पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। प्रभा. तस्याकाङ्क्षा । वस्तुतस्तु क्रियाकारकपदानां सन्निधानमासत्त्या चरितार्थम् । परं तु घटकर्म- ताबोधं प्रति घटपदोत्तरद्वितीयारूपाकासाशानं कारणम् । तेन घटः कर्मत्वमानयनं कृति- लितम् । घटमानयेत्यादी घटकर्मकानयनानुकूलकृतिमानित्यभिमतशाब्दयोधनिरूपिततादृशवाक्यज्ञाननि. ष्टकारणतानिरूपितविषयतासंबन्धावच्छिन्नावच्छेदकताश्रयं द्वितीयान्तघटपदलोडन्ताङ्फूर्चकतिइन्तनीधानुप• दद्वयं तयोर्मध्ये आङ्पूर्वकनीद्धातोः द्वितीयान्तबटपदोच्चारणोत्तर कालीनोचारतत्वरूपनियतानुपूयाश्रयत्वा- तू तादृशद्वितीयान्तघटगदस्य तादृशनी धातुपदोच्चारणपूर्वकालीनोच्चारतत्वरूपनियतानुपूाश्रयत्वाच्च ता. दृशपदयोः परस्परसाकाङ्कन्वोपपत्तिः । ननु घरमानयति वाक्यादिवानय घटमिति वाक्यादप्याभिमतशाब्दबो- धजननात् द्वितीयान्तघटपदनिरुतनीधातुपदयोस्त पदोच्चारणोत्तरकालीनोच्चरितत्वत्तत्पदोचारणपूर्वकालीनो- चरितत्वयोः मध्ये एकानुपूर्व्या नियमेन वक्तुमशक्यत्वात्तयोः पदयोरन्यतरनिरूपितान्यतरनिष्ठानियतानुपूर्व्या- श्रयत्वरूपाकालाभावात्तादृशशाब्दबोधे तयो साकाङ्वं न स्यादित्याशकामिष्टापत्त्या परिहरति ॥ वस्तुत- स्त्विति ॥ क्रियाकारकपदानामिति ॥ लोडन्तनीयात्वादिप दाद्वतीयान्तघटादिप दानामित्यर्थः ॥ सन्निधानमासत्त्येति ॥ तत्पदाव्यवहितोत्तरत्वतत्पदाव्यवहितपूर्ववान्य तरवत्त्वरूपासत्त्याभिन्नसन्निधा- नमेवेत्यर्थः ॥ चरितार्थ इति ॥ भवतीति शेषः । क्रियाकारकपदसमभिव्याहृतवाक्याधीनःभिमत शाब्द- जननसमर्थ इत्यर्थः । तथाच द्वितीयान्तघटपदाव्यवाहितोत्तरस्वतादृशपदाव्यवहितपूर्वत्वान्यतरवत्त्वरूपासाते- मत्त्वप्रकारकानयनपदविषयकज्ञानादेव घटमानयेति वाक्यज्ञानाधीनाभिमतशाब्दबोधोपपत्तौ तादृशशाब्द- बोधे निरुक्ताकाशाज्ञानस्य हेतुत्वानङ्गीकारेऽपि क्षतिविरहात क्रियाकारकपदयोः निरुक्ताकाशाभावेऽपि न क्ष. तिरिति भावः। नन्वेवं सति व्यभिचारादाकालाज्ञानस्य शाब्दसामान्यहेतुत्वानुपपत्तिरत आहे ॥ परन्त्यिति ॥ घटकर्मताबोधं प्रतीति ॥ आधेयतासंबन्धेन घटप्रकारककर्मत्वविशेष्य कशाब्दत्वावच्छिन्नं प्रतीत्यर्थः ॥ घटपदोत्तरद्वितीयारूपेति ॥ घटपदोत्तरत्वरूपनियतानुपूर्वी प्रकारकाद्वितीयाविशेष्यकाभिन्नाकाङ्क्षाज्ञानादि . त्यर्थः । इदमुपलक्षणम् । द्वितीयापदपूर्वत्वरूपनियतानुपूर्वीरूपाक ङ्गाप्रकारकघटपदविशेष्यकज्ञानमपि का- रण एवमनुकूलतासंबन्धेन आनयनप्रकारककृतिविशेष्य कशाब्दत्वावच्छिन्नं प्रति नीधातुपदोत्तरत्वरूपनि- यतानुपूाकालाप्रकारकं लोट्य दविशेष्य कज्ञानं लोट्पदपूर्ववृत्तित्वरूपनियत्तानुपूळभिन्नाकासाप्रकारकाङ्पूर्व. की धातुविशेष्यकज्ञानं च प्रत्येकरूपेण तादृशज्ञानयान्यतरत्वेन वा कारणमित्यपि बोध्यम् । तथाच घटकर्मकानयनानुकूलकृतिनकारकशाब्दत्वव्यापकं आधेयतासंबन्धेन घटप्रकारककर्मत्वविशेष्य कशाब्दत्व अनुकूलतासंबन्धेनानयनप्रकारककृतिविशेष्यकशाब्दत्वञ्च तत्तद्वयापकधर्मावच्छिन्नं प्रति तत्तदाकाहु प्र. कारकज्ञानानां हेतुत्वस्वीकारेणैव तत्तदाकाहाज्ञानशून्यकाले व्यापकधर्मावच्छिन्नोत्पादकसामय्यभावेन दिनकरीयम्. बोधपत्तिः । एकपदे परपदवत्त्वांशश्च ज्ञात एवोपयुज्यते ॥ तेन क्रियापदेन ॥ तस्य कारकपदस्य ॥ अत्र चैकपदेऽपरपदवत्वमपरपदाव्यवहितोत्तरत्वम् । तत्र चाव्यवधानांशस्यासत्त्यैव लाभः । आसत्तेः पदाव्यव- धानरूपतायाः पूर्वमुपवर्णितत्वात् । उत्तरत्वं च क्रियाकारकपदयोनापेक्षितम् । बैतः पचति पचति चैत्र इति वाक्यद्वयादप्यन्वयबोधादतः क्रियाकारकपदयोराकासा नास्त्येव । किन्तु प्रकृतिप्रत्यययोरेव । तत्राप्य- व्यवधानांशस्यासत्त्या लाभात् प्रत्यये प्रकृन्युत्तरत्वरूपाकासाज्ञानं कारणमित्याह ॥ वस्तुतस्त्वित्यादि- रामरुद्रीयम् . ति ॥ तज्ज्ञानस्य शाब्दबोधे नोपयोग इति भावः । ननु क्रियाकारकपदानां सन्निधानमासत्त्या चरितार्थामति मूलम सङ्गतम् । अव्यवधानरूपसन्निधानस्य आकासात्वानुपगमात् । किन्तुक्तान्यतरसंबन्धेनैकपदे अप. रपदवत्वस्यैवाकाङ्क्षारूपत्वेन पूर्वमभ्युपगतत्वात् । अतस्तद्गन्थ सङ्गमयितुमाह ॥ अत्रेति ॥ अव्यवहितोत्त- रत्वमिति॥अव्यवहितोत्तरत्वादीनां सम्बन्धत्वे मानाभावादिति भावः । ननु पदाव्यवधानस्य आसत्तिरूप. त्वेऽपि उत्तरत्वांशस्याकासात्वं स्वीकरणीयमित्यत आह ॥ उत्तरत्वंचेति॥इदं च पदयोरव्यवधानमासत्तिरिति