पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१४ कारिकावली [गुणखण्ड: जि ॥ ननु अनवैडमण्यमेव न स्वयंवैलक्षण्यमिति चेन्न विनाथभेदं घटात् पृथगितिवद्धटो नेत्यत्रापि पञ्चमीप्रसङ्गात् । तस्माद्यदर्थकयोगे पञ्चमी सोऽयों नमर्थान्योन्याभावतो प्रभा. ध्यम् । केचित्तु इदमुपलक्षणम् । ननु जात्मवधिकपृथक्त्व एव मानाभाषः अस्तुवा तत्तथापि तादृशसामाना. धिकरण्यस्य संबन्धत्वं नाझीकुर्म इत्यत आह गुणत्वमिति लक्षणं प्रतीतेः सामानाधिकरण्यरूपपरम्परासंबन्ध. विषयकत्वमङ्गीकृत्यान्योन्याभावानगीकारे एतद्धटरूपं एतद्धटात्पृथगिति प्रतीत्यनुपपत्तेः एतपमे. तपास्पृथगिति प्रतीत्यापसेथ । अन्योन्याभावस्यातिरिक्तस्याभ्युपगमे तु पृथक्पदस्यान्योन्याभावपरतथा स. बमुपपादनीयमित्याहुः । तदसत् अतिरिकान्योन्याभावानङ्गीकर्तृमते एतद्धटरूपं एतद्धटात्पृथगिति प्रतीत्यनु- पपत्तिरूपप्रथमदूषणस्य मुकावळीकारोकरूपनघटइतिप्रतीत्यनुपपतिरूपदूषणपर्यवसिततया पृथगुपादानवै. यात् एतद्रूपमेतद्रूपात् पृथगिति प्रतीत्यापत्तिरूपद्वितीयदूषणमप्यलग्नम् । एतद्रूपावधिकपृथक्त्वस्यवाप्रसि- द्धयाश्रये एतद्रूपावधिकपृथक्त्वस्य सुतरामप्रसिद्धया विषयाभावेन तदापादनस्य सुतरामसंभवात द्रव्याभिन्ना--- वधिकत्वमपि पृथक्त्वेऽशीकृत्य घटे तद्रूपावधिकपृथक्त्वस्वीकारे तद्रूपनिष्ठस्य तद्रूपावधिकपृथक्त्वसामाना- धिकरण्यस्य संवन्धत्वानजीकारेणैव तादशप्रतीत्यापत्तिवारणसंभवाचेति ॥ मूले अन्योन्याभावत ह- ति ॥ अन्योन्याभावविषयकत्वाङ्गीकारणेत्यर्थः ॥ अस्येति ॥ पृथक्त्वप्रत्ययस्येत्यर्थः ॥ चरितार्थत्व- मिति ॥ सविषयकत्वमित्यर्थः । प्रमात्वमिति यावत् । नेष्यत इति योजनया नोपपादयितुं शक्यत इत्य- थः । अथवा अन्योन्याभावत इति अन्योन्याभावेन सहेत्यर्थः । अस्येति ॥ पृथक्त्वस्येत्यर्थः ॥ चरितार्थ- स्वमिति ॥ अभिन्नत्वमित्यर्थः । इष्यत इत्यस्य नेत्यनेन संबन्धात् नाजीकर्तुं शक्यत इत्यर्थः । तत्र हेतुमाह । अस्मात्पृथगिति ॥ घटात्पृथगिति प्रतीतित इत्यर्थः ॥ इदन्नेति । प्रतीतिरिति ॥ घटो नेति प्रती- तिरिव्यर्थः ॥ हीति ॥ यत इत्यर्थः ॥ विलक्षणेति ॥ सर्वानुमतवलक्षण्यवतीत्यर्थः । तथाचानुभवसि. वैलक्षण्यान्यथानुपपन्या अतिरिक्तपृथक्त्वामीकार आवश्यक इति भावः । ननु प्रतीतिनिष्टवैलक्षण्यन्नार्थ- भेदप्रयुकं किन्तु वाचकशब्दभेदप्रयुक्तमेवेति शानिरसितुमाक्षिपति । मुक्तावळ्यां नन्विति ।। शब्द पैलक्षण्यमेवेति ॥ प्रतीतिलक्षण्यमित्यादिः । शब्दवैलक्षण्यकृतमेवेत्यर्थः । एवकारव्यवच्छेद्यमर्थ स्व. यमेवाह ॥ न त्वर्थवलक्षण्यमिति ॥ न त्वधवलक्षण्यकृतमेवेत्यर्थः । अर्थवैलक्षण्यं विना शब्दवैलक्षण्यः स्यापि दुरुपपादतया तदर्थमर्थवैलक्षश्यमवश्यमशीकर्तव्यमित्याशयेन समाधत्ते ।। विनार्थभेदमिति ॥ अ. थेषैलक्षण्यानङ्गीकार इत्यर्थः ॥ घटात्पृथगितिवदिति ॥ पृथक्पदसमभिव्याहृतघटपदोसरभिवेत्यर्थः ॥ भटो नेत्यनापीति ।। नञ्षदसमभिव्याहृतघटपदोत्तरमपीत्यर्थः ॥ पञ्चमीप्रसङ्गादिति ॥ पञ्चम्यापते. रित्यर्थः । तथाच भिन्नपदसमभिव्याहृतघटादिप दोत्तरमपि पञ्चम्युपपत्तये अन्यारादितरर्तेत्यादिसूत्रघटका-- म्यपदस्य अन्योन्याभावार्थकशब्दमानपरत्वावश्यकत्वात् नउपदस्यापि तादृशत्वेन तत्समभिव्याहतधटप. दोत्तरमपि पञ्चम्यापत्त्या घटानेति प्रयोगस्य साधुतापत्तेर्घटो नेत्यस्यासाधुतापत्तेश्वेति भावः । यद्यपि पृथ- पदस्यान्योन्याभावार्धकत्वानकीकर्तृप्राचा मतेऽपि अन्यादिशब्दस्यान्योन्याभावार्थकतया घटादन्य इत्या--- दिप्रयोगदृष्टान्तेन घटो नेत्यत्र पञ्चम्यापादनसंभवात् तत्पक्षे एतादृशदोषमनुद्भाव्य पृथक्शब्दस्यान्योन्याभा- वार्थकत्वानीकर्तृनवीनमत एव तादृशदोषापादने घटादन्य इति प्रयोगदृष्टान्तमपहाय घटात्पृथगिति प्रयो- गदृष्टान्तानुसरणे व बीजाभावः तथापि प्राचां मते सूत्रस्थान्यपदस्यान्योन्याभावार्थकविभक्तिमच्छब्दपरत्वस्वी. दिनकरीयम् . म्बन्धविषयकत्वमुफप्रतीतेः कल्प्यमित्यर्थः । इदमुपलक्षणम् । प्रतीतेः सामानाधिकरण्यरूपपरम्परासम्बन्ध. विषमकत्वमङ्गीकृत्यान्योन्याभावानगीकारे एतद्धटरूपमेतद्धटात् पृथगिति प्रतीत्यनुपपत्तेः । एतद्रूपमेतद्रू. पात् पृथगिति प्रतीत्यापत्तेश्च अन्योन्याभावस्यातिरिकमयाभ्युपगमे तु पृथक्पदस्यान्योन्याभावलक्षणया स- मुपपादनीयमिति ॥ पञ्चमीप्रसङ्गादिति ॥ अन्योन्याभावार्थकपदयोगस्य पञ्चमीप्रयोजकस्य तत्र घ.