पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५२ कारिकावली [गुणखण्ड: असम्भवात्। नहि रूपत्वादिकं सत्ता वा तत्रावच्छेदिका न्यूनाधिकदेशवृत्तित्वादतश्चतुर्विंश - त्यनुगतं किञ्चिद्वान तदेव गुणत्वमिति ॥ द्रव्याश्रिता इति ॥ यद्यपि द्रव्याश्रितवं न लक्षणं कर्मादावत्तिव्यात; तथापि द्रव्यत्त्वव्यापकतावच्छेदकसत्ताभिन्न जातिमत्त्वं तदर्थः भवति प्रभा. चार्य मतानुयाबिन तु ज्ञायमानलिझम्यानुमितिकरणत या द्रव्यं इतराभिन्नमित्याकारिकायां द्रव्यत्वाबच्छेदेने तरभेदनिदेय कानामत रूपाविशन्त गुणानां सर्वेषां लिङ्गविधया तुत्वात् तस्याः प्रसिद्धत्वेन तस्या एक पक्षत्वसंमत्र इत्याहुः । अन्येतु अतीतादौ व्यभिषरेण लिस्य करणत्वासंभवेऽपि लिङ्गज्ञानस्यानु मातकार. णत्यरांभवात् पूर्वानुमेतिनिरूपितलिङ्ग ज्ञाननिष्टकारणतानिरूपित विघयतासंबन्धावच्छिन्नावच्छेदकतायाश्चतु- विशतिगुणवृत्तेः प्रसिद्धत या प्रनि ज्ञावाक्य घटय क र प्रात्वसदस्य प्रयोजकत्वापरतया निरुक्तकारणलावच्छेद- कताया अपि कारणत्व शब्दार्थत्वेन तम्या ए: पक्षवमिति माहुः । दीधितिकृतस्तु गुणपदशक्यतावच्छेदक तया गुणत्व जातिसिद्धिः असत्ति बाधक शक्यलाय मन्टदकन दापि जातिसिद्धस्स गम्मतत्वादित्याहुः । वस्तु- तस्तु गुगत्वविशिष्टयजिष्टय व गाहिबु दयावाञ्छि प्रति गुणा वप्रकार कनिश्चयत्वेन गुणवप्रकार कचुादवाच • च्छिन्नं प्रति गुणवज्ञानत्वेन वा हेतुनायाः सकल गायिकाभिमततया तादशकारणतेत्र पक्षः तस्या द्रव्यकर्मभिन्नसागान्यवनिष्ठकारण तारूपत्वात् ते दृशकारण दायां विषयतासंबन्धावच्छित्रावच्छेद काया सि द्धगुणत्वस्य ध्यान व क्यादिरूपबाधकाभावात् जातिरूपत्वं तस्य विनिगमनाविरहादन्यथानुपपत्तेश्च सकलगुण. वृत्तित्व सिध्यति । एतादृशार्थ हृदि निधाय निरुक्त कारणताद्वयसङ्ग्रहाय द्रव्यकर्मभिन्न सामान्य वन्निष्टकारणले ति पक्षनिर्देशः कृत इति प्रतिभाति ॥ किंचिद्धविच्छेद्येति ॥ किंचिद्धर्मनिष्ठावच्छेदकतानिरूपिकेल्य- र्थः । तत्रावच्छदकतायां किंचिद्धर्मनिष्ठत्वमव्यावर्तकं किंचिद्धर्मावृत्त्यवच्छेदकताया अप्रसिद्धत्वात् किंतु स्वरूपकीर्तनमिति हृदयम् ॥ असंभवादिति ॥ अप्रसिद्धत्वादित्यर्थः । ननु निरुक्तविषयतासंबन्धावच्छि- नावच्छेदकत्वं रूपत्वादेस्सत्ताया वास्त्वित्यत आह ॥ नहीति । तत्रावच्छेदि केति ॥ निरुतविषयता. संवन्धावच्छिन्नाचच्छेदकताबतीत्यर्थः ॥ न्यूनाधिकति ॥ रसादिकं विषयीकृत्यापि गुण इति युद्धे यमा. नत्वात् द्रव्यं कर्म च विषयीकृस्यापि तादृशबुद्धेरजायमान वाज तन्निरूपितकारणतायां न्यूनवृत्तितया रूपत्वादे. राधिकदेशवृत्तितया सत्त्वस्य चावच्छेदकत्वासंभवादिति भावः । अत इति ॥ कृपधर्माणामवच्छेदकत्वासमा वादित्यर्थः । चतुर्विशत्यनुमातमिति ।। रूपादिशब्दान्तमा समवेतमित्यर्थः ॥ चाच्यमिति ॥ निरु- तकारणतावच्छेदकत्तयावश्यं स्वीकार्यमित्यर्थः । तदेवेति । ताशकार णतानच्छेद तनया सिद्धधर्म एवे. त्यर्थः ॥ गुणत्वमिति ॥ गुणत्वशब्दवाच्यमित्यर्थः । एवकारेण रूपत्वादेशत्वस्य वा गुणत्व शब्दवाच्यत्वं व्यवच्छिद्यत ॥ द्रव्याश्रितत्वमिति ।। द्रव्यनिरूपित्तसंबन्धसागान्यावच्छिन्नवृत्तिमत्वमित्यर्थः । न लक्ष- णमिति ।। न व्यावर्तकांमत्यर्थः । कमादावित्यादिना अलक्ष्यमात्रपरिग्रहः ॥ अविव्यापवेरिति ॥ वर्त- दिनकरीयम्. ह ॥ नहीति ॥ रूपत्यादीत्यादिना रसवादिपरिप्रहः । यद्यपि गुणवजातौ प्रत्यक्षमेव प्रमाणं रूपादिषु संयुक्त समवेतसमवायेन गुणत्व प्रत्यक्षसम्भवात्तथाप्य तीन्द्रियरूपादौ त प्रत्यक्षासम्भवेन तसाधारण्यं गुणत्वस्य न घ. टत इत्यनुमानं प्रदर्शितम् । नव रूपस्वादिना सायभियानी न्द्रयरूपादौ गुणत्वसिद्धिः गुरुत्वादौ तु धर्मिग्राह- कमानेन तस्सिद्धिरित्यनुमान प्रदर्शनं व्यमिति वाच्यं रूपादावयापामरसाधारणगुणइतिप्रत्ययस्याप्रसि- द्धेः । इदमत्र बोध्यं सकलगुण साधारणी एका कारणता नास्त्येवेति कथं तदवच्छेदकतया गुणत्वजातिसि- द्धिः नच चतुर्विंशतिगुणेषु प्रत्येकं याः कारणतास्तामामेव पक्षतया तादृशसकलकारणतावच्छेदकतया गुण- स्वजातिसिद्धिरिति वाच्यं तथा सति द्रव्यकर्मरूपभिन्नसामान्यवति या कारणता सा किञ्चिद्धर्मावच्छिन्नेत्य- नुमानेन रूपभिन्नत्रयोविंशतिगुणसाधारणवैजात्य स्यापि सिद्धिप्रसङ्गात् पारिमाण्डल्याय क्वाप्यकारणतया गुणत्वस्याप्यतिप्रसक्ततयानवच्छदकत्वाचेत्यन्यत्र विस्तरः ॥ कर्मादावतिव्याप्तेरिति ॥ आदिना सा- --