पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीयसमन्विता। व्यवहार साधारणं कारणं परिमाणमित्यर्थः । तच्चतुर्विधम् । अणु महद्दीधैं ह्रस्वं चेति ।। तत् परिमाणम् । नित्यमित्यत्र परिमाणमित्यनुषज्यते । जायत इत्यत्रापि परिमाणमित्यनुव- तते । अनियमिति पूर्वेणान्वितम् । तथा चानित्यपरिमाणं सङ्ख याजन्यं परिमाणजन्यं प्रचयजन्यं चेत्यर्थः । तत्र सङ्घयाजन्यमुदाहरति । अनित्यमिति ।। द्वयणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं दूयणुकपरिमाणं वा न कारणं परिमाणस्य स्वसमानजातीयो- त्कृष्टपरिमाणजनकत्वात् द्वथणुकस्थाणुपरिमाणं तु परमाण्वणुत्वापेक्षया नोत्कृष्टम् । बसरेणु- परिमाणं तु न सजातीयम् । अतः परमाणौ द्वित्वसङ्ख्या द्ववणुकपरिमाणस्य द्वन्यणुके त्रि- स्वसङ्घ था च त्रसरेणुपरिमाणस्यासमवायिकारणमित्यर्थः ॥ १०९ ॥ ११० ॥१११ ।। प्रभा. परिमाणविशेषाणां लक्षणमित्यस्मद्गुरुचरणाः।।अणु दीर्घ महम्वमिति तद्भेद ईरित इति मूलस्य अणु महद्दीर्घ ह. स्वं चेति भाष्यक्तिपरिमाणविभागक्रमविपरीतविभागक्रमपरतया अनुपादेयत्वशानिरासाय तादृशमूलस्य प्र. तीकमधृत्वा भाष्योक्तविभागक्रमपर्यवसानं पूरणसंचालितमाह ॥ मुक्तावळ्यां तच्चतुर्विधमिति ॥ अण्वादि- शब्दानां परिमाणविशेषवति अणुवादिपरिमाणविशेपे च शक्तत्वात् अणुत्वत्वादिरूपप्रकारचतुटयान्यतभावशिष्टं अणुत्वमहत्त्वदीर्घत्वहस्व स्वरूपपरिमाणमिति समुदितवाक्यार्थः । नच हस्वत्वदीर्घत्वयोः अणुत्वमहत्त्व भिन्नपरि- माणरूपत्वे प्रमाणाभावात् परिमाणस्य द्वैविध्य मेवेलि वाच्यं घटाधवधिकाणुतया प्रतीयमानेऽपि दण्डादौ घटा. वधिकहस्वत्वव्यवहाराभावात् दण्डावधिकमहत्ववत्तया अनुभूयमानेऽपि घटादौ तदवधिकदीर्घत्यव्यवहारा. भावाच्च ह्रस्वत्वदीर्घत्वयोः अणुत्वमहत्वातिरिक्तपरिमागत्वावश्यकतया परिमाणस्य चातुर्विध्यावश्यकत्वात् ॥ संख्याजन्यमिति ॥ सङ्ख्यामात्रजन्यमित्यर्थः ॥ परिमाणजन्यमिति ॥ पारमाणमालजन्यमित्यर्थः ॥ प्रचयजन्यमिति ॥ परिमाणप्रत्योभयजन्यमित्यर्थः । इदमुपलक्षणम् । प्रचयादपि ज्ञायत इति मूलस्था- नुक्त समुच्चायकापिशब्देन सङ्खयापरिमाणोभयत्वावच्छिन्नात् सङ्ख्यापरिमाणप्रत्यत्रितयत्वावच्छिन्नाच्च परि- माणं जायत इत्यपि चोध्यम् ॥ तत्रेति ॥ निरुक्तपरिमाणेषु मध्य इत्यर्थः ॥ संख्याजन्यमिति ॥ प्राथमिक सङ्ख्यामात्रजन्यपरिमाणमित्यर्थः । उदाहरतीति । प्रदर्शयतीत्यर्थः । अनित्ययणुकादौ तु स. जयाजन्यमुदाहृतामेति मूले आदिपदेन त्र्यणुकस्य लाभात् अवधारणार्थकतुशब्दस्य सङ्ख्याजन्यमित्युत्तरं योजनथा सङ्खधाजन्यमेवेत्यर्थलाभाच्च घणुकपरिमाणं त्रसरेणुपरिमाणं च सङ्ख्याजन्यमेवेति फलितम् । तत्र ध्यणुकन्यणुकपरिमाणयोः सङ्ख्यासमवाधिकारणकरवं एकारलब्धसङ्घयाभिन्नासमवायिकारणत्वाभावं चोपपा- दयति ॥ मुक्तावळ्यां ध्यणुकस्य त्रसरेणोश्चेति । उभयत्र समवायसंबन्धावच्छिन्नाधेयत्वं षष्ठयर्थः । तस्य परिमाणेऽन्वयः ॥ न कारणमिति ॥ नासमवायिकारणमित्यर्थः । तत्र हेतुमाह ॥ परिमाणस्ये- ति ॥ एतद्वाक्यार्थस्तु परिमाण्डल्याभिन्नानां कारणत्वमिति मूलव्याख्याभूतमुक्तावळीव्याख्यानावसारे सयुक्ति- के विचारित इति पुनर्न विचार्यते ॥ न सजातीयमिति ॥ इदमुपलक्षण परमाणोनिरवयवद्रव्यत्वेन पा. रिमाण्डल्यवत्वेन च तयोः शिथिलसंयोगासंभवात् धगुकानां सावयवद्रव्यारब्धत्वाभावात् तेषामपि शिथि- दिनकरीयम्. दिप्रकारकसंशयाविरोधित्वात् ॥ अणु महदित्यादि । यद्यप्यणुत्वमेव ह्रस्वत्वमस्तु महत्त्वमेव दीर्घत्वमस्स्वि- ति कुतश्चातुर्विध्वं तथापि तदवधिकाणुतथा प्रतीयमानेऽपि तदवधिकहस्वत्वाब्यवहारातदवधिकमहाववत्त- या प्रतीयमानेऽपि तदवधिकदीर्घत्वाव्यवहाराच हूस्वत्वदीघवचोरतिरिकपरिलागतया तच्चाध्यिं योध्यम् D सङ्घयाजन्यमुदाहरतीति ॥ सङ्ख्यामात्रजन्यमुदाहरतीवर्थः । न सजातीयसित्यनन्तरं निजातं धन- योगरूप: प्रचयस्तु नश्यणुकादौ तत्सत्वऽपि वा तस्याकिञ्चित्करत्वादिति पूरणीयम् ॥ द्वित्वसंख्या द्वित्नसङ्ख्या- मात्रम् । एवमप्रेऽपि ॥ १०९ ॥ ११० ॥ १११॥