पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। साहित्यादिकं नार्थः किन्तु वास्तव भेदो यत्र तत्र द्वन्द्वः । न च नीलपदयोरभेद इत्यादी निरुक्तश्रुतिघटकराज पुरोहिताविलस्य द्वन्द्वत्वसिद्धान्तविरोधापतेथे त्यर्थः ॥ साहित्यादिकमिति ॥ सहयत्तित्वरूपमुख्यसाहित्यमित्यर्थः । आदिपदनकक्रियान्वयित्वादियौप्रासाहित्यपार प्रहः ॥ नार्थः न द्वन्द्वलक्ष्यतावच्छेदकमित्यर्थः । द्वन्द्वस्थले साहित्यावच्छिने न लक्षणेति भावः । नच दृन्दुस्थले साहित्यावच्छिन्ने लक्षणानीकारे आकासावित्यादिवाक्यस्य प्रामाण्यापत्तिवारणाच सुपामुद्देश्यतावच्छे. दकव्याप्यसङ्ख्याबोधकत्वनियमस्यावश्यकतया धवांदरावित्यत्र धवखदिरोभवगतद्वित्वस्य धवत्वादिरू . पोद्देश्यतावच्छेदकव्याप्यत्वाभावेन धबयादिगतद्वित्वस्यैव धवत्वव्याप्यतया धवनादियोधापत्तिरित्युक्त. दोषस्त दवस्थ एवेति वाच्यम् । आकाशावित्यादिवाक्यस्य प्रामाण्यापत्तिवारणाय सुरां प्रकृत्यर्थपर्याप्तसङ्ख्या- बोधकत्वनियमस्य प्रकृततात्पविषयताशुश्यावृत्तिसत्थाबोधकत्वमिति वा नियमस्य स्वीकारेणैव आकाशा. चिति वाक्यस्य प्रामाण्यापतिवारणे सुपामुद्देश्यतावच्छेदकव्याप्पसङ्ख्याबोधकत्व मियमस्य प्रयोजनान्तरविर- हेणानजीकारात् । एवञ्च धवखदिरावियत्र धवद्यादिगतद्वित्वस्य धवखदिरोभयात्मकप्रकलार्थ पर्याप्तत्वाभावेन न धबयादिबोधापत्तिः धवस्खदिरोभय गतद्वित्वस्य तु प्रकृत्य पर्याप्तत्वात न खदिर भयबोधानुपपत्ति- रिति ध्येयम् । भट्टाचार्यसार्वभौमास्तु सुषामुद्देश्यतावच्छेदकव्याप्यराङ्ख्याबरोधकत्वाने धनः घटावित्यत्र एकधर्मावच्छिन्नोद्देश्यकस्थल एवं स्वीक्रियते नतु सर्वत्र प्रयोजनाभावात् एवंच धबखदिरावित्यादौ न धरख दिरगतद्वित्ववोधानुपपातिरिति व्याचक्रुः । ननु द्वन्द्वस्थाले साहिल्यायोधने साहित्ये दिवचन बहुवचने 'द्वन्द्व समासो वेत्यनुशासनात् प्रकृते साहित्यस्य अबोधनेन धवसदिरादित्यादी द्विवचन द्वन्द्वसमासयोरनुपप. त्तिरित्युक्तदोषस्तदवस्थ इति चेर उक्तस्थले पदार्थस्मृतिशाब्दबोधयोत्साहित्य त्याविषयत्वेऽपि शाबदवो. घोत्तरकालीनमानसप्रत्यक्ष निरुक्तसाहित्यात्य विषयत्वात् साहित्य इत्यात्य सूलरूप प्राप्त्या द्विवचनाद्य. नुपपत्तेरभावादिति दिक् । ननु घरसदिरावित्यत्र उक्तरीत्या द्विवचनद्वन्दयोरान्वेऽपि द्वन्द्वे साहित्यं न प्रयोजकं द्वन्द्वात्पूर्व धवादिपु एकक्रियान्वयित्वरूपसाहित्याभावात् अतो द्वन्दप्रयोजकमाह । किन्विति ॥ केचित्तु यदि द्वन्द्वे न लक्षणा तदा कर्मधारयात, द्वन्द्रस्य को विशेष इत्यत आ- ह किन्वितीत्यवतरणिकामाहुः तदसत् द्वन्दकर्मधारययोर्ने दासायाबिचारस्यापकान्ततया तयोवलक्षण्य- व्यवस्थापनस्याजिज्ञासितत्वेन किन्वित्यादिग्रन्थस्य तत्परताया अयुक्तत्वात् ॥ वास्तवमेद इति ॥ | वस्तुप्रतियोगिकभेद इत्यर्थः । समासघटकपदनिरूपितवृत्त्याश्रय मान्यतरप्रतियोगिकमेव इति यावत् ॥ यत्रेति ॥ तादृशवृत्त्याश्रययादृशान्यतरनिष्ठ इत्यर्थः । तत्रेति ॥ तादृशान्यतरपदार्थ इत्यर्थः ॥ द्वन्द्व इति ॥ ताशान्यतरभेदे तात्पर्यविषये सति यद्वाश्यं शयुज्यते तादृश समासवाक्यं द्वन्द्व इत्यर्थः । अ. दिनकरीयम् . गच्छत इत्यादौ चैत्रादिपदस्य यदि साहित्यविशिष्टे लक्षणा तदा साहित्यस्य व्यासज्यवृत्तित या तदवच्छेदे- नाव्यासज्यवृत्तेः गमनकर्तृत्वस्यान्वयासंभव इत्यपि बोध्यम् । ननु यदि द्वन्द्वे न लक्षणा तदा कर्मधारयात् द्वन्द्वस्थ को विशेष इत्यत आह ॥ किन्त्यिति ॥ चार्थे द्वन्द्व इत्यनुशासनम् । तन चार्थाश्च- रामरुन्द्रीयम्. धविषयत्वमेव । तच्च न शाब्दबोधविषयः । स्वस्मिन् स्वविषयकत्वस्थाननुभवादिति भावः । वस्तुतस्त्ववृत्ती. नामपि कालिकसम्बन्धेन वृत्तितामते एकमहाकालवृत्तित्वमक्षतमेवेति न कापि द्वन्दानुपपत्तिरित्याशङ्कायामेव साहित्यस्येत्यादि दूषणमभिहितम् । एककालवृत्तित्वादेः शाब्दयोधविषयत्वाननुभवाचेति तदर्थ इति युक्तमुत्प. श्यामः ॥ व्यासज्यवृत्तितयेति ॥ याप्येकदेशवृत्तित्वं एकक्रियान्वयित्वं च न व्यासज्यवृत्ति तथापि पक्ष- व्ये दूषणाभिधानादपेक्षावुद्धिविषयत्वमेव साहित्यं वाच्यम् । तच व्यासज्यवृत्त्येवेति भावः । एतचापाततः । द्वौ गच्छत इत्यादौ व्यासज्यवृत्तिद्वित्वाद्यवच्छेदेनापि गमनकर्तृत्वान्दयस्य सर्वसम्मतत्वादित्ति विभावनीयम् ॥ कर्मधारयादिति ॥ कर्मधारये पदद्वये लक्षणाविरहेण लक्षणाविरहितसमासत्वस्य द्वन्द्वकर्मधारयोभयसा. 77 --