पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ 1 कारिकावली [शब्दखण्ड: र्णज्ञानस्योद्रोधकत्वात् । कथमन्यथा नानावणरेकपदस्मरणम् । परं तु तावत्पदार्थानां स्मर- णादेकदैव खलेकपोतन्यायेन तावत्पदार्थानां क्रियाकार कभावेनान्वयरूपः शाब्दवोधो भव- प्रमा. बन्धन संस्कारोपलक्षितेत्यर्थः । इईच तादृशचर नवर्ण ज्ञानव्यक्तरेव तत्स्यक्तित्वेन उद्बोधकत्वमिति बोधनाय नतु तस्याप्युद्धोध कतावच्छेदककोटियवेश गौरवात प्रयोजनामावचेति ध्येयम् । चरमवर्णज्ञानस्योद्योधकत्वान- शीकारे या धकमाह ॥ कथामदशेति ॥ कथमिति सरणामित्युत्तरं योज्यः ॥ अन्यथेति ॥ चरमवर्णज्ञान- स्थो दोधकान गिवार इत्यर्थः । नानावणारेति ॥ नानावर्णविषयक प्रत्येक संस्कारैरियर्थः ॥ एकपद - स्मरणामिति ॥ आनुपू । पटियर्ण समुदायात्मकपदस्मरणमित्यर्थः । तथाच चरमवर्णज्ञानस्य दधि- कत्वानीकारे उत्तरवणंज्ञान ने पूर्ववर्ण गुभवस्व नविन एकदा ताबद्वर्णसमुदायात्मकपदज्ञानासंभवात् अर्थ- स्मरणानुपपत्त्या तन्निवाहाय प्रत्येकवर्णानुभव जनित प्रत्येक संस्कारेश्वरम वर्णज्ञानरूपोद्बोधकसह कृत : ताशताब- द्वर्णरमुदायात्मकपदस्मरणमजीकर्तव्यं तचे चरमवज्ञानस्योद्वोधकरवानगीकार न निर्वहतीयन्य थानुपप- त्या प्रकृते चरमवर्णज्ञानस्योद्बोधकरवा३३५कत्वेन नानापदविषयकैकस्मरणेऽपि तस्यैयोवोधकत्वं अवश्य कृप्तत्वा- दिति भावः । अब उक्तरीत्या नानापदविषय केंकरभरणांगद्धौ वृत्तिज्ञानराहकृततत्पदज्ञानस्य तत्तदर्थस्मार- कतया तत्तदर्थविशेष्यकतिज्ञानसहकृततावत्पदविषयकस्मरणवतः ताव:पदार्थविषयकानेकस्मरणानामे. कदा उत्पत्त्यसंभवेन तावत्पदार्थविषयकै कम्मरणस्य चाजीकार्यतया तज्जन्यशाब्दयोधस्य विशिष्टबोधात्मक- स्वमेव नतु कुत्रापि विशिष्टवैशिष्ट्यावगाहियोधरूपत्वं पूर्व विशेषगतावच्छेदकप्रकारकनिर्णयाभावादिति प्राचा दिनकरीयम् . घटच संयोगस्य पटप्रचक्षांश कारणत्व भावेशप घट चक्षुःमयोगपटचक्षुः संयोगाभ्यामेकं प्रत्यक्ष तथा तत्त- स्पदगोचर संस्कारस्य भिन्नविषयकत्वांशेऽजनकत्वेऽपि तत्तत्संस्कारजन्यस्मरण मेकमेव जायते बाधकामावादिति भावः ॥ अन्यथा नानासंस्काराणा में कस्मरण जनकत्वाभावे ॥ नानावर्णरिति ॥ नानावर्णानां प्रत्येक संस्का- ररित्यर्थः ।। एकपदस्मरणं नानावर्णगोचरमेकप दस्मरणम् । पदमारणवदागुतरविनाशिनां क्रमिकाणां पद- रामरदीयम् . तत्तत्प्रकारकम्मरणं प्रति तत्तविशेष्यकतत्तत्प्रकारकसंस्कारस्यैव हेतुत या यावदर्थविशेध्यकयावदर्थप्रकारकस्म. णं जायते तावदीवशेष्यकतावदर्थप्रकारकसंस्कारस्यैव हेतुतया प्रत्येकपदविषयकसंस्कारैः कथं नानापदवि. षयकस्मामोत्पत्तिः । समान विशेष्यकत्वसमान प्रकारकत्वाभ्यामेव स्मृतिसंस्कारयोः कार्यकारणभावादित्यभि. मानः । यथाश्रुतं तु न सङ्गच्छते । यद्यद्विशेष्य के ययत्प्रकारकं स्मरणं तत्तद्विशे प्य कत्तत्तत्प्रकार कसंस्कारव्यक्ती- नां सत्त्दै नानुपपत्त्यभावात् । सिद्धान्ते तु तद्विशेष्यकताप्रकारकस्मरणं प्रति तद्विशेष्यकतत्प्रकारकसंस्कारत्वे. भैव हेतुता । तावदर्थविशेष्यकम्मरणे तु तावदधविशेष्यक एव संस्कारो हेतुरिति नानासंस्कारैसमूहालम्ब- नरूपकम्मरणस्य नानुपपत्तिरिति हृदयम् ॥ बाधकामावादिति ॥ तत्तत्संस्कार जन्यवाक्यस्मरणत्यकव्य- क्तित्वादिति भावः ॥ नानावर्णगोचरेति ॥ वर्णसमुदायस्यैव पदरूपत्वेन एतादृशपदस्मरणस्य वर्ण समुदा- यविषयकानुभवाभावेन तावद्वर्णविषयक संस्काराभावात् प्रत्येकवर्णविषयकसंस्कारैरेव समूहालम्बनतावद्वर्ण- विषय कप दस्मरणस्योपगन्तव्यत्वादिति भावः । इदमन अवधेयम् । यद्यपि संसर्गप्रतियोग्यनुयोगियोधकप- दज्ञानयोरव्यवधानरूपासत्तेः शाब्दबोधजनकत्व कल्पने प्रयोजनविरहः । स्वजन्य पदार्थोपस्थितिद्वारा पदद्वय ज्ञानसत्त्वाच्छान्दवोधोत्पत्तिसंभवेन व्यवहितपदज्ञानयोः प्रकारकशाब्दबोधप्राक्क्षणोत्पत्त्यसम्भवेनैव व्यवहि. सपदज्ञानाभ्यां शाब्दबोधापादनासम्भवात् । अव्यवहितपूर्वत्वस्या सत्तौ सत्त्वेऽपि अनन्यथासिद्धत्वकल्पने प्र. योजनाभावात् । तथापि यत्र प्रथमं घटपदहानं ततः पटपदज्ञानं तदुत्तरक्षणे घटपदज्ञानजन्यघटरूपार्थविषयि. "युद्बोधकान्तरे शुक्लपदविषयिणी च समूहालम्बनस्मृत्तिः ततः शुक्लरूपार्थस्मरणं तब शुक्लो घट इति शाब्दबोधापत्तिवारणाय उक्तासत्तेः शाब्दबोधे हेतुत्वकल्पनस्यावश्यकत्वान्न दोषः । परं स्थि- त्यादिग्रन्थमवतारयति ॥ आशुतरविनाशशालिनामित्यादि ॥ केचिदित्यनन्तरं वृद्धा युवान -