पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः लाघवं तु प्रत्यक्षबाधितं अन्यथा घटादीनामप्यैक्यप्रसङ्गात् उत्पादविनाशबुद्धेः समवाया- लम्बनेनोपपत्तेरिति । एतेन रसादिकमपि व्याख्यातम || चक्षुग्राह्यमिति ।। चक्षुर्ग्राह्यविशे- प्रमा. रवात लाघवात् एकव्यक्तित्वमेव स्वीकार्यमित्यत आह ॥ लाघवं विति ॥ अवधारणार्थकतुशब्दः वा. घितमित्युत्तरं योज्यः । प्रर.क्षवाधित मित्ति । नीले नष्टः रक्त उत्पन्न इति प्रात्यक्षिकत्राधज्ञानसंवळि- तमेवेत्यर्थः । तथाचेटशवाधज्ञानमिलितत्वात्रोक्तलाथवं वस्तुसाधकमिति भावः । ननु नीलो नष्ट इत्यादिप्रतीते- स्समवायालम्बनत्वस्वीकारात् न वाधरूपत्वमित्याश का प्रतिबन्दा गरि हरति ॥ अन्यथेति ॥ तस्य बाध- ज्ञानरूपत्वं निराकृत्य लाघवस्य वस्तुसाधकत्व इत्यर्थः ॥ घरादीनामपीति ॥ घरत्वाद्यवच्छिन्नानामित्य. र्थः ॥ ऐक्येति ॥ एकैकव्यक्तित्वाप सरित्यर्थः । ननु घटो नष्ट इति वाधक प्रत्ययस्य सत्त्वात् नैकव्यक्ति त्वसिद्धिरित्यत आह ॥ उत्पादविनाशबुद्धेरिति ।। घटो नमः घट उत्पन्न इत्यादिप्रतीतेरित्यर्थः ॥सम- यायालम्बनेनेति ॥ समवायोत्पत्तिविनाशविस यकवस्त्री कारेणवेत्यर्थः । उपपत्तीरति ॥ प्रमावनिर्वाहा. दितार्थः । तथाच प्रतीत्या समवामानुल्लेखेऽपि न लो नट इत्यादिप्रतीते: समवायोगपत्तिविनाशविषय कन्वभङ्गीकृ. त्य लाघवस्य धान काभावविशिष्टत्वं सम्पाय नीलहीन एव्यक्ति स्वीकारे सुरू५ युनया विनम्रो घट इत्याका. रकप्रतीतेरपि समवायोत्पतिविना शविषयकबसंभवान् घटादीलामकैकव्यक्तित्वापत्तः तस्मात् घनो नष्ट इति वाक्याधीनशाब्दबोचे घटादिरामवायस्याविशेष्याचा तादृशशब्द लिखित्यक्षस्यापि समवायविषयकत्वासं. भवेन घटोत्पत्तिविनाश विषयकत्वस्य वावश्यमशीक तव्यतया लपवस्याकिचित्करत्वात् घटादीनामने- कत्ववत् तुल्य युक्त्या नीलादीनामप्यनकत्वमवध्यमई कामिति भावः ॥ एतेनेति ॥ रूपन्व- नीलत्वादिजातेः नीलादीनां नित्यत्वैकत्वानिरामय । व्यवस्था एकप्रमाण प्रदर्शने नेत्यर्थः ॥ रसादिकमि ति ॥ रसत्वमथुरस्वादिकं मधुगदिव्यक्त; नियतकत्वनिराकरणं एवं गम्भव मुगमित्यादिक स्पर्शत्वशतित्वा- दिकं सुरभ्यादिशातादिव्य के नित्यत्वैकत्वनिराकरणं चेत्यर्थः ॥ व्याख्यातमिति ॥ साधित प्रायमि- त्यर्थः । तुल्ययुक्तरिति भावः । चक्षुहा मेति मूलम्य यथाश्रुनाई कन्ये संयोगादाबन्व्यिाप्तिः तादृशमूलस्य चक्षुग्रीहविशेषगुणपरत्वे गांसिद्धिकद्रवत्वादावांत या तिन्नो नामनि मूलस्य साबधारणामाङ्गीकारेण उक्तदोष वारयितुं ग्राह्यनियन्तप्रतीकधारणन सावधाणामूला मह ॥ मुक्तावळ्यां चक्षुर्मा ह्यमितीति ॥ चक्षुग्राहमित्यन्तसावधारणमूल येत्यर्थः । विशेषगुण इत्यस्य विशेषसहितो गुण इति मध्यमपदलोपिसभासः । गुणनिष्टविशेषश्च स्वगनाहान्वम् । तथाच स्वगग्राह्यत्वे सति चक्षु . प्राह्यत्वं लक्षणामिति फलितमतो नोक्त दोष इति भावः। न रेवमपि प्रभायां रूपत्वादों चातिव्याप्तिः गुणत्वमपि लक्षणे निवेश्य तद्वारणे प्रभाभित्तिसंयोग इतिच्याप्तिः पारिभापिकविशेषगुणत्वं लक्षणे निवेश्य तदारणे चक्षुर्मात्रमाह्यसां सिद्धिकद्रवत्यविशेषादावतिव्याप्तिरव्याप्तिका परम गुरूपाद विति वाच्यं त्वगग्राह्यचक्षुर्लाह्य गुणवृत्तिजातिमत्त्वस्य विपक्षितत्वात् । एवंच मांसिद्धिकद्रवत्वस्वादे त्वगग्राह्यत्याभावात् प्रभात्वस्य गुणवृत्ति स्वाभावात् रूपत्वत्वादेः जतिरूपत्वाभावाच नातिव्याप्तिः नधा परमाणुरूपादेः तादृशरूपत्व जातिमत्वाद - ब्याप्तिः । अस्मद्गुरु चरणास्तु त्व गमावस्यस्य त्वगिन्द्रियजन्यज्ञानाविषयन्वरूपत्वे रूपत्वस्यापि कालोपाधिवि- धया त्वरजन्य चाक्षुपविषयत्वात् ज्ञानलक्षणया त्व गन्द्रिय करणकस्पार्शनविषयत्वाचासंभववारणाय त्वक्वा. दिन करीयम् . लारुणादिव्यक्त क्यं सेत्स्यतीत्यत आह ॥ लाघवं त्यिति ॥ प्रत्यक्षवाचितमिति ॥ नीलो नष्टो रक उत्पन्न इत्यादिप्रत्यक्षबाधितमित्यर्थः ।। अन्यथेति ॥ लाघवमान्नेश नीलारुणादीनामै स्याभ्युपगम इत्य. धः । ननूत्पन्नो घठो विनष्ट घट इत्यादिप्रतीतेन घटादेरेक्यमियत आह ॥ उत्पादेति ॥ एतेन ईश- मातिसाधकप्रमाणेन ॥ रसादिकं रसत्यादिकम् । आदिना गन्धत्वादिपरिप्रहः । संयोगादातिव्याप्ति. माशङ्कयाह | चक्षुस्विमितीति ॥ नभुर्लाह्यामित्यस्येत्यर्थः । तेन चक्षुरिति प्राक् प्रतीकधारणेऽपि न पौन- -