पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली -प्रभा-दिनकरोयसमन्विता। रूपश्चिरं परमाणुः स्यात् उत्पादकचेन्नाशकस्तदा रक्तोत्पत्तौ तदग्नाशे रक्ततरता न स्या- प्रभा. श्यामादिनाशकाले नाशे सतीत्यर्थः ॥ नीरूपश्चिरं परमाणुस्स्यादिति ॥ यामादिनाशकाले विजाती- याग्निसंयोगनाशेनोत्तरक्षणे रक्तायुत्पत्त्य भवेन सर्वदा रूपाद्यभाववानेव परमाणुः स्यादित्यर्थः । नच श्यामा- दिनाशसमकालोत्पन्नारन्यन्तरसंयोगेन इयामादिनाशाव्यवाहतोत्तरक्षणे तत्र रक्ताद्युत्पत्ती बाधकाभाव इति वाच्यम् । तथाप्युत्पादकाग्निसंयोगस्यैव निरुक्तव्याप्यव्यापकभावभङ्गापत्तिमहिम्ना उत्पन्नरक्तादिनाशक स्वावश्यकतया पुनररन्यन्तरसंयोगात् पुना रूपाद्युत्पत्तिखीकारेऽपि तेनैवाग्निसंयोगेनोक्तनियमबलात् तादृश - रूपादेरपि नाशावश्यकतया परमाणोनीरूपत्वापत्तेदुवारत्वादिति । नच विनश्य दवस्थ चरमाग्निसंयोगेनैव रू- पोत्पत्तिः तदुत्तरक्षणे च न तद्रूपनाशः पूर्वमग्निसंयोगाभावादिति न नीरूपत्वात्तिरिति वाच्यं चरमारिन संयोगस्य सर्वत्र विनश्यदवस्थत्वे प्रमाणाभावेन यत्र अग्निसंयोगो न तादृशः तत्र नीरूपत्वापत्तदुबारस्वात उत्पादकतावच्छेदक जाते शकतावच्छेदक जातिव्याप्यत्वपक्षे विनश्यदव ग्निसंयोगस्य तैरुत्पादक- स्वानभ्युपगमात् असमवायिकारणस्य कार्यसहभावेन कारणतायाः सर्वम तासिद्धतया तादृशसंयोगस्योत्पाद . कतया अप्रामाणिकत्वाचेति भावः । ननूत सार्यवारणयोत्पादकतावच्छेद कवजात्यस्य नाशकतावच्छेदक- वैजात्यव्याप्यत्दं न स्वीक्रियते येन परमाणोस्सदा नीरूपस्वापत्तिस्यात् किन्तूक्त साईयवारणाय नाशकता- बच्छेदकवैजात्यस्यैवोत्पादकतावच्छेदकवैजात्यव्याप्यत्वं स्वीक्रियते तावतापि विनश्यदवस्थापन्नाग्निसंयो गजन्यश्यामादिनाशक्षणोत्पत्तिकारन्यन्तरसंयोगस्य रक्ताद्युत्पादकतावच्छेदकवैजायाश्रयस्य नाशकतावच्छे- दकवैजात्याभाववत्त्वेऽपि न क्षतिः व्यापकवति व्याप्याभावस्यादोषत्वात् । तथाच श्यामादिनाशसमकालो- त्पन्नाभ्यन्तरसंयोगरम रक्तायुत्पादकत्वेऽपि तत्र नाशकतावच्छेदकच जात्यानङ्गीकरण तादृशसंशोगेन रूपादि नाशासंभवादेव परमाणोः सदा रूपाधभाववत्त्वापत्तेरभावादिति चेन्न एकस्मादरिन संयोगाद्रकोत्पत्तिः कस्माच्चि- दग्निसंयोगात् रक्ततरोत्पत्तिरन्यस्मात् अग्निसंयोगात रक्ततमोत्पत्तिश्चानुभवसिद्धा तनिर्वाहाय रक्तरक्ततररक्त- तमोत्पादकतावच्छेदकपरस्परवैयाधिकरण्यापन्न वैजात्यत्रयं तत्तसंयोगेषु प्रत्येक वर्तमानमवश्यमङ्गीकार्यम् । तथाच तादृशजात्य त्रयघट क्रस्य कस्यापि वैजात्यस्य नाशकतावच्छेदकजात्यब्यापकत्वं न संभवति वैजा - त्यान्नराधिकरणे विनाशजनकतावच्छेदकवै जात्यसत्त्वात् तस्माद्वैजात्यत्रयाङ्गीकारपक्षे नाशकत्वावच्छेदकवै. जालस्योत्पादकतावच्छेदकवै जात्यव्याप्यत्वाप्रसिद्धया तादृशव्याप्यव्यापकामावाशीकारेण परमाणोनीरूपत्ता पतिवार णमत्यन्तासंभावितमेवेति अत्र परमाणोत्सर्वदा नीरूपत्वापत्तिकथनं वैशेषिकमतमाश्रित्य । नैयायि कमते तु अवयविनामपि नीरूपत्वापत्तिर्बोध्या । ननु रक्तादात्यादकतावच्छेदकवैजप्त्यस्य श्यामादिनाशक- तावच्छेदकलेजात्यव्याप्यत्वं तादृशवैजात्यव्यापकत्वं वा न स्वीक्रियते अपितु तयोरैक्यमेव येन सार्य दो पः प्रसज्येत । एवंच वरमाग्निसंयोगस्य रक्तायुत्पादकस्य तन्नाशस्वरूपयोग्यत्वेऽपि तादृशसं सोगस्यानुभ. वानुरोधेन रूपादिनाशं प्रति प्रतिबन्धकत्वस्वीकारात् तादृशाग्निसंयोगाद्रूपादिनाशासंभवेन न पूर्वोक्तनीरू- पत्वापत्तिदोषसंभव इति अतोऽस्मिन् पक्षेऽपि दोष माह ।। नाशकश्चेदुत्पादक इति ॥ नाशकताव- च्छेद के अद्युत्पादकतावच्छेदकं तदेत्यर्थः ॥ रक्तोत्पत्ताविति ।। यामादिनाशकचरमाग्न्यन्तरसंयोगेन रक्ताद्युत्पत्त वित्यर्थः ॥ तदग्निनाश इति ॥ रक्तायुत्पत्तिसमकालोत्पन्नचरमारभ्यन्तरसंयोगनाशकपरमा ण्वन्तरविभागेन चरमारिनसे योगनाशे सतीत्यर्थः । तथाचादौ परमाणावग्निसंयोगः । अग्न्यन्तरकर्म च त. दिनकरीयम् वैशेषिकमताभिशायण । न्यायनये पूर्वोक्तरीत्या घटादेरपि नीरूपत्वप्रसङ्गो बोध्यः । ननु रक्तोत्पाद कतावच्छेदकजात्यं श्यामनाशकतावच्छेदकजात्यव्याप्यरिगति न बमः परं तु वैजात्ययोरभेदं तेन ने सा. कर्यमत आह ॥ उत्पादकश्चेदिति ॥ नाशक उत्पादकश्चेदिति योजना । नाशकतावच्छेदकमेव यद्युत्पादक- तावच्छदेकं तदेत्यर्थः ॥ रक्ततरता न स्यादिति ॥ अयं भावः रूपनाशकतावच्छेदकं विलक्षणाग्नि-