पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ कारिकावली [गुणखण्डः स्मकं ततो द्वित्त्वत्वावशिष्टप्रत्यक्षमपेक्षाबुद्धिनाशश्च ततो द्वित्वनाश इति । यद्यपि ज्ञानानां द्विक्ष- णमावस्थायित्वं योग्यविभुविशेषगुणानां स्वोत्तरवृत्तिगुणनाश्यत्वात् तथाप्यपेक्षाबुद्धेस्त्रिक्ष- णावस्थायित्वं कल्प्यते । अन्यथा निर्विकल्पककालेऽपेक्षाबुद्धे शात् द्वित्वस्यैव नाशः 3E प्रत्ययाभावः सभवायेन फेवलपर्याप्तिसंबन्धेन वा एकव्य फेरपि द्वित्ववत्वात् आकाशो द्वित्ववानिति प्रत्य यम्याकाशा दिनानिति वाक्यस्य व प्रामाण्योपपत्तिः विशिष्ट पर्याप्तरिव केवलपर्याप्तेः समवायस्य च द्वि- त्वसंवन्धत्वाकारादित्वपक्षाधुद्धिमाशा च तेषां नाशी निरूपित इति मूलादपेक्षाबुद्धिनाशस्य द्वित्वादिनाश- कत्वं लभ्यते पचन संभवति जन्यज्ञानगात्रस्य तृतीयक्षणे नाशेन द्वित्वनिर्विकल्प कक्षण एवापेक्षाबुद्धरपि नाशात्तदुत्तरं द्वित्वनाशेन द्वित्वनिगलाकिरविषयताशालिप्रत्यक्षानुपपत्तेः अतः अपेक्षायुद्धेः क्षणत्रितयावस्था. यित्वमजीकृत्य द्वित्वत्वनिप्रकारतानिरूपितद्वित्वनिष्ठलौकिकविषयताशालिप्रत्यक्षोपपादनाय प्राचीनमतसिद्ध- प्रणालिका पाह ॥ प्रथममिति ॥ इन्द्रियसत्रिकर्षानन्तरमिन्यर्थः ॥ अपेक्षावाद्विरिति ॥ अनेकधर्मावच्छिन्न- विशप्य के कस्वप्रकारकप्रत्यक्षमित्यर्थः ।। द्वित्वोत्पत्तिरिति ॥ द्वित्वायु पत्तिरित्यर्थः ॥ विशेषणशानं द्वि. त्वत्वनिर्विकल्पात्मकमिति ॥ द्विचत्वादियोभयनिष्ठतुराज विषय ताशालिज्ञानमित्यर्थः। तथान्य द्वित्वोत्पत्ति-- काले उद्धोधकथादितस्मृतिसानग्या दिसत्त्वेऽपि सम्मानविय लौकिक प्रत्यक्ष सामग्याः प्राबल्येन लौकिक प्रत्यक्षो- पत्तेगवश्यकतया पूर्व विशेषणज्ञ'नाभावात् सविकल्पकासंभवेन निर्विकल्पकोत्पतेरावश्यकत्वादिति भाव ॥ द्वि. चत्वविशिष्टमिति | द्वित्वत्वनिष्ठलौकिक प्रकारलाशालिप्रमात्मकप्रत्यक्षमित्यर्थः ॥ अपेक्षाबुद्धिनाशश्चे- ति । प्रतियोगितासंबन्धेन अपेक्षाबुद्धिनाशं प्रति स्वप्रागभावाधिकरणक्षणवृत्तिवस्त्रसमान कालीनत्वोभयसंब. न्धेन गुणत्वेन हेतुत्वादिति भावः ॥ ज्ञानान्तरमिति । यथेत्यादिः । अपेक्ष'बुद्धथन्यज्ञानत्वावच्छिन्नमि- त्यर्थः ॥ द्विक्षणमालस्थायीति ॥ तृतीयक्षणत्तिध्वंस प्रतियोगीत्यर्थः । तत्र हेतुमाह ॥ योग्याविभुः विशेषगुणानामित्यादिना ॥ शब्दत्वबुद्धिव मुखत्वदुःखन्वेच्छात्वद्वेषत्व यत्नत्वानां मध्ये प्रतियोगितासं. बन्धन स्वाथपप्रतियोगित्वकालिक विशेषणत्योभयसंयन्वन एकैकजातिविशिष्टं प्रति स्वाव्यवहितपूर्ववृत्तित्व. संबन्धेन गुणत्वेन हेतुवादित्यर्थः । तथा अपेक्षाबुदयात्मक ज्ञानमपीति शेषः । द्विक्षणमालस्थायीति पूर्वे- णान्वयः । तथाचं क्त कारणबलान् अपेक्षावुदद्यन्य ज्ञान प्रथा द्विक्षणमात्र स्थायि तथापेक्षाबुद्धचात्मक ज्ञानमपि तादश कारणवलात् द्विक्षणमात्रस्थाय्येवेति समुदितार्थः ५ विक्षणावस्थायित्वमिति ॥ चतुर्थक्षणवृत्ति- ध्वंसप्रतियोगित्वमित्यर्थः ॥ कलप्यत इति ॥ म्बाकिसत इत्यर्थः ॥ अन्यथेति ॥ अपेक्षाबुद्धेः चतुर्थक्ष- णतिध्वस प्रतियोगित्वानी कार इत्यर्थः ॥ निर्विकल्पककाल इति ॥ निर्विकल्पकोत्पत्तिकाल इत्यर्थः ।। दिनकरीयम्. न तु द्वित्वावच्छेदकत्वमेको द्वाचित्यप्रत्य यादिति विभाव्यते तदा समवायपक्षेऽपि तुल्यमिति पर्याप्त्यङ्गीकारो निरर्थक इति चेदत्राहुः । आकाशाविति वाक्यस्थ प्र:माशापत्त्या पर्याप्त्यगीकार आवश्यकः । नच समवायेनेव पर्याप्तिसम्बन्धेनापि द्वित्वस्याकाशे सत्त्वात् पर्याप्त्यङ्गीकारेऽपि तद्वाक्यप्रामाण्यं दुारामिति वाच्य उद्देश्यताव. च्छेदकव्याप्यत्वविशिष्टपर्याप्तरेव द्वित्वसम्बन्धत्वो पगमात् आकाशवव्याप्यद्वित्वपर्याप्तेर प्रसिद्धत्वात् द्वित्वप- याप्तत्विस्वरूपतया तस्य घटादावपि सत्वात् । नचाद्देश्यतावच्छेदकव्याप्यत्वविशिष्टसमवायस्य द्वित्वसंसर्गता स्वीकृत्याकाशाविति प्रयोगवारणसम्भवादलं पर्याप्त्यति वाच्यं तथा प्रति घळाविति प्रयोगस्य प्रामाण्यानुप. पत्तेः समवायस्यैकत्वेन घटत्वव्याप्यसमाबायस्याप्रसिद्ध रित्यन्यत्र विस्तरः । अपेक्षाबुद्धिनाशाच तेषां नाश इति मूलस्य तृतीयक्षणे अपेक्षावुद्धिनाशाच्चतुर्थक्षणे द्वित्वादीनां नाश इति नार्थः । परं तु चतुर्थक्षणेऽपेक्षा- बुद्धिनाशात् पञ्चमक्षणे इत्यर्थ इति ज्ञापनाय वैशेषिकप्रक्रिया प्रदर्शयति ॥ प्रथममित्यादिना ॥ द्वित्व. त्वविशिष्टप्रत्यक्षं द्वित्वत्वविशिष्टलौकिक प्रत्यक्षम् । अन्यथा अपेक्षावुद्धेद्विक्षणमात्रावस्थायित्वे ॥ द्वि- त्वस्यैव नाश इति ॥ द्वित्वस्य नाश एवेत्यर्थः । ननु तदानी द्वित्वाभावेऽपि तत्पूर्वक्षणे द्वित्वसत्त्वान्न द्वित्व- 1