पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड यत्पदेन विना यस्याननुभावकता भवेत् ।। आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ।। ८४ ॥ आकाङ्का निक्ति ॥ यत्पदेनेत्यादि । येन पदेन विना यत्पदस्यान्वयाननुभावकत्वं तेन पदेन सह तस्याकाङ्केत्यर्थः । क्रियापदं विना कारकपदं नान्वयबोधं जनयति । तेन प्रभा. न्धकत्वकल्पनापेक्षया लाघवेन विषयमनिवेश्य मानसत्वावच्छिन्नं प्रति शाब्दसामग्रीत्वेनैकप्रतिबन्धक स्वस्यवाही करणीयतया तेनैव योग्यताज्ञानाभावविशिधात्ममानसबारणे तादृशमानसत्वावच्छिन्नं प्रति शाब्दसामग्याः प्रतिबन्धकात्वान्ताप्रसक्तया तन्मतेऽपि गौरवाभावात् । तस्मात् योग्यताज्ञानहेतुतायां प्रमाया लेशादर्शनेन तन्मतं अनादरणीयमिति हृदयम् ॥ ८२॥ ८३ ॥ यत्पदेन विनेति ॥ यत्पदेन विनेत्यादियथाश्रुतमूलात्समभिव्याहतपद निष्ठशाब्दबोधजन करवाभावः यत्पद. व्यतिरकप्रयुक्तः स एव समभिव्याहृतपदानिष्टतत्य निरूपिताकाङ्ल्यों लभ्यते । तदनुपपन्नं तस्यास्स्वरूप. सदुपयोगित्वेऽपि तज्ज्ञानस्य शाब्दबोधाजनकत्वेन तज्ज्ञानस्य हेतुवप्रतिपादकासतियोग्यतेत्यादिपूर्वप्र. न्यविरोधापत्तेः । आक काया अभावरूपत्वे उत्थितोत्थाप्याकायोत्कर्षापकों न स्याताम् । अभावे उत्कर्षा- पकपीभावादिति दोषप्रदर्शनपूर्व काका या अभावरूप तानिरासकमणिग्रन्थ विरोधापत्तेश्च अतस्तादृशमूलमन्यथा व्याचष्टे ।। मुक्तावळ्यां येन पदेन विनति ॥ यत्पदव्यतिरकप्रयुक्त इत्यर्थः ॥ यत्पदस्येति || षष्ठय- यो वर्तमानत्वं तस्याननुभावकत्येऽन्वयः । अन्चयाननुभावकत्वमिति ॥ तात्पर्यविषयशाब्दबो- धप्रयोजकत्याभाव इत्यर्थः । तेन पंदन सहेति ॥ तत्पदनिरूपितनियतानुपूर्व्याश्रयत्वमित्यर्थः ॥ त. स्याकाङ्केति ॥ तत्पदनिष्ठाका लेयर्थः । एकपदस्थाभिमतशाब्दबोधप्रयोजकत्वाभावः अपरपदव्यतिरेकप्र. युक्त इत्यनेन परप इसहायेनैव एकपदस्याभिमत शाइयोधोपयोगित्वमित्यर्थी लभ्यते । तथाच तात्पर्यविया यशाब्दयोधविषयतत्तदयविषयकातिनिरूपित्तज्ञाननिष्ठकारणतानिरूपितविषयतासंबन्धावच्छिन्नावच्छेदक-. ताश्रयपदद्वयान्यतरनिरूपिततादृशपदद्ववान्यतरनिष्ठनियतानुपूर्याश्रयत्वं तादृशशाब्दवोधौपयिकाकाङ्केति फ- दिनकरीयम् . इति लाघवमित्याद्यवसे यम् ॥ ४२ ॥८६॥ तेन पदेन सह तस्येति ॥ तत्पदविशिष्टत्वं तत्पदस्येत्यर्थः । घट मानयेत्यत्र घटपदं विना अम्पदस्यान्वयाननुभावकत्वाद्धटपदविशिष्टत्वमम्पदे आकाला। घटः कर्मत्वमित्या- दो कर्मत्वपदे घटपदवत्वं तु नाकाडा कर्मत्वपदे घीया कमतेति शाब्दबोधाननुभावकत्वस्य घटपदविरहाप्रयु. कत्वात् । अत्र चाननुभावकत्वं तादृशपद्परिचायकं न स्वाकाङ्कास्वरूपान्तर्गतम् । यद्वा अननुभावकत्वमप्या काहास्वरूपान्तर्गतम् । शाब्दबोधे तस्य स्वरूपत एवोपयोगः । तेन जनितान्वयबोधकाद्वाक्यान्न पुनरन्वय. रामरुद्रीयम्. न प्रत्यक्षसामग्री योग्यताज्ञानाभावे तु शाब्दसामन्यभावात् तादृशप्रत्यक्षे इष्टापत्तिरेवेति भावः ॥ ८२ ॥ ८३ ॥ ननु मूले तेन पेदन सह तस्याकाङ्केत्युक्तम् । नैतावताकालाज्ञानस्वरूपनिर्वाह इत्यस्वरसायाचष्टे ॥ तत्पदवि. शिष्टत्वमिति ॥ अव्यवहितपूर्ववृत्तित्वाव्यवहितोत्तरत्वान्यतरसम्बन्धेनेत्यादिः । तथाच येन पदेन विना य. स्पदस्य याद्दशशाब्दबोधाजनकत्वं उक्तान्यतरसम्बन्धेन तत्पदविशिष्टतस्पदत्वं तादृशशाब्दबोधप्रयोजका- काङ्केति भावः ॥ अन्न चेति ॥ अम्पदे पटपदाव्यवहितोत्तरत्वज्ञानसत्त्वे अम्पदे घटपदं विना शाब्दबोधाजनकत्वज्ञानविळम्बेन शाब्दबोधचिळम्बस्याननुभवादम्पदस्य घटपदाव्यवहितोत्तर त्वमेवा- काला । अम्पदे घटपदज्ञानं विना शाब्दशोधाजनकत्वं नाकाङ्खाशरीरे निविष्टम् । तदुक्तिस्तु अम्पदध. पदादीनां विशिष्य ज्ञानाथमेव । घटपदकर्मस्वयदयोस्तु न तादृशत्वं कर्मत्वपदस्य घटीया कमतेति शाब्द. बोधाजनकताया घटपदविरहाप्रयुक्तत्वात् । घटपदसत्त्वेऽपि तस्य तथाविधशाब्दयोधाजनकत्वादिति भावः । ननु एवमपि जानतान्वयशाब्दबोधस्थले पुनः शाब्दबोधापत्तिरित्यस्वरसादाह ॥ यद्वेति ॥ स्वरूपत पवे- -