऽपि धवखदिरौ पश्य छिन्धीत्यादिदर्शनात् साहित्यस्याननुभवाञ्च अत एवं राजपुरोहितौ सायुज्यकामौ यजधानामित्यत्र लक्षणाभावान् द्वन्द्व आश्रीयते । तस्मात् प्रभा. स्वेन अनुभूयमानत्वादित्यर्थः । तादृशपदद्वयघटितद्वन्द्वस्थापि प्रामाणिकत्वादिति फलितार्थः तल साहित्यस्य बाधितत्वात न तादृशक्षाहिलाश्रये लक्षणेति भावः ।। एकक्रियान्वयित्वेति ॥ एकजातीयक्रियान्वयित्वेत्यर्थः ॥ साहित्यमस्तीति । तथाच व्यधिकरणाचवखदिरयोरप्येकजाती- यक्रियान्वयित्वरूपपारिभाषिकसाहित्य सत्त्वात् समासस्य तदाश्रय लक्षणायां न बाधकमिति भावः मियासेदेऽपीति ॥ एकजातीयक्रियान्वयित्व शून्यत्रवादिबोधतात्पर्येण उचरितधवादिपदेऽपीत्यर्थः ॥ इत्यादी दर्शनादिति ॥ इत्यादिवाक्यघटकद्वन्द्वादयवत्वानुभवादित्यर्थः । यद्यपि धवखदिराबि- खादी दर्शनादित्यस्यैव वक्तुं शक्यतया वाक्यस्य पश्य छिन्धाति क्रियावाचकपदान्तर्भावो व्यर्थः तथापि द्वन्द्वावयवपदयोरेकजातीयक्रियान्वयित्वाभाववद्धवखदिरबोधतात्पर्येण उच्चरितत्वाफुटीकरणाय कि यावाच कपघटनेति थ्ये यम् । ननु प्रकृते एकजातीय क्रियान्वयित्वरूपसाहित्यं न ब्रूमः किन्तु ए- कशाब्दबोधायक्रियान्वयित्वरूपमेव एवंच धबदरौ पश्य छिन्धीत्यादौ धवविषयकदर्शनाश्रयः ख. दिरकर्मकच्छेदनानुकूल कृतिमांश्चन्याकार के कशाब्दबोधस्यैव जायमानतया एकशाब्दबोधीयाक्रियान्वयित्व- रूपसाहित्यस्यैव धवसादयोस्सत्त्वान्नानु पत्तिरत आह ॥ साहित्यस्येति ॥ एकशान्दवोधीयक्रिया- न्वयित्वरूपसाहित्यस्यैवत्यथः ॥ अननुभवादिति ॥ प्रकृतवाक्यजन्यशाब्दबोधाविषयत्वादित्यर्थः । तथाच एतादृशसाहित्याश्रये लक्षणाझीकारण धत्र खदिरौ छिन्धीत्यादिवाक्यादेतादृशसाहित्यप्रकारेण धवखदिरस्मरणशाब्दयोधापत्तेः धववादिप्रकारेण धवखदिविषयकस्मरणशाब्दबोधानुपपत्तेश्व नचे पत्तिः अनुभवविरोधादिति भावः । उ कार्थे उपटम्भकमाह ॥ अत एवेति ॥ इतरेतरद्वन्द्व साहित्यस्याननुभवादेवत्यर्थः । त्यति ॥ एतादृशश्रुतिघटकराजपुरोहिताविति समास इत्यर्थः ॥ लक्षणाभावादिति ॥ लक्षणाभानादवेत्यर्थः ॥ द्वन्द्व आधीयत इति ॥ द्वन्द्वः अङ्गीक्रियत इत्यर्थः । तथाच एतादृशश्रुतिघटकराजपुरोहितावित्यस्य पुरोहितश्च पुरोहितश्च पुरोहितो राज्ञः पुरोहितो राजपुरोहि. तौ इति षष्ठीतत्पुझो वा राजा च पुरोहितश्र राजपुरोहिताविति द्वन्द्वो वेति सन्दिह्यानन्तरं तत्पुरुषपक्षे ल. क्षणापत्त्या द्वन्द्व एवासीकृत: । यदि द्वन्द्वेऽपि साहित्याश्रये लक्षणा तर्हि तत्पुरुषतुल्यतया रगुरुपोपेक्षायां वीजाभावात् तसिद्धान्तविरोधापत्तरिति भावः । केचित्तु इदमुपलक्षणं क्षेत्रमैत्रौ ग. च्छत इत्यादी चैत्रादिपदस्य यदि साहित्यविशिष्टेऽपि लक्षणा तदा साहित्यस्य व्यासज्यवृत्तितथा तदवच्छेदेनाध्यासज्यवृत्तेः गमनकर्तृत्वस्यान्वयासंभव इति ध्येयमित्याहुः तदसत् सहवृत्तित्वैकक्रिया- स्वयित्वादिरूपसाहित्यस्य व्यासज्यत्तित्वे प्रमाथाभावेन तस्याप्यव्यासज्यवृत्तितया तदवच्छेदेन अव्या. सज्यवृतिगमनकर्तृत्वान्वये बायकाभावात् । स्वमतमुपसंहराति ॥ तस्मादिति ॥ साहित्यस्याननुभवात् दिनकरीयम्. यति ॥ साहित्यशून्ययोरपीति ॥ द्वितीयं शङ्कते ॥ न चैकेति ॥अननुभवाञ्चेति ॥ वस्तुगत्यैकक्रिया- न्वयित्वस्य धवखदिरयोः सत्त्वेऽप्येकक्रियान्वयित्वस्य सान्दवोधाभावादित्यर्थः । इदमुपलक्षणम् । चैत्रमैनौ रामरुद्रीयम्. दकम् ॥ एकक्रियान्वयित्वं एकोक्त्युपस्थाप्यान्वियित्वम् ॥ भूले साहित्य शून्ययोरिति ॥ गोत्वा- श्वत्वाद्योरित्यर्थः । गोत्वाश्वत्वे पश्येत्यादौ दर्शनरूपक्रियान्वयित्वस्य सत्त्वान्न द्वन्द्वानुपपत्तिः । अतो द्वितीये दूषणान्तरमाह ॥ पश्य छिन्धीति ॥ यथाक्रमं धवे दर्शनस्य खदिरे छेदनस्य तात्पर्येणापि ॥ दर्शनात् ॥ द्वन्दु दर्शनादित्यर्थः। । साहित्य स्याननुभवादिति दूपणमपि द्वितीयकल्पाभिप्रायेणैवेत्याशयेन व्याचष्टे ॥ बस्तुगत्ये. ति शाब्दयोधाभावादिति ॥ एकक्रियान्वयित्वं हि एकक्रियाविषयतानिरूपितसंसर्गतानिरूपितशाब्दबो-