पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरोयसमन्विता। रूपश्चिरं परमाणुः स्यान् उत्पादकश्चेन्नाशकस्तदा रक्तोत्पत्तौ तद्ग्नाशे रक्ततरता न स्या- प्रसा. ३यामादिनाशकाले नाशे सतीत्यर्थः ॥ नीरूपश्चिरं परमाणुस्स्यादिति ॥ श्यामादिनाशकाले विजाती- याग्निसंयोगनाशेनोत्तरक्षणे रकाशुत्पत्त्य संभवेन सर्वदा रूपाद्यभावयानेच परमाणुः प्यादित्यर्थः । नच श्यामा- दिनाशसमकालोत्पन्नाग्न्यन्तरसंयोगेन श्यामादिनाशाव्यवाहतोत्तरहणे त रक्तायुत्पत्तौ वाधकाभाव इति वाच्यम् । तथाप्युत्पादकाग्निसंयोगस्यैव निरुक्तव्याप्यव्यापकभावभकापत्तिमहिम्ना उत्पन्नरकादिनाशक स्वावश्यकतया पुनरम्न्यन्तरसंयोगात् पुना रूपाद्युत्पत्तिखीकारेऽपि तेनैवाग्निसंयोगेनोक्तनियमबलात् तादृश. रूपादेरपि नाशावश्यकतया परमाणोनीरूपत्वापत्तेर्दुवारत्वादिति । नच विनश्य दवस्थ वरमाग्निसंयोगेनैव रू. पोत्पत्तिः तदुत्तरक्षणे च न तद्रूपनाशः पूर्वमग्निसंयोगाभावादिति न नीरूपत्वापत्तिरिति वाच्यं चरमान संयोगस्य सर्वत्र विनश्यदवस्थत्वे प्रमाणाभावेन यत्र अग्निसंयोगो न तादृशः तत्र नीरूपत्वापत्तदुवारत्वात उत्पादकतावच्छेदकजाते शकतावच्छेदकजातिव्याप्यत्वपक्षेचिनगदवस्थचरमाग्निसंयोगस्य तैरुत्पादक- स्वानभ्युपगमात् असमवायिकारणस्य कार्य सहभावेन कारणतायाः सर्वमनासिद्धतया तादृशसंयोगस्योत्पाद . कतया अप्रामाणिकत्वाञ्चेति भावः । ननूक्त सार्थ वारणयोत्पादकतावच्छेदकवैजात्यस्य नाशकतावच्छेदक- वैजात्यव्याप्यत्वं न स्वीक्रियते ऐन परमाणोत्सदा नीरूपत्वापत्तिस्स्यात् किन्तूत सायवारणाय नाशकता- वच्छेदकवैजात्यस्यैवोत्पादकतावच्छेदकवै जात्यच्याप्यत्वं स्वीक्रियते तावतापि बिनझ्यवस्थापन्नाग्निसंयो गजन्ययामादिनाशक्षणोत्पत्तिकारन्यन्तरसंयोगस्य रक्ताद्युत्पादकतावच्छेदकवैजालानयस्य नाशकतावच्छे- दकवैजात्याभाववत्वेऽपि न क्षतिः व्याएकवति व्याप्याभावस्थादोषत्वात् । तथाच श्यामादिनाशसमकालो- त्पन्नारन्यन्तरसंयोगम्म रक्तात्पादकत्वेऽपि तत्र नाशकतावच्छेदकवैजायानगी करेण तादृशसंसोगेन रूपादि नाशासंभवादेव परमाणोः सदा रूपावभाववत्त्वापत्तेरभावादिति चेन्न एकस्मादग्निसंयोगाइक्तोत्पत्तिः कस्माधि- दग्निसंयोगात् रक्ततरोत्पत्तिरन्यस्मात् अग्निसंयोगात रक्ततमोत्पत्तिश्चानुभवासद्धा तन्निर्वा हाय रक्तरत्ततररक्त- तमोत्पादकतावच्छेदकपरस्परवैयधिकरण्यापन्न वैजात्यत्रयं तत्तसंयोगेषु प्रत्येकं वर्तमानमवश्यमङ्गीकार्यम् । तथाच तादृशजात्यत्रयघटकस्य कस्यापि वैजात्यस्य नाशकतावच्छेदकवैजात्यब्यापक व न संभवति वैजा. त्या नराधिकरणे विनाश जनकतावच्छेदकवै जात्य सत्त्वात् तस्माद्रे जात्यत्रयाङ्गीकारपक्षे नाशकत्वावच्छेद कवै. जालस्योत्पादकतावच्छेदकवै जात्यव्याप्यत्वाप्रसिद्धया तादृशव्याप्यव्यायकाभावाशीकारेण परमाणोनी रूपत्वा पतिवार णमत्यन्तासंभावितभेवेति अत्र परमाणोत्सर्वदा नीरूपत्वापत्तिकथनं वैशेषिकमतमाश्रित्य । नैयायि कमते तु अवय विनामपि नीरूपत्वापत्तिर्बोध्या । ननु रक्तायुत्पादकतावच्छेदकचैन त्यस्य श्यामादिनाशक- तावच्छेदकजात्यव्याप्यत्वं तादशवैजात्यव्यापक वा न स्वीक्रियते अपितु तयोरक्यमेव येन सायदो पः प्रसज्येत । एवंच चरमाग्निसंयोगस्य रक्तायुत्पादकस्य तन्नाशस्वरूपयोग्यत्वेऽनि तादृशसंसोगस्यानुभ. वानुरोधेन रूपादिनाशं प्रति प्रतिबन्धकत्वस्वीकारात् तादृशाग्निसंयोगाद्रूपादिनाशासंभवेन न पूर्वोक्तनीरू. पत्वापत्तिदोषसंमव इति अतोऽस्मिन् पक्षेऽपि दोष माह ॥ नाशकश्चेदुत्पादक इति ॥ नाशकताव- च्छेदके यात्पादकतावच्छेदकं तदेत्यर्थः ॥ रक्तात्पत्ताविति ॥ श्यामादिनाशकचरमाग्भ्यन्तरसंयोगेन रक्ताद्युत्पत्तःवित्यर्थः ॥ तदाग्निनाश इति ॥ रक्तायुत्पत्तिसमकालोत्पन्नचरमान्यन्तरसंयोगनाशकपरमा वन्तरविभागेन चरमग्निसयोगनाशे सतीत्यर्थः । तथाचादौ परमाणावाग्निसंयोगः । अग्न्यन्तरकर्म च त. दिनकरीयम् वैशेषिकमताभिनायेण । न्यायनये पूर्वोक्तरीत्या घटादेरपि नीरूपत्नप्रसङ्गो बोध्यः । ननु रक्तोत्याद कतावच्छेदकवैजात्यं श्यामनाशकतावच्छेदकवैजात्यव्याप्यामिति न ब्रूमः परं तु वैजात्ययोरभेदं तेन न सा. कीमत आह ॥ उत्पादकश्चेदिति । नाशक उत्पादकश्चेदिति योजमा। नाशकतावच्छेदकमेव यद्युत्पादक. तावच्छदेकं तदेत्यर्थः ॥ रक्ततरता न स्यादिति ॥ अयं भावः रूपनाशकतावच्छेदकं विलक्षणाग्नि-