पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः प्रमा. चचं सति अपेक्षाधुद्धिशुन्यकालेऽपि द्विवोत्पत्तिसमवेनैकत्यप्रत्यक्षमिव सर्वदा सन्निकर्षवलात् द्वित्वादेप्रत्य- क्षमपि कुतो नोत्पद्यत इति वाच्यम् तत्प्रत्यक्षं प्रत्यंव तस्या हेतुत्वस्वीकारेणोक्तापत्तिविरहात । नच चिनि. गमनाविरहः एकस्मिन्नपेक्षाबुद्धिव्यक्तिभदेनानन्तद्वित्यादिकलनागौरवस्य विनिगमकत्वादित्यभिप्रायेणाशङ्क- ते ॥ नचत्यादि । लाघवनति ॥ अर्थ भावः । द्वित्वादिकं प्रत्यपेक्षाबुद्धेः निमित्तकारणत्वानङ्गीकारे एकत्वस्व निलगतद्विवादेः निवत्व प्राप्त्या अनित्य गतद्वित्वादेः अनित्यत्वप्राप्त्या च परमाणुद्वय गतद्वित्वप. रमावाकाशादिगतद्वित्वानामनन्तानामेकदेकर समावेशापत्तिः । एवं घटायुत्पत्यानन्तरं एकत्वोत्पत्तिवत् एतद्धटमाक्तिभिन्नद्रव्यब्यक्तयो यावत्यः तावद्वयक्ति स स य समसङ्ख चाकद्विस्वानामुत्पत्त्यापत्तिः । एवं घटोत्प- त्तिद्वितीयक्षण एव तस्मिन्नेव घटे कोटि कोटिद्वित्वादीनामग्युत्पत्यापत्तिः समवायिकारणसत्त्वात् असमवायि- कारणसत्त्वात् ईश्वरादृष्टादिरूपानिमित्तकारण सत्त्वाच । इ.थं चकैकस्मिन्द्रव्ये एककालावच्छेदेन अप्रामाणिक- कोटि कोटिद्वित्वायु पत्तिस्वीकारापेक्षया नित्यमात्रवृत्तिनित्यद्वित्वान्दीनां अनन्तानां कल्पनापेक्षया बातिलाघ- वात् द्विवादावापेक्षाबुद्धेः कारणता वाच्या । एवंच ययोरपेक्षाबुद्धिः तयोरेव द्वित्वोत्पत्तिस्वीकारान्नाप्रामा- णि कानन्तद्वित्वादिकलाना प्रसक्तिः तम्मात् द्वित्वादावे त्रापेक्षायुद्धेः कारणत्वं प्रामाणिकम् । अत एव तस्याखिले. कत्वभ्योऽने कविषय बुद्धिसहितभ्यो निष्पत्ति: तन्नाशाच्च नाश इति भाष्योक्तिरपि सङ्गच्छत इति ध्येयम् । कचित्तु लाघवेति द्वित्वप्रत्यक्ष यापेक्षया द्विस्वत्वस्यैव कार्यतावच्छेदकत्वस्य लघुत्वादिति भावः । ननु द्वित्व प्रत्यक्षनिष्ठ लौकिकविषयताद्विवत्वमेव कार्यतावच्छेद कामिति न गौरव नचान्तरेणापि अपेक्षाबुद्धि द्वित्त्वप्रत्यक्षापत्ति: एता- वताप्यवारितवति वाच्यम् । द्वित्वत्वाविषयकद्वित्वप्रत्यक्षस्याळी कतया अव्यापीभूतद्विलत्वावच्छिन्नजनक सा- मीविरहादेव तद्वारणादिति चेन्न उत्पादकसामय्या व्यकताङ्गीकारे घटायुत्पादकसामय्या अपि घटादिव्यन- फत्वापत्या सरकार्यवादापत्तरिति लाघवेनेति प्रन्यस्याभिप्रायमाहुः । तदसत् द्वित्व प्रत्यक्षत्वापेक्षया द्वित्वत्वजातेः लघुत्वेऽपि अपेक्षाघुद्धिव्यक्तिभेदेनानन्तद्वित्वादिकल्पनागौरवग्रस्ततया तत्पुरुषायद्वित्वादिप्रत्यक्षं प्रति तदन्य. पुरुषीयापेक्षायुद्धिजन्यद्वित्वादेः प्रतिवन्धकत्वकल्प नागौरवग्रस्ततया तत्तव्यक्तिभेदकूटस्य कारणत्वकल्पनागौर - वग्रस्ततया च तादृशलाघवस्याकिञ्चित्करत्वात् । द्वित्व प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे तु अपेक्षाबुद्धिव्यक्तिभे- देन द्वित्वाद्य कल्पनादुक्तरीत्यानन्तदित्वादेत्चिप्रत्यक्षं प्रति प्रतिबन्धकत्वाकल्पनात्तत्तहित्वाद्यभावकूटस्य हे- तुत्वाकल्पनाच्चातिलाधवम् । तस्मादुक्तरीत्या दित्वादिप्रत्यक्षरवस्य द्वित्वत्वाद्यपेक्षया गौरवप्रदर्शनमाक- ञ्चित्करम् । नच लाघवात् द्वित्वत्वस्य कार्यतावच्छेदकत्वे सिद्धेऽनन्त दिवादिकल्पनागौरवं न दोषाय फलमुखत्वादिति वाच्यम् कारणतावच्छेदकलाघवस्योत्तरकालीनवस्त्वन्तरकल्पनागौरव प्रस्तस्यादोषत्वेऽपि कार्यतावच्छेदकलाधवस्य दोषग्रस्तस्य दुष्टत्व सम्पादकत्वादन्यथा वहिव्याप्यवत्तापरामर्शकार्यतावच्छेद कता- या वहिविनेयकानुमितित्वस्य गुरुतया केवलानुमितिलजातावेव खीकारापत्तेः तदनुरोधेन तादृशपरामर्शादनु. मित्यन्तरोत्पत्त्यापत्तेश्च । वस्तुतस्तु तत्तात्विादिप्रकारकप्रत्यक्षव्यक्तित्वावच्छिनं प्रति तत्तदपेक्षाबुद्धिव्यक्तेः तत्तयक्तित्वेन हेतुतया कार्यतावच्छेदक गौरवस्याप्यप्रस तर्दिवादिषयकं प्रत्येव हेतुत्वमावश्यकामिति । यच्च लौकिकविषयतासंबन्धेन त्वित्वमेवापेक्षाघुद्धिनिष्टकार णतानिरूपित प्रत्यक्षनिष्ठकार्यतावच्छेदकमिति नो- कगौरवप्रसक्तिः । नच तथा सत्यपक्षाबुद्धिशून्य काले दित्वप्रत्यक्षापत्तिदुवारा द्वित्वप्रत्यक्षं प्रत्यपेक्षाबुद्धेः कारणत्वालाभादिति वाच्यम् द्वित्वत्वाविषयकद्वित्वविषयकप्रत्यक्षाप्रसिद्धया द्वित्वनिष्ठलौकिकविषयताशा- लिप्रत्यक्षलव्यापक द्वित्वत्वनिष्ठलौकिकविषयताशालिप्रत्यक्षत्वमिति अपेक्षाबुद्धिशून्यकाले द्विस्वत्वनिष्टलो- किकविषयताशालिप्रत्यक्षानुत्पत्ती व्यापकधर्मावच्छिन्नाभावे सुतरां व्याप्यधर्मावच्छिन्नाभाव इति नियमेन द्वित्वनिष्टलौकिकविषयताशालिप्रत्यक्षात्यत्त्यापत्तेरपि वारणसंभवादित्यर्थकनन्वित्यादितद्वारणादित्यन्तप्रन्थ- स्य इति चेन्नेत्यादिसत्कार्यवादापत्तरित्यन्त मन्थेन खण्डनं कृतम् । तदपि न समवाधिकारणासमवायि- कारणघाटेतकारणकलापस्यैव द्वित्वोत्पादकसालप्रीरूपतया तादृशसामग्रीमानस्य व्यन्जकत्वाभ्युपगम एवो. क्रदोषप्रसक्तः । प्रकृते उत्पादक सामग्री भिन्नव्यन्नकसामन्या उभयमतसिद्धतयोत्पादकसामग्रीघटकत्वेन