पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४० कारिकावली [शब्दखण्ड: रित्यत्र न शाब्दबोधः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वात् तेनैवान्वयबोधः । पुरुषेण सह तात्पर्यग्रहे तु तेन सह प्रभा- विशिष्टशाब्दत्वरूपव्याप्यधर्मावच्छिन्नस्याप्यनुत्पत्त्या व्यभिचाराभावेन व्यापकधर्मावच्छिन्नोत्पादकसामन्याः निरुक्तव्याप्यधर्मावच्छिन्ननियतपूर्ववृतित्वमव्याहतमेव । परन्तु किञ्चित्प्रयोजनाभावात् व्याप्यधर्मावच्छिन्नं प्रत्यनन्यथासिद्धत्वघटितकारणत्वं नाजीकियत इति भावः । ननु निरुक्ततत्तद्वयापकधर्मावच्छिन्नं प्रत्यपि त. तदाकाशाज्ञानस्य हेतुत्वे मानाभाव इत्याशङ्का प्रमाणप्रदर्शनेन परिहरति ॥ तेनेति ॥ तत्तद्वयापकधर्माव- च्छिन्नं प्रति तत्तदाकाहाज्ञानस्य हेतुत्वेनेत्यर्थः ॥ इत्यत्रेति ॥ इति वाक्यादित्यर्थः । सर्वविभक्तिषु बलो वि- धानादिति भावः । क्वचिःपुस्तके इत्यत इति पारः स ऋजुरेव । न शाब्दबोध इति ॥ आधेयतासंसर्गण घटप्रकारककर्मत्वविशेष्य कशाब्दवोधः अनुकूलतासंबन्धनानचनप्रकारककृतिविशेष्यकशाब्दबोधश्च नोत्पत्तुमई. तीत्यर्थः । तथाच घटःकर्मत्वमितिवाक्यस्येव कर्मत्वंघटइतिवाक्यस्याप्युश्चारयितुं शक्यत्वेन घटपदकर्मपद- योः नियतानुपूाश्रयत्वरूपाका साभावाभ्रान्तस्व तादृशपदयोः साकाइत्वज्ञानाभावेन तच्छाब्दत्वरूपव्या- पकधर्मावच्छिन्नोत्पत्त्यापत्तिः । निरुक्ताका लादिज्ञानस्य हेतुत्वे घटः कर्मत्वमित्यादि वाक्येषु निरुक्तासत्तियोग्य- तायास्सत्त्वादभ्रान्तप्त्यासत्यादिज्ञानसंभवेन ततस्तच्छाब्दत्वरूपव्यापकधर्मावच्छिन्नोत्पत्तेदुरित्वादिति भा-- वः । इदमुपलक्षणं समासस्थले प्यभेदसंबन्धेन राजसंवन्धिप्रकारकपुरुषविशेष्यकशाब्दबोधं प्रति राजपदपुरु- पपदान्य तरनिरूपित तादृशान्य तरनिष्ठनियतानुपूर्वी रूपा कास'ज्ञानं कारणं तेन राजपुरुष इति वाक्यादिव राजा पुरु- ष इति वाक्यात् न तादृशशाब्दबोधः । राजा पुरुष इति वाक्यस्येव पुरुषो राजा इति वाक्यम्याप्युचारयितुं श- क्यत्वेन प्रथमान्तराजपदपुरुषपदयोः नियतानुपूर्वी रूपाका साभावेनाभ्रान्तस्य तादृशाकाहाज्ञानाभात्रादित्यपि बोध्यम् । ननु नियतानुपूया आकाङ्क्ष रूपले तज्ज्ञानस्य सर्वबाहेतुत्वे च अयमेति पुत्रो राज्ञः पुरुषोऽपसा- यंतामित्यादौ पुत्रपदषष्टयन्तराजपदाभ्यामिव पुरुषपदराजपदाभ्यां शाब्दबोधापत्ति: आसत्तियोग्यतयोरुभय- त्र सत्त्वात् आकार या अनपेक्षितत्वादत आह ॥ अयमेतीति ॥ इत्यादाविति ॥ इत्यादिवाक्य इत्यर्थः । घटकत्वं सप्तम्यर्थः तस्य पुत्रपदर जपदयोरन्वयः ॥ पुत्रेण सह राजपदस्योने ॥ पुत्रपदसहकृतराज- पदस्येत्यर्थः । षटयों विशेष्यत्वं तस्य ग्रहे अन्वयः ॥ तात्पर्य ग्रहादिति ॥ राजसंबन्धप्रकारकपुत्रवि- शेष्यकप्रतीतीच्छरोच्चारतत्वरूपतात्पर्यप्रकारकनिश्चयादित्यर्थः ॥ तेनैवेति ॥ पुत्रपदानवेत्यर्थः । अन्व- याध इति ॥ पप्रयन्त राजपदार्थराज संबन्धप्रकारकशाब्दबोध इत्यर्थः ॥ पुरुषेण सहेति ॥ पुरुषपदे- न सहेत्यर्थः ॥ तात्पर्य ग्रहे स्विति ॥ पटशन्तराजपदस्येत्यादिः तुशब्दः क्वाचित्काभिप्राय : तथाच क्व- चित्पुरुषपदसमभिव्याहृतपाठयन्तराजपदविशेष्यकराजसंबन्धप्रकारकपुरुषविशेष्यकप्रती तीच्छयोच्चरितत्वरू-.- पतात्पर्यप्रकारकानर्णये सतीति फलितोऽर्थः ॥ तेन सहेति ॥ तादृशतात्पर्यज्ञानादित्यादिः। पुरुषेण सहेत्यर्थः । दिनकरीयम्. ना ॥ नन्वयमेति पुत्रो राज्ञ इत्यादावजनितान्वयबोधदशायां राजपदस्य पुत्रपदेनेव पुरुषपदेनाप्याकावा. सत्त्वाद्राज्ञः पुरुष इत्यन्वयबोधः स्यादत आह ॥ अयमेतीति ॥ तथाच राजपदपुरुषपदयोराकालायाः रामद्रीयम् . प्राचीनमताभिप्रायेणोक्तम् । प्रन्धकृन्मते तु पदज्ञानयोरव्यवधानस्यैवासत्तित्वेन तस्य च स्वरूपत एव शा~ ब्दवोधकारणत्वेनाप्यव्यवधानांशस्यापि नासत्त्या चरितार्थता । परंतु कियाकारकपदज्ञानयोरव्यवधानेनैव शाब्दवोधनिर्वाहे क्रियाकारकपदयोः पौर्वापर्यस्यानियमेन च तत्रैव नाकाङ्क्षाज्ञानस्योपयोग इति । वस्तुतो मौनिश्लोकानुरोधेनाने एकपदज्ञाने अपरपदज्ञानवत्त्वस्यैवाकासात्वेनोपगन्तव्यतया तदभिप्रायेणैवाव्यवधानां शस्यासत्त्या चरितार्थतोक्यवधेयम् ॥ अन्वयवोधः स्यादिति ॥ इदञ्च यत्पदेन विना यत्पदस्य ना. न्वयानुभावकत्वामित्वंशस्य पदद्वयपरिचायकत्वपक्षमादृत्योकम् । तदंशस्याप्याकावाशरीरान्तर्गतत्वे तु तस्य स्वरूपतः शाब्दबोधकरणत्वेन पुरुषपदं विना पुत्रपदेन सह राजपदस्य जनितान्वयबोधजनकत्वेन नेयमा