पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०४ कारिकावली [ गुणखण्ड: अनेकैकत्ववुद्धियां सापेक्षावुद्धिरिष्यते । अपेक्षाबुद्धिः केत्यत आह ।। अनेकैकत्वेति ॥ अयमेकोऽयमेक इत्याकारिकेत्यर्थः । इदं तु बोध्यं यत्रानियतैकत्वज्ञानं तत्र वित्वादिभिन्ना बहुत्वसङ्ग्रथोत्पद्यते यथा सेनावना- दाविति कन्दलीकारः । आचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादि प्रभा- शादेव तन्नाश संभवात् । सर्गाटाकालीनक्षणविशेषसहकृतताशापेक्षाबुद्धेरेव द्वित्वाशुत्पादकत्व स्वीकारात् घ- टायुत्पत्तिक्षणस्य तादृशक्षणविशेषरू प्रत्याभावेन कालविशेषरूपसहकारिकारणाभावात् घटाद्युत्पत्तिद्वितीयक्षणे भगवदपेक्षाबुद्धया तन्त्र द्वित्वालुत्पत्तेरसंभवाच्चेति चेन्न भगवदपेक्षाबुद्धिजन्य परमाणुसमवेतद्वित्वादिनिरूपित. सहकारिकारणताश्रयक्षणविशेषनाशस्यैव तादृशदित्यादिनाशकत्वस्वीकारे कारणीभूतक्षणविशेषस्य द्वित्वायु- त्पत्तिकाले नाशाहिवाशुत्पत्तिद्वितीयक्षणे द्वित्वादिनाशापत्तेरेवमाश्रयनाशस्य स्वसमवेतकार्यनाशं प्रत्येव हेतु- तया द्वित्वादिनाशत्वेन आश्रयनाशवेन च कार्यकारणभावे मानाभावात् आश्रयनाशदृष्टान्तेन क्षणविशेषना शस्य द्वित्वादिनःशहेतुत्वव्यवस्थापनस्याप्यसंभवात् । तस्मादाश्रयनाशस्य क्षणविशेषनाशस्य वा द्वित्वादिना- शत्वावच्छिन्नं प्रति द्वित्वादिनाशव्यक्तित्वावच्छिन्नं प्रति वा कारणतायां प्रमाणाभावेन अपेक्षाबुद्धिनाशाचेति मूलस्थचशब्दस्य तादृशोभयपरत्वासंभवात् अवधारणार्थकत्व मेवावश्यकामिति भगवदपेक्षावुद्ध द्धित्वाद्युत्पाद-- कत्वमप्रामाणिकमवेति ॥ १०८ ॥ केत्यत आहेति ॥ कीदृशीति शिष्यजिज्ञासायां तन्निवृत्त्यर्थमपेक्षाबुद्धिस्वरूपमाहेत्यर्थः । नन्बनेकैक. स्वबुद्भिरिति मूलात् अनेकपदार्थविशेष्यकैकन्त्रप्रकार कज्ञानमपेक्षावुद्धिरित्यर्थी लभ्यते तथा सत्येक एक इ. त्याकारकनिर्धर्मितावच्छेदककैकत्व प्रकारकज्ञानादपि द्विदायुत्पादापत्तेः अतस्तादृशमूलं सधर्मितावच्छेदक- कतादृशज्ञानपरतथा व्याचष्टे । मुक्तावळ्यामयमेकोऽयमेक इति ॥ अनेकपदार्थनिष्टसावच्छिन्नाने कवि शेष्यतानिरूपितकत्वत्वावच्छिन्नप्रकारताशालिप्रत्यक्षरूपे त्यर्थः । नन्वेतादृशापेक्षाबुद्धेत्विाद्युत्पादकत्वे यत्र द- शैकादशादिप दार्थविशेष्यकैकत्वप्रकारकज्ञ'नं तत्र बुहुत्व सङ्ख्याया इव दशत्वादेरप्युत्पत्त्यापत्तिः कारणसत्त्वा- नचेष्टापत्तिः तादृशापेक्षाबुद्धशुत्तरं इमे बद्दव इत्याकारकबहुत्वविषयक प्रत्यक्षस्यैवानुभवसिद्धत्वात् इमे दशे- त्याद्याकारकादशत्वादिप्रत्यक्षस्यानुभाविकत्वाचेत्याशङ्का कन्दळीकारमतनिराकरणपूर्वक्रमाचार्यमतानुसारेण निराकर्तुं आदौ कन्दळी कारमतमाह ॥ इदन्तु बोध्यमिति ॥ यत्रेति ॥ यद्यव्यनिष्ठ सावच्छिन्नाने कवि- शेष्यताकमित्यर्थः ॥ अनियतैकैकत्वज्ञानमिति ॥ सङ्ख्यात्वव्याप्यद्वित्वत्वाद्यवच्छिन्नाप्रकारकमेकत्वम कारक प्रत्यक्षमित्यर्थः ॥ तत्रेति ॥ तत्तद्दव्य इत्यर्थः ॥ त्रित्वादिभिनेति ॥ त्रित्वत्वादिपरार्धत्वावान्त- सङ्खयाविभाजकधर्मान्यतमशून्येत्यर्थः । बहुत्व सङ्खयोत्पत्तिस्थलमुदाहरति । यथेति ॥ सेनावनादावि. ति ॥ रथगजतुरमपदातिसमुदायसेना वृक्षादीनां समूहो वर्ग आदिना सभापरिग्रहः महत्ता समाजः स भा । एतेषु द्रव्येष्वित्यर्थः । अयं भावः अनेकद्रव्यविशेष्यकं द्वित्वत्वाचवच्छिन्न प्रकारकं एकत्वत्वावच्छिन्नप्रकार- ताकं च यत्प्रत्यक्षं तदेव नियतैकत्वज्ञानं तत्स्वरूपं च इमौ द्वौ अयमेक इमे त्रयः अयमेक इल्याकारकं त स्मादेव त्रित्वत्वाद्यवच्छिन्नमुत्पद्यते सेनावनादौ तु इमे शतं अयमेक इत्याद्याकारकापेक्षाबुद्धयभावात् तत्र एकोत्तरशतवाद्यवच्छिन्नसङ्खया नोत्पद्यते किंतु अयमे कोऽयमेक इत्याद्याकारकानेकदन्यविशे यकद्वित्वत्वाचवा च्छिन्नाप्रकारकैकत्वत्वावच्छिन्न प्रकारका नियतै कत्वज्ञानात्मकापेक्षाबुद्धिवशात् तादृशबहुत्वसङ्ख्या उत्पयत इ. ति ॥ इति कन्दळीकार इति ॥ इत्यर्थ कन्दळीकार आहेत्यर्थः ॥ त्रित्वादिकमेवेति ॥ आदि दिनकरीयम् . इत्यतः इत्याकालातः । नन्वेकत्वांशे निर्धर्मितावच्छेदकैकत्वज्ञानात् द्वित्वाद्युत्पत्त्यापत्तिरतो व्या टे॥ अयमेक इति ॥ तत्तद्यक्तिमात्रनिष्ठेदवावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताशालिनी बुद्धिरपेक्ष, युद्धिपदार्थ इति भावः । कचित्पुस्तके इदं तु योध्यामित्याद्यवधेयमित्यन्तः पाठः स चैवं व्याख्येयः । यत्र