पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः नामिच्छादिनिमित्तत्वादिति भावः ।। द्विधैवति ।। असमवायिकारणत्वं निमित्तकारणत्वं च । तथा हि उष्णस्पर्श उणस्पर्शस्यासमवायिकारणं पाकजे निमित्तम् ! गुरुत्वं गुरुत्वपतनयो- रसमवायिकारणमाभिधाते निमित्तम् । वेगो वेगस्पन्दनयोरसमवायि अभिघाते निमित्तम् । द्रवस्वं द्रवत्वस्पन्दनयोर समवायि संग्रह निमित्तम् । भेरीदण्डसंयोगः शब्दे निमित्तं भे. यांकाशसंयोगेऽसमवायी। वंशदलद्वयविभागः शब्दे निमित्तं वंशदलाकाशविभागेऽसमवायी- ति । प्रादेशिकः अव्याप्यवृत्तिः ॥ ९७ ।। ९८ ॥ ९९ ।। प्रभा. न्धावच्छिन्न कार्यतानिरूपित संयोग वृत्तिसमवाय संबन्धावच्छिन्न कारणत्वज्ञानादिनिष्टसमवायसंबन्धावच्छिन्नका रणतानिरूपित समवायसंबन्धावच्छिन्न कार्यतान्यतरवावं लक्षणामिति लभ्यते। तेन न सुखादावव्याप्तिः। आत्म- मनस्संयोगेडातव्याप्तिवारणाय कारणतायामेवकारार्थासमवायि कारणत्वाभावपर्यवसितार्थसंयोगावृत्तित्वविशे. पणा । नचैतस्य लक्षणवे यादृशनिर्विकल्प के सविकल्पकमजनयित्वैव ननं तत्राव्याप्तिरिति वाच्यम् । तादृशनिर्विकल्प के प्रमाणाभावात् । अथना कारण त शरीरे संयोगाव तत्वमनिवेदन निरुक्तकारणावकार्यवा. न्यतरसमानाधिकरणसंयोगावृत्तिजातिमत्वस्य विवक्षित वात् तादृशतानत्वादि जातिमादाय सर्वत्र लक्ष- णसमन्वयः संथ गत्व गुणत्वादि जातिमादायातिव्याप्तिपरिहारचेति । उष्णस्पर्श गुरुत्वयोः वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा द्विधधैव कारणत्वं स्यादिति अप्यथ कैव कारघटितमूलात् उक्तगुणान्य - तमत्वावच्छिन्नस्य कारणताद्वयत्रत्त्वं लक्षणमिति लभ्यते तच्चानुपपन्नं समवायि कारणत्वघटितोभय कारणत्व- स्य गुणेषु बाधितत्वादत: द्विविध कारणत्यपदार्थमाह ॥ मुक्तावळ्यामसमवायिकारणत्वमिति ॥ तथाचासमवायिकारणत्वनिमित्तकारणचव टतोभय त्वावच्छिन्नस्य उक्तगुणेष्व शाधि तत्वानोक्तदोष इति भावः । अबाधितत्त्रमेवोपपादयति ॥ तथाहीत्यादिना । असमवायोति । अवयवगतोष्णस्पर्शः अवयविग- तोष्णस्पर्शासमवायिकारणमित्यर्थः । एवमग्रेऽपि ॥ पाकज इति । विजातीय तेजस्संयोगजन्यरूपादावि- त्यर्थः । कार्यकार्थप्रत्यासत्यापि गुरुत्वम्यासमवायिका रणावमस्तीति बोधनाय गुरुत्वपतनयोरित्युक्तम् ।। संग्रह इति ॥ सक्त्वादीनां विजातीयसंयोग इत्यर्थः । भेरीदण्डसंयोग इति ॥ भेरीदण्डयोः संयोग इत्यर्थः । भेयाकाशसंयोग ऽसमवायीति सप्तम्यन्तः पाठः । भवच्छिनाकाशनिष्ठदण्ड संयोग इत्यर्थः ॥ भे-- काशसंयोगोऽसमवायीति प्रथमान्तसंयोगपदधारीतपारस्तु प्रामादिकः भरीदण्डसंयोगस्यासमवायिका- रणत्वस्याप्रतिपादनात् । अथवा दण्डशब्दो दण्डावयवपरः । भेर्या काशसंयोग इति ॥ भोकाशाभ्यां दण्डसंयोग इत्यर्थः । अत्राकाशग्रहणं दृष्टान्तार्थम् । तथाच दण्डावयचाकाशयोः नोदनसंयोग: यथा दण्डा - काशसंयोगेऽसमवाय तथा दण्डावयवभोरभिषात संयोगोऽपि भेरीदण्डयोगे असमवायि इत्यर्थलाभात् द- ण्डावयवभेरीसंयोगस्य शब्दनिमितत्वाच नोक्तानुपपत्तिः । इदमुपलक्षणम् । हस्तभित्त्योरभिघाताख्यसंयो- शब्दनिमित्तं कायभित्तिसंयोगे असमवायीत्याप बोध्यम् । केचिन यद्यपि भेरीदण्डसंयोगस्य शब्दनिमित्त त्वं नतु तत्र तस्यासमवायिकारणत्वं भेर्याकाशसंयोगस्यासमवायित्वं नतु तत्र तस्य निमित्तत्वामित्येकव्य- क्तेः न द्विविधहेतुत्वं तथापि संयोगसजातीयस्य द्विविधहेतुत्वमस्येवेति भाव इति प्रथमान्ताकाशसंयो- गशब्दघटितपाठाभिप्रायेणाक्षेपं परिहारं चाहुः तदसत् सप्तम्यन्ताकासंगोगशब्दघटितपाठपक्षे मदुकाथ- दिनकरीयम् . मूले एकपृथक्त्वस्नेहशब्दक इत्यतैकत्वमेक पृथकवं चेत्यर्थो बोध्य ः। वैशेषिके गुण इत्यत्रात्मन इत्यस्यान्वयः ।। मुक्तावल्यामुष्णस्पर्श इति । अवयवगत उष्णस्पर्श इत्यर्थः ॥ उष्णस्पर्शस्य अवयविगतोष्णस्पर्शस्य । एवमप्रेऽपि । कारणैकार्थप्रत्यासत्त्या कार्यकार्थप्रत्यासत्या च गुरुत्वस्यासमवायिकारणत्वमिति प्रदर्शनाय गु" रुत्वपतनयोरित्युभयमुक्तम् । एवमधेऽपि ॥ संग्रहे सक्त्वादिसंयोगविशेषे भेर्याकाश संयोगोऽसमवायोति प्र. धमान्तसंयोगपदघटितः पाटः । भावकार्यस्यासमवाधिकारण जन्यत्वनियमा र्याकाशसंयोगस्य शब्द प्रत्य. - । -