पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः तथापि परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्तिः स्यादिति चेन्न पूर्वरूपादिध्वंस- स्यापि रूपान्तरे हेतुत्वात् । अथ दशक्षणा साचारम्भकसंयोगनाशविशिष्टं कालमपेक्ष्य विभागेन विभागजनने सति स्यात् । तथा हि अग्निसंयोगात् द्वन्यणु कारम्भकपरमाणौ क- म । ततो विभागः। तत आरम्भकसंयोगनाशः। ततो द्वन्धणुकनाशविभागजविभागौ १ ततः श्यामनाशपूर्वसंयोगनाशौ २ ततो रक्तोत्पत्त्युत्तरसंयोगौ ३ ततो वह्निनोदनज-यपरमाणुक- प्रभा- रणमात्रविभागजविभागानीकर्तृमतेऽपि परमाण्वन्तरे कर्मचिन्तनं विनव अणुकनाशोत्पत्तिक्षणप्रभृति पुन रुत्पन्नद्वयणु के अष्टमक्षणेऽपि रूपादिमत्त्वं संभवतीत्यपि वदन्ति । शकते ॥ तथापीति ॥ परमाणौ श्यामादिनि- वृत्तिक्षणे रक्ताद्युत्पत्तिक्षणे वा द्रव्यारम्भानुगुणाकियोत्पत्त्यसंभवेऽपीत्यर्थः ।। श्यामादिनिवृत्तिसमकाल- मिति ॥ श्यामनाशोत्पत्त्यधिकरणक्षण एवेत्यर्थः ॥ रक्ताद्युत्पत्तिस्स्यादिति ॥ तत्काले प्रतिबन्धभूतपूर्व- रूपादेः अभावादित्याशयः । तथाच विभागजविभागानीकर्तृमतेऽपि एकक्षणात्य लोपेनाष्टमक्षणे रूपादिम. त्वं दुर्वारमिति भावः । पूर्वरूपादिध्वंसस्यापीति ॥ अपिना विजातीयतेजस्संयोगसमुच्चयः ॥ रूपा. न्तरहेतुत्वादिति ॥ रक्ताद्युत्पत्यव्यवहितपूर्वक्षण प्रतित्वेनावश्यकत्वादित्यर्थः । तथाच रूपादिमति रूपाद्य- न्तरानुत्पत्त्या समवायेन रूपादिकं प्रति समवाय संबन्धावच्छिन्नप्रतियोगिताकरूपाभावस्य प्रतिबन्धकाभा. वविधया हेतुत्वमावश्यकं न स्यामादिनाशस्थापि अन्यथासिदत्वात् । इत्थंच यामादिनिवृत्तिकाले रक्ता- द्युत्पति संभवति । अव्यवाहतपूर्वक्षणे परमाणो प्रतिबन्धकाभावरूपकारणाभावात् । उत्तरक्षणे तु रक्ता- शुत्पत्तिस्संभवति पूर्वक्षणे प्रतिबन्धकामा पघटकझ्यामादेन शादिति भावः । विभागजविभागानीकर्तृमते यणुकनाशक्षणप्रभृति नवमक्षणे रूपादिमत्त्रमुपपाय तदङ्गीकर्तृगते दशमक्षणे रूपादिमत्त्वं उपपादयति ॥ अथेति ॥ दशक्षणेति ॥ घणुकनाशक्षणप्रभृत्ति पुनरुत्पन्नाणुकस्य दशमक्षणे रूपादिमत्त्वमित्यर्थः ॥ साचेति ।। तादृशक्षणे रूपादिमावनिर्वाह इत्यर्थः : अवधारणार्थक चशब्द: सतीत्युत्तरं योज्यः ॥ आर. म्भकसंयोगनाशविशिष्ट कालमपेक्ष्येति ॥ परमाणुद्वयसंयोगनाशोत्पत्त्यधिकरणक्षणाव्यवाहितोत्तरक्ष. ण इत्यर्थः ॥ विभांगन विभागजनने सतीति । कारण मात्रविभागजन्य कारणाकारणविभागानीकर्तृ. कन्दळीकारमताश्रयणे सत्ये वेत्यर्थः ॥ स्यादिति ।। भवेदित्यर्थः । तत्पक्षे तदुपपादयति ॥ तथाहीत्या. दिना ॥ अग्निसंयोगादिति ॥ द्वथणुकनाशकपरमाणुकियां प्रति अन्वयव्यतिरेकाम्यां विजातीयाग्निसं. योगस्य हेतुत्वावधारणादिति भावः । एवमग्रेऽपि ॥ द्वयगुकारम्भकपरमाणौ कर्मेति ॥ उदासी- नपरमाणुसमवेतकर्मणा आरम्भक संयोगनाशक वेभामानुपपत्तरिति भावः ॥ त्यणुकनाशविभागजवि- भागाविति ॥ द्वयणुकनाशपरमाण्वाकाशविभागावित्यर्थः । द्वयणुकनाशं प्रति असमवानिकारणनाशविधया हे तुभूनत्य परमावाकाशविभाग प्रति व्यापारविषया हेतुभूतस्य चारम्भक संयोगनाशस्याव्यवाहतपूर्वक्षणावच्छे. देन परमाणौ सत्त्वादिति भावः ॥ श्यामादिनाशपूर्वसंयोगनाशाविति ॥ अग्न्यन्तरसंयोगाधीनश्या मादिनाशः परमाण्वाकाशविभागाधीनपरमावाकाश संयोगनाशश्वेत्यर्थः । द्वयणुकनाशपूर्वक्षणे परमाणोरवय - विनावष्टब्धत्वेन तदा तन्त्र विजातीयतेजस्योगाधावेन द्वयणुकनाशक्षणे श्यामादिनाशासंभवादिति भावः ।। ततो रक्तोत्पत्त्युत्तरसंयोगाविति ॥ श्यामादिनाशकाग्निसंयोगात् अन्यस्मादग्निसंयोगाद्वा रक्तोत्पतिः दिनकरीयम्. विभागेन विभागजनन इति ॥ कारणमातविभागेन कारणाकारणविभागजनने सतीत्यर्थः ॥ विभागजविभागाविति ॥ अरम्भकसंयोगनाशम्य तृतीयक्षण एवोत्पन्नतया चतुर्थक्षणे परमाण्वाकाशविभा- गः सम्भवतीति भावः ॥ ततः श्यामनाशपूर्वसंयोगनाशाविति ॥ परमाणुश्यामनाशपरमाग्वाकाश. संयोगनाशावित्यर्थः । परमाणुश्यामनाशं प्रति घणुकनाशस्य हेतुत्वात् पूर्व परमाणुश्यामनाशासम्भवादिति भावः ॥ रक्तोत्पत्त्युसरसंयोगाविति ॥ उत्तर संयोग विना पूर्वकर्मणो नाशासम्भवेन द्रव्यारम्भानुगुण-