पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड: कचिदेव तात्पर्यज्ञानं कारणं तथाच शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दयोधः। वेदे त्वनादि- प्रभा. यथार्थवक्तत्वरूप संवादित्वविशिष्टशुकवाक्याधीनशाब्दबोधेऽपीयर्थः ।। ईश्वरतात्पर्यज्ञानमिति ॥ ईश्वरस्य यत्तात्पर्य तज्ज्ञानमेवेत्यर्थः। एतादृशशुकोदीरितवाक्यादेतदर्थबोधो भवत्विति तात्पर्यस्य इतरेषां वक्तुमशक्यत्वा दिति भावः ।ननु अयथार्थवक्तृत्वरूपविसंवादित्वविशिष्टशुकोदरितवाक्याधीनशाब्दास्यापि कार्यतावच्छेदकाका- न्ततया तत्र तात्पर्यज्ञानस्य हेतुत्वं न संभवतीति तादृशज्ञानविषयतात्पर्यज्ञानस्य विनिगमनाविरहेण अन्य पुरुषी. यत्वेन वक्तुमशक्यत्वेन तादृश तात्पर्यस्य विसंवादित्वेनेश्वरस्यापि तदाश्रयत्वासंभवात्तादृशतात्पर्यासिद्धया तज्ज्ञा नस्य सुतरामप्रसिद्धत्वात् तथाच व्यभिचाराच्छाब्दसामान्ये तात्पर्य ज्ञानत्वेन न हेतुत्व संभव इत्याशक्का तात्प यज्ञानप्रतिपादनेन परिहरति ॥ विसंवादीति ॥ तुशब्दोऽप्यर्थे । निरुक्तविसंवादित्वविशिष्टशुकोदीरितवाक्या: धीनशाब्दबोधेऽभीत्यर्थः । शिक्षयितुरिति ॥ तात्पर्यज्ञानमिति शेषः । शुकस्य वाक्योच्चारणसामर्थ्य सम्पा. दकपुरुषस्येत्यर्थः । एव कारः अध्याहत तात्पर्यज्ञानमित्युत्तरं योज्यः । तात्पर्यज्ञानमेव कारणमिति फलितोऽर्थः । तथाच शिक्षकेन यादृशबोधतात्पर्येण यादृशवाक्योञ्चारणे शुक्रस्य संवादिता शुकोदीरिततादृशवाक्याधीनताह-- शशाब्दबोधे तादृशोधविष पकतात्पर्यस्यैव प्रयोजकत्वावश्यकतया विनिगमकत्वेन तात्पर्यज्ञानस्यैव हेतुत्वसं. भवाच्छाब्दसामान्य तात्पर्य ज्ञानत्वेन हेतुतायां न व्यभिचार प्रसक्तिरिति भावः । अत्र शाब्दसामान्ये तात्प. यज्ञानस्य हेतुत्वे मानाभावः पदजन्यपदार्थेपिस्थित्यादिघाटत सामग्रीसत्त्वे तात्पर्यज्ञानविलम्बेन शाब्दबोध- विळम्बस्याप्यननुभावकत्वात्सर्वत्र शाब्दबोधारपूर्व तात्पर्यज्ञानकल्पनायां गौरवाच्च । यत्र तात्पर्य ज्ञानविळम्बेन शाब्दवोधविळम्बः प्रामाणिकः सैन्धवमानयेत्यादौ तत्स्थलीयशाब्दबोध एव तात्पर्यज्ञानस्य हेतुत्वमावश्यकं अ. न्यथा सैन्धवमानयेतिवाक्यप्रयोक्तृतात्पर्यमबुच। तद्वाक्यादश्वानयनबोधेनाश्वानयनकृतिप्रयोक्तृतात्पर्यविषया. सिद्धया इच्छाया अनिवृत्तत्वापत्तेः । घटवद्भूतलमित्यादौ अन्यार्थसूनै कार शाब्दबोधस्थैव ? जननात्तात्पर्यज्ञान• विळम्वेन तादृशशाब्दबोधविळम्बस्याप्रामाणिकतया शाब्दबोधेऽपि तात्पर्य ज्ञानस्य हेतुत्वे मानाभाव इति व. दतां ग शोपाध्यायादीनां मतमाह ॥ अन्ये स्विति ॥ नानार्थादाविति ॥ गृहीतनानार्थकपघटितवा- क्याधीनशाब्दबोध इत्यर्थः । अदिपदाद्गृहीत कार्यशक्ति गृहीतापरणदार्थलाक्षणाकपदघटितवाक्याधीनशा- न्दबोधपरिप्रहः ॥ कचिदेवेति ॥ निरुक्तशाब्दबोधानां मध्ये शाब्दबोधविशेष एवेत्यर्थः । सैन्धवः प्रमेय इति नानार्थकसैन्धवपदयक्तिवाक्याधीनशब्दबोधे तात्पर्गज्ञानस्य हेतुले प्रमाणाभावात गायां घोष इति गृहीतप्रवाशक्तिकगृहीततारलक्षणाकगङ्गापदघाटितवाक्याधीनतन्गुरूयाणस्यान्वयानुपपत्तितात्पर्यानुपप. त्योरन्यतरबानेन शाब्दबोधानुत्पत्त्या लक्षणाज्ञानसहकृतमा पदघटितगङ्गायांघोषइतिवाक्यज्ञानस्यैव तोगदिस्मृतिद्वारा तीरादिविषय कशाब्दबोधजनकत्वेन इतरार्थविषयकशाब्दबोधस्य पदजन्यपदार्थज्ञानघटि- तनामम्यभावेनाप्रसत्त्या पुनस्स्मृतगङ्गापदघोरतवाक्याधीनतरविषयकशाब्दबोधेऽपि तात्पर्य ज्ञानस्य हेतुत्वे प्रमाणभावादिति भानः ॥ कारणमिति ॥ कारणत्वेनावश्यं स्वीकार्यमिलार्थः । अन्यथा नानार्थकस्थली- यशाब्दबोधविशेषेऽपि तात्पर्यज्ञानस्य हेतुलानजीकारे लवणतात्पर्येणोचनिन्धरमानयेत्यादी अश्शवधेि- नानानयनप्रसतया उक्तदोषापत्तेः गाया घोषाल्यौ स्त इति वाक्यज्ञानार गजामदं प्रचाहतीरोगयोधताला. येण उच्चारतमिति तात्पर्य हानसहकृताभ्यागेव शाकिलक्षणहानाभ्यां जायमानप्रवाइतीरोपस्थितिद्वारा प्रवाह- वृत्तिर्मत्स्यः तौरवृतिघोष इति शाब्दबोधसंभवन तात्पर्य ज्ञानस्य हेतृत्वानीकारे ईदृशशाब्दबोधानुपपला- च । तस्माच्छाब्दबोधविशेषे तात्पर्यज्ञानस्य हेतुतासिद्धिरित्यर्थः । शुकवाक्य इति ॥ संचाद्यसंघाद्युभ- यसाधारणशुकसामान्योदीरितनानार्थकपद्मदितवाक्य इत्यर्थः । सप्तम्यर्थो विशेष्यत्वं तस्य ज्ञानेऽन्वयः ।। विनैव तात्पर्यशानमिति ॥ तात्पर्यज्ञानं विनैवेति योजना ॥ तात्पर्यज्ञानमिति ॥ तदर्थप्रतीती. छयोचरितत्वरूपतात्पर्यप्रकारकज्ञानं विनैवेत्यर्थः । एवकारेण तादृशवाक्याधीनशाब्दत्वावच्छिन्ने तादृश- तात्पर्यज्ञानजन्यवाभावो लभ्यते ॥ शाब्दबोध इति ॥ भवतीति शेषः । ताशवाक्याधीनशाब्दबोध इ.