पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: यनाशादेव नश्यतीत्याह ॥ नाश इति । अर्थात्परिमाणस्यैव । नचावयविनाशः कथं परि- माणनाशकः सत्यप्यधयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि परिमाणान्तरम्य प्रत्यक्षसिद्धत्वादिति वाच्यं परमाणुविश्लेषे हि द्वयणुकस्य नाशोऽवश्यम- भ्युपेयः तन्नाशे च व्यगुकनाशः । एवं क्रमेण महावयविनो नाशस्यावश्यकत्वात् । सति च नाशकेऽनभ्युपगममात्रण नाशस्यापलपितुमशक्यत्वात् । शरीरादाववयवोपचयेऽसमवायि. कारणनाशस्यावश्यकत्वादवयविनाश आवश्यकः । नच पटादिनाशेऽपि तन्त्वन्तरसंयोगात् प्रमा. वधारणार्थकतुशब्दस्य नाशत इत्युनरयोजन या आश्रय नाशादव नाश इत्यर्थी लभ्यते तत्र तादृशनाशः कस्येत्या. काहायां तूलादेरेवाव्यवहितपूर्वमुपस्थितत्वात् तनाशस्याश्रय नाशजन्यत्वप्रतिपादकत्वशानिरासाय मूलस्थ - नाशशब्दस्य परिमाणनाशपरत्वमाह ॥ नुक्तावळ्यामर्थादिति ॥ परिमाणनिरूपणस्य प्रकृतत्वादित्यर्थः । केचित्तु यद्वा अर्थात् पारशेषादित्यर्थः । नच परिशेपोऽसिद्धः रूपादेरप्याश्रयनाशनाश्यत्वादिति वाच्यं आ. भयनाशत इति मूलस्याश्रयनाशमात्रादित्यर्थकतया रूपादेराश्रयनाशमात्रानाश्यत्वाभावेन परिशेषसंभवात् । नच मूलस्य तादृशार्थकत्वे प्रयोजनाभाव इति वाच्यं कियाविभागादिक्रमेण यत्किञ्चिदवयवनाशेऽपि शरी. रनाशस्य मीमांसकरनभ्युपगमात् तत्र परिमाणनाशस्यानुभाविकत्याच आश्रयनाशमात्रनाश्यत्वस्य परिमा- णे तैरनीकारात् तन्मतनिराकरणाय मूलस्थ तारशार्थकत्व मिति ध्येयमित्याहुः । तदसत् रूपादेराश्रय नाश नाश्यत्वेन परिशेषासिद्धयाशनमाश्रयनाशत इति मूलस्याश्रयनाशमात्रनाश्यत्वार्थकत्वाहीकारेण तादृश. शङ्कानिराकरणं चायुक्तम् । यादशरूपादेशश्नयनाशनाश्यत्वं (परिमाणवृत्तिपरमाणोरवृत्तित्वे सति वृत्तित्वादित्यत्र. पारशेषात्मरूपनिष्ठप्रतियोगित्वस्य तादृशपक्षत्वाभावेन रूपादेराश्रयनाशनाश्यत्व) तादृशरूपादेः आश्रय नाश- मात्रनाश्यत्वस्यापि सत्त्वात् मूलस्य तादृशार्थकत्वाङ्गीकारस्याकिञ्चित्करत्वात् रूपत्वायवच्छेदेन जन्यरूपत्वा- द्यवच्छेदेन वा आश्रयनाशनाश्यत्वस्यैवाप्रसिद्ध्या तत्र परिशेषासिद्धिरूपदोषस्याप्यप्रसक्तत्वेन मूलस्याश्रय- नाशमात्र नाश्यत्वार्थकत्वाजीकारस्य निर्वाजत्वात् । नच मुक्ताबळीग्रन्धस्य तादृशपरिशेषार्थत्वासंभवेऽपि स्वा- प्रय प्रतियोगिकत्वकालिकाविशेषणत्वोभयसंबन्धेन गुणविभाजकधर्मविशिष्टत्वव्यापकाश्रयनाशजन्यत्वाश्रयप्र- तियोगित्वस्य पारमाण एवं सत्वात् अदिति मुक्तावची ग्रन्थस्यैतादृशपरिशेषार्थकत्वे बाधकाभाव इति वाच्यम् निरुकोभयसंबन्धन गुणविभाज स्नहत्वाव थे ये ध्वंसास्तेषु सर्वेष्वपि आश्रयनाराजन्यत्वसु- स्वेन तादृशजन्यत्वाश्रय प्रतियोगित्वस्य स्नेहेऽप्यक्षततया परिशेषासिद्धेदुवारत्वात् । यच्चोक्तं मूलस्य तादृशा. धकत्वे प्रमाणाभावमाशङ्कय यत्किञ्चिद्वयवनाशाधीन महाशरीरनाशानङ्गीकर्तृमीमांसकमते यत्किचि दवयव- नाशस्थले शरीरनाशाभावेऽपि तादृशशरीरे परिमाणनाशस्यानुभाविकत्वात् तन्मते परिमाणस्याश्रयनाशमा- दिनकरीयम् . महत्यवयवे वर्तमानः संयोगः प्रचय इत्येके । अत्र महत्पदं न देयं परमाणुसंयोगस्य प्रचयत्वे क्षतिविरहादि- त्यन्ये । भूयोऽवयवावच्छेदनावयवान्तरा संयागिन्यवयवे वर्तमानः संयोगः प्रचयस्तेन परमाणुसंयोगो घणुक. संयोगा वा न प्रचय इत्यपरे । अत्र प्रचयरहितस्त्रिभिर्महावयवैरारब्धम्य यन्महत्परिमाणं तत्सङ्खयापरि- माणोभयजन्यं महदवयवारब्धमहत्त्वादतिशयितत्वात् अल्पावयवारब्धमहत्वादतिशयितत्वाच्च प्रचिताभ्यां महावयवाभ्यामारब्धे यन्महत्परिमाणमतिशयितं तत्परिमाणप्रत्योभयजन्यं अप्रचितमहावयवारब्धात् त्र्यणुकमहरवासच । तादृशातिशय दयनात् प्रचितैमहद्भिरारब्धस्य महत्पारमाणं सङ्खयापरिमाणप्रचयजन्य प्रचितमहावयवद्वयारब्धमहत्त्वादपि तस्योत्कृष्टत्वादिति ध्येयम् । दिमात्रस्य मूले प्रदर्शितत्वादित्यन्यत्र वि- स्तरः । केचित्तु दीर्घमिति प्रतीतेरवववसंयोगविशेषेणैवोपपत्तेः दीर्घत्यं न परिमाणमन्यथा वर्तुलत्वचतुरस्र. स्वादीनां परिमाणान्तरत्वापत्तोरत्याहुः ।। अर्थादिति ॥ प्रकरणादित्यर्थः । यद्वार्थात्परिशेषादित्यर्थः ।