पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डः प्रभा. भा इति वाच्यं असति तात्पर्ये इत्यस्यापि नियमे प्रवेशात् । राजसंबन्धप्रकारेण पुत्रपुरुषोभयविशेष्यकैक- शाब्दस्वीकारेण सकृदुचरित इति नियमभन्तस्याप्यभावात् तद्वाक्याधीनशाब्दबोधं प्रति तादृशशाब्दबोधसमा- नाकारकतद्वाक्याधीन शाब्दबोधस्य प्रतिबन्धकतया निरुक्तसमूहालम्बनशाब्दबोधोत्तरं तत्समानाकारकशाब्दा- संभवेऽपि प्राथमिकशाब्दबोधोत्पत्ती बाधकाभावात् । अन्न पदद्वयान्यतरनिरूपितपदवयान्यतरनिष्ठनियतानुपूर्वी शाब्दसामान्यप्रयोजकाकाङ्क्षा एवंच घटीयाकर्मतेति बोधतात्पर्येणोचरित घटःकर्मत्वमित्यादी घटपदोत्तरश्रूयमा- गैकवचनज्ञानाधीनकत्वोपस्थितिशून्यकालेऽपि घटादिपदात् घटकर्मत्वोपस्थितिकाले च घटपदैकवचनात्मक पदद्वयान्यतरनिरूपिततादृशान्यतरनिष्ठनियतानुपूर्वी रूपाकाङ्क्षाज्ञानाच्छाब्दबोधापत्तिवारणाय तच्छाब्दविषया- स्मारकपदद्वयान्यतरनिष्ठतादृशपदद्वयान्यतरनिरूपितनियतानुपूर्वी तच्छाब्दबोधप्रयोज काका तज्ज्ञानं त. वारदबोधे कारणमिति विशेष कार्यकारणभावोऽप्यावश्यकः । एवच एकत्वाश्रयो घट इति बोधस्य प्रकृतता पर्यविषयत्वाभावात्तच्छाब्दबोधजन घटपदैकवच नोभयनिष्ठनियतानुपूर्वीज्ञानसत्त्वेऽपि तादृशैकत्वोपस्थित्य - भावाच नैकत्वप्रकारकघटविशेष्यकशाब्दबोधः । घटीया कर्मतेति बोधस्य तात्पर्यविषयत्वेऽपि तादृशशा. बदबोधविषयतत्तदर्थस्मारकघटपदकर्मत्वपदान्यतरनिरूपितान्यतरनिष्ठनियतानुपूर्या एवाप्रसिद्धत या अभ्रा. मतस्य तादृशानुपूर्वीरूपाकाला ज्ञानाभावान्न घटीया कर्मति शाब्दबोधः । तच्छाब्दविषयार्थीपस्थापकत्वश्व तारशशाब्दबोधविषय तत्तदर्थविषयकस्मृतिनिरूपितज्ञाननिष्ठकारणतानिरूपितविषयतासंबन्धावच्छिन्नावच्छे.... दकत्वरूपमेवेत्युक्तार्थ एव पर्यवस्यतीति न कोऽपि दोष इत्युक्तार्थ एव यत्पदेन विनेत्यादिमूलव्याख्यानकर्तु। विश्वनाथपश्चाननत्य निगूढाभिप्राय इति प्रतिभाति । कचित्तु स्यादेवेति भवत्येवेत्यर्थः । ननु पुरुषेण पुत्रेण च राजपदस्य तात्पर्य ज्ञानेऽपि पुत्रपदराजपदयोरेव यत्रैकवाक्यतानिश्चयः पुरुषपदराजपदयोरेकवाक्यत्वा- भावनिश्चयश्च तत पुरुषपदेन सह निरुता काङ्घायास्तत्वाद्राज्ञः पुरुष इति बोधापत्तिरिति चेत्र यत्पदं वि. नेत्यस्य समभिव्याहृतयत्पदं विनेत्यर्थकतया समभिव्याहारस्याकासशरीरे प्रवेशात् समभिव्याहार- घेदम्पदमेतत्पदेन सहान्वयबोधं जनयत्पिति पदतात्पर्य प्रकृते तज्ज्ञानाभावात्तद्वटिताकासावाना• भाव इत्याक्षेपं परिहारचाहुः तदसत् । एकत्र एकवाक्यत्वाभावनिश्चयस्थले निरुतपदतात्पर्य गर्भाका- झाझा नस्य हेतुत्वस्वीकारेण पुरुषशाब्दबोधनारणेऽपि राजपदं पुत्रपदेन पुरुषपदेन च सहान्वयं बोधयत्विति उभयप दतात्पर्यज्ञानसत्त्वे उभयबोधस्यावश्यकतया पूर्वोक्त पुत्रपुरुषोभयबोधतात्पर्य ज्ञानकाले उभयबोधस्वी. कारेणैव सर्वसामञ्जस्ये पदतात्पर्यघटिताकालायां मानाभावात् । पदतात्पर्यसन्देहे व्यतिरेकनिश्चये वार्थतात्पर्य- पानाभावाभावाच्छाब्दबोधस्वीकारेण पदतात्पयनिश्चयात्याकिञ्चित्करत्वाच्च । परेतु येन पदेन विना यत्पद. स्थाननुभाव कर वमित्यन्तं तत्पदपारचायकं नत्वाकासाकुक्षिप्रविष्टं प्रयोजनाभावात् तत्पदस्य तत्पदवत्त्वमा- घटः कर्मत्वमित्यादौ कर्मत्वपदनिष्ठघटीयाकर्मतेतिशाब्दबोधाननुभावकत्वस्य घटपदसमभिव्या- हारेऽपि सत्त्वेन तादृशाननुभावकत्वस्य घटपदव्यतिरेकप्रयुक्तत्वाभावात्तत्पदेन घटपदकर्मत्वपदयोभणासंभ- बेन तत्पदस्य तत्पद वत्वरूपाकालायास्तत्राभावेन तादृशाक्यस्य निरुताकाहत्वोपपत्तिरित्याहुः । अन्येतु बन पदेन सहेत्यादेराका बाकुक्षिप्रविष्टत्वमावश्यकं अन्यथा जनितान्वयबोधवाक्यादपि शाब्दबोधापत्तेः तत्पदस्य तत्पदवत्वरूपाक, 'हाज्ञानसत्त्वात् । अतः प्रयोजकतासंबन्धेन शाब्दबोधं प्रति प्रयोजकतासंवन्धाव. छिन्नतच्छाब्दबोधसमानाकार कशाब्दबोधनिष्टप्रतियोगिताकाभावस्याजनितान्वयबोधकत्वपर्यवसितार्थस्य प्र- तिबन्धकामावविधया हेतुत्वमा कृत्य जनितान्वयबोधवाक्याच्छाब्दबोधो वारणीयः । एवञ्च येन पदेने- त्यादिप्रन्थोऽपि शाब्दयोधं प्रति निरुक्तप्रतिबन्धकाभावरूपकारणसत्त्वप्रतिपादक एव । तस्य पृथक्कारणत्वे गौरवात् आकाङ्क्षाकुक्षावेव प्रवेशस्वी कृतः। परन्तु विशेषणांशस्य स्वरूपत एव कारणत्वं तत्पदस्य तत्पदवत्त्व. रूपविशेष्यांशस्य ज्ञानोपयोगित्वभित्याहुः । अपरेतु अनाकाविज्ञान प्रतिबन्धकं न त्वाकाङ्क्षाज्ञानं कारणं आका- शानविळम्बेन शाब्दबोधविलम्बादर्शना दिल्याहुः । तन अनाकाङ्कत्वज्ञानम्य ग्राह्याभावाद्यनवगाहितया शा. अयोधप्रतिबन्धकत्वे मानाभावात् । अन्यथा आकाशाज्ञानाभावव्याप्यतदवच्छेदकधर्मवत्ताज्ञानानामपि प्रतिब- -