पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । - विशिष्य हेतुतया च तज्जन्यक्रियायाः तादृशविभागहेतुत्वासिद्धरिति भावः । यदुक्तं वैशषिकैरथयावरूगं प्रति अवयवरूपहेतुतायां व्यभिचारापत्त्या नावयचिनि पान रूपोत्पाद इति तदपि न अवयवरूपादेः विजाती- यरूपादिकं प्रत्येव हेतुतया व्यभिचाराप्रसक्तः । एलेन अवयविरूप नाशे आश्रय नाशहेतुतायां व्यभिचाराप- त्या पाकेनावयविरूपनाशासंभव इत्यपि परास्तम् । आश्रयनासजन्यतावच्छेदककोटौ वैजात्यस्य निवेशनीयत्वा- दिति प्राचीनमतसमर्थनमाहुः तदसत सर्वावयवावच्छेदेन तेजसंयोगश रूप दिनाशकत्वेऽपीति यदुक्तं तदनुप - पन्नं घटे स्वीय यावदवयव,वच्छेयाग्निसंयोगन्दी कार तादृशाग्निसंयोगत्यानवच्छेदकावयवाप्रसिद्धया व्याप्य. तित्वापत्तेः तादृशसंयोगस्य रूपादिनाशकतायाः प्रागेव निरस्तत्वाच । यचोत नामकतावच्छेदकवैजाल्यस्य नोदनवाभिघातत्वविरुद्धस्यैवाङ्गीकरणीयतया नोदनाभिघातभिन्नतेजसंयोगातू रूपादिनाशेऽपि तेनावयविना- शस्यासंभवादिति तदप्यनुपपन्नं संयोगजसंयोगस्यैव नोदनाभिधातभिन्नत या तादृशसंयोगस्य रूपादिनाशक- त्वे मानाभावात् अग्निक्रियाजन्याग्निपरमाणुसंयोगे पादिलाशकत्वस्यैव मरसम्मतत्वात् परमाणौ संयोग- जसंयोगे मानाभावाच सर्वतन्त्रेषु क्रियाजन्य संयोगस्याभिघातत्व नोदनवाभिन्न प्रकारद्यान्यतरवत्त्वस्यैव प्रति- पादितत्वेन तादृशधर्मयान्य तर शू-यक्रियाजन्यसंयोग मानाभावात् नाश योगरूपादिनाशकत्वसंभवावय - विनाशकत्वासंभवविचारस्य बन्ध्यापुत्ने पुलोत्पादकन्दपुत्रिकानुत्पादकाबविचारतुरुयत्वात् । ययोक्तमस्तु वेत्या- रभ्य मानाभाव इत्यन्तं तदपि न करणाकार मसंयोगादेव का कार्य संयोगस्य स्वीकरणीयतया अवयवेषु अ. ग्निप्रतियोगिकाभिधाताभावे कारणाभावेनावयचिनि अग्निप्रतियोगिताभिघातानुत्वाच्या अवयविन्यस्यभि- घातकाले अब ययेष्वपि अग्न्य भिघातस्यावश्यकत्वात् । यत्रोक्तं अस्तु वा तथा नियमः इत्यारभ्य हेतुत्वा- सिद्धरित्यन्तं तदपि न अग्नियन्त्रनिक्षिप्तमकलबटारम्भकपरमाणूनां मो किछन्द्रादिघटोत्पत्यन्यथानुपपत्त्य । केघुचित् परमाणुषु वर्तमानान्यभिधानादः द्वन्यणुकारम्भक योगनाशक्रियाजनकत्वस्य त्वयाप्यवश्यं वाच्य- तया अलक्षण्येन सर्वपरमाणुषु वर्तमानारन्याभिघातादेरपि ताशांकचाहेतुत्वस्यावश्यकत्वात् अवयवा- भिघातपात्रस्य तादृशक्रियाजरकत्व नियमास वेग १५माणुगमवेतारज्यभिघातादेः तादृशक्रियाजनकत्वनि- यमे वाधकाभावान द्वयणुकनाशसमकालोत्पन्नावर माणुसमवेतन्यन्त गाभिघातादिजन्यायया आरम्भकाया- गनाशानुत्पत्तेश्च प्रतियोगिरूपकारणामावनैव निर्वाहात् । एवं व्यागा: तत्तद्वयाक्तत्वेनैव हेतुतयेत्य सङ्गतं तथा सति एकस्याः हस्तक्रियायाः हात पुस्तकांबभामहत्ताशशविभागादेश तत्तयाक्तत्वेनानन्त कार्यकारणभावाप- त्या गौरवापत्तेः । किंतु अनुयोगितासंबन्धन विभागाजन्यविभागवावस्छन्न प्रति तादृशविभागमात्रवृत्तिवैजा. त्यावच्छिन्नं प्रति वा समवायसंवन्धेन क्रियात्वेन लाघनाद्धत वाच्यम् । एवं तत्तरिक्रमापानविभागं प्रति तत्तत्पू. देशस्य विशेष्य हेतुतयोते ग्रन्थस्य अन्यभिघातादिजन्यद्यणुकसमवायिक रणकपरमाणुसमवेतक्रियया ता- दृशपरमाण्वन्तरेण विभागोत्पत्तिवारणाय तत्तत्कियाजनपविभागं पाते तत्तरपूर्वदेशस्य विशिष्य हेतुत्वं वाच्यम् । एवंच तादृशक्रियाजन्याविभागे पारमाणुरूपपूर्व देशस्य विशिष्य हेतुत्वानजीका रात् परमाण्वन्तरेण एतत्परमा- गोविभागानुत्पत्ती कारणाभावात् न घणुकारम्भकसंयोगनाश इत्यभियान कतया प्रकृतोपयोगित्वं वाच्यम् । तच न संभवति अस्नियन्त्रनिक्षिप्तसकलघटारम्भ कसकलपरमाणनां मध्ये केचित् परमाणुषु जायमानाग्न्य- भिघातादिजन्यैकपरमाणुसमवेतक्रियाजन्यविभान प्रति परमाण्वन्तररूपपूर्वदेशस्यापि छिद्रघटाद्युत्पत्त्यनुरो धेन हेतुत्वावश्यकत्तया तदनुरोधेन वहयाभिधातादिजन्य कपरमाणुक्रियाजन्यविभागमात्रे पूर्वदेशस्य सामा- न्यरूपेणैव हेतुत्वावश्यकत्वात् तादृशकियाजन्यविभागं प्रति पूर्व देशस्य विशिष्य हेतुतायां प्रमाणाभावेन त. दन्थस्य तदभिप्रायकत्वासंभवात् । नच छिद्रादि घटोत्पत्त्यनुर धेन केचित् परमाणुपु समवेता या अग्न्य भिघातादिजन्यक्रिया तजन्यविभारो परमाण्वन्तररूप पूर्वदेशस्थापि हेतुत्वेऽपि निखिलपरमाणुसमवेततादृश- क्रियाजन्यविभागे एकपरमाण्वन्तररूपपूर्वदेशस्य हेतुत्वानङ्गीकारेण परमावन्तरविभागानुत्पत्त्या आरम्भ कसं- योगनाशाभावेन,सर्वत्र नावयविनाशप्रसतिरिति वाच्यम् । सर्वलावयविनाशं विनाप्यवयवेवक्यविषु च प्राची. नमतसिद्धपूर्वरूपादिनाशपूर्वकरूपाद्यन्तरोत्पत्तेः क्वचिदवयविनाशाही कारेणैव निरस्तत्वात् अग्न्यभिघातादिन.