पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । वो भासते तत्कथं पृथक्त्वं गुणान्तरं स्वीक्रियते । नच पृथक्त्वमेवास्तु न त्वन्योन्याभाव इति वाच्यं रूपं न घट इति प्रतीत्यनापत्तेः । न हि रूपे घटावधिकं पृथक्त्वं गुणान्तरमस्ति न वा घटे घटावधिक पृथक्त्वमस्ति येन परम्परासम्बन्ध; कल्प्यत इत्यत आह । अस्मादि- प्रभा. तदसत् द्विपृथक्त्वाङ्गीकारपक्षे द्विपृथक्त्वासमवायिकारणतया अनेकैकपृथक्त्वज्ञानरूपापेक्षाबुद्धिनिष्ठद्विपृथ- स्वादिजनकतानिरूपितविषयतासंबन्धावच्छिन्नावच्छेदकतया चैकपृथक्त्वानीकारस्याप्यावश्यकत्वात स्मादन्यथानुपपत्तिरूपविनिगमकसत्त्वेनोकरीत्या द्विपृथक्त्वसाधनं परिहासास्पदमेवेति । अन्येतु घटौ पटास्पृथगिति प्रतीतेः पटावधिकै कपृथकवद्यावगाहित्वेनाप्युपपत्तेः द्विपृथक्त्वादौ मानाभावः अन्यथा वैत्रमैवौ यज्ञदत्तात् परौ अपरावित्या दप्रतीत्या द्विपरस्वयपरत्वादिसिद्धयापत्तेरित्याहुः। तन्न द्विपरत्वादिस्वीकारे तत्र तुल्ययुक्त्या आश्रयगतैकपरत्वद्वयस्याप्यसमवायिकारणत्वावश्यकतया एकपरत्वद्वयविषयकापेक्षाबुद्धेरपि निमित्तकारणत्वावश्यकतया च यत्र यत्र द्विपरत्वोत्पत्तिः तत्र तत्र तत्पूर्व नियमेनकपरत्वद्वयोत्पत्तेरावश्यक तया तत्सामग्रीकल्पनावश्यकतया च अतिगौरवप्रसङ्गात् द्वित्वादिप्रत्यक्षस्य द्वित्वादिनाशकतावत् एकपर- स्वादिप्रत्यक्षस्याध्येकपरत्वादिनाशकतावश्यकतया एकपरत्वादिद्वयविषयकापेक्षाबुद्धिद्वितीयक्षणे द्वयोरेकपर- त्वयोः नाशेन द्विपरत्वाद्यनुत्पत्तिप्रसाच्चासमवायिकारणस्य कार्यसहभावेनैव हेतुत्वात् तस्मात् द्विपरवा- दिस्वीकारे प्रमाणाभावेन प्रमाणाभावरूपबाधकसत्त्वात् भाष्यकाराद्यननुमतत्वाच नोक्तप्रतीत्या द्विपरत्वादि. सिद्धिरिति ॥ अयमस्मात्पृथगिल्यादाविति ॥ इत्यादिप्रत्यक्ष इत्यर्थः । आदिना इमावस्मात्पृथगित्या. दिप्रत्यक्षपरिप्रहः ॥ अन्योन्याभाव इति ॥ अन्योन्याभाव एवेत्यर्थः ॥ भासत इति ॥ विषयतावा- नित्यर्थः ॥ तदिति ॥ तस्मादित्यर्थः । उक्तप्रतीतेरन्योन्याभावविषयकत्वादिति यावत् ॥ कथामिति ॥ कस्माद्धेतोरित्यर्थः ॥ गुणान्तरं स्वीक्रियत इति ॥ कृप्तगुणातिरिक्तगुणत्वेनाशीक्रियत इत्यर्थः । पृथ. क्वरूपमिर्माण तस्य गुणत्वे च प्रमाणाभावादिति भावः । ननु पृथगिति प्रत्यय इव घटो नेत्यादिनिखिल. प्रतीतावपि पृथक्त्वस्यैव विषयत्वाङ्गीकारात् प्रमाणान्तराभावेनान्योन्यामावस्यैवाळीकत्वमस्त्वित्यभिप्रायेणा- शङ्कते ॥ नचेति ॥ पृथक्त्वमेवास्त्विति ॥ उक्तप्रतीतौ पृथक्त्वमेव विषयोऽस्त्विति भावः । एवका- रव्यवच्छेद्यं विवृणुते ।। न स्विति ॥ नैव विषय इत्यर्थः । प्रतीत्यनापत्तेरियन हेतुमाह ॥ नहीति ॥ न. म्वन्योन्यामावरूपगौणपृथक्त्वमस्त्येवेति शङ्कान्निरसितुं गुणान्तरमित्युक्तम् । तथाच गुणे गुणानङ्गीकारेण . टावधिकपृथक्त्वस्य रूपेऽभावात् अन्योन्याभावस्य त्वन्यानभ्युपगमाच्चेति भावः । ननु समवायेन गुणे गु. जासत्त्वेऽपि एकार्थसमवायेन तत्र तत्सत्त्वे बाधकाभावात् एकार्थसमवायेन घटनिष्ठपृथक्त्वं विषयीकृत्यैव तादृशप्रतीत्युपपत्तेरतिरिक्तान्योन्याभावो नाङ्गीकर्तव्य इति शङ्कां निरस्यति ॥ नवेति ॥ वाशब्दोऽवधारणे- नैवेत्यर्थः । एतस्यास्तीत्यनेनान्वयः । तथाच घटो घटात्पृथगिति प्रतीत्यापत्त्या घटे घटावधिकपृथक्त्वं ना- जीकर्तव्यमेवेति भावः ॥ परम्परासंबन्ध इति ॥ समवायघटितसामानाधिकरण्यसंबन्ध इत्यर्थः ॥ क- रूप्यत इति ॥ रूपं न घर इत्यादिप्रतीतिविषयत्वेनाभ्युपेयत इत्यर्थः । इदमुपलक्षणम् । प्रतीतेः क्वाचि- समवायेन क्वचित्समवायघटितसामानाधिकरण्यसंबन्धेन पृथक्त्वविषयकत्वमङ्गीकृत्यान्योन्याभावनिराकरणे गुणत्वं न कर्मत्वमित्यादिप्रतीत्यनापत्तेश्य परम्परासंबन्धेनापि गुणत्वे पृथक्त्वाभावात् घटत्वं न घटस्वामि- त्यादिप्रतीत्यापत्तिः घटे पृथक्त्वसत्त्वेन घटत्वेऽपि तादृशसामानाधिकरण्यसंबन्धेन पृथक्त्वसत्त्वादित्यपि बो. दिनकरीयम् . त्रितयसमवेतं पृथक्त्वं त्रिपृथक्त्वमिति गैत्या बोध्यन् । ननु घटौ पटात् पृथगित्यादिप्रतीतेः पदावधिकैक- थक्त्वद्वयादिनाप्युपपत्तेरुभयसमवेतपृथक्त्वादी मानाभाव इति चेन्न घदौ पटात् पृथगिति प्रतीत्योभयसमवेसपृ- धक्त्वे मिटे तेनैव घटः पटात पृधगिति प्रतीत्युपपत्तेरे कपृथक्त्वे प्रमाणाभाव इत्यस्यापि वक्तुं शक्यत्वात् तस्मा. द्विनिगमनाविरहादुभयमङ्गीकार्यम् ॥ परम्परासम्बन्धः कल्प्यत इति ॥ सामानाधिकरण्यरूपपरम्परान- 90 .