पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता | प्रभा. विधस्त्वेप इति ॥ एष उक्तलक्षणलक्षितसंयोगः त्रिविधास्त्वत्यत्र तुशब्दः प्राधान्यन संयोगस्थ त्रैविध्येऽ. नास्थासूचनाय मूलकारस्य तत्रैव निर्भरस्वीकारे कर्मजस्संयोगजश्चेति विभागभाष्यविरोधापत्तः। परन्तु संयो. गः द्विविधः कर्मजस्संयोगजश्व कमजोऽपि द्विविधः एककमज उभयकर्मजति विभाग एव निभेरः । एचंच फलतः संयोगस्य त्रैविध्यपर्यवसानाभिप्रायेण त्रिविध इत्युक्तमेवं विभागस्य त्रैविध्यप्रतिपादकोत्तरमूलग्रन्थोऽ. पि अनयैव रीत्या समर्थनीयः । अत्र कर्मजसंयोगत्वं क्रियानिष्ठासमवायिकारणताकसंयोगत्वरूपं संयोगाज. न्यसंयोगं प्रति क्रियात्वावच्छिन्नस्यासमवायिकारणत्वात् क्रियात्वावच्छिन्नासमवायिकारणतानिरूपित ताश संयोगनिष्ठकार्यतावच्छेदकतया सिद्धो यस्संयोगत्वव्याप्यो जातिविशेषः तद्वत्त्वं वा । भाष्यस्थकर्मजशब्दाऽ. पि कर्मजसंयोगमात्रवृत्तिवैजात्यावच्छिन्नपर एव नातः कमजसंयोगवरूपविभाजकधर्मस्य कर्मजत्वविशिष्ट योगत्वं संयोगजत्वविशिष्टकर्मजत्वं वेति विनिगमनाविरहेण संयोगव्यक्ति भेदेन भिन्नस्वरूपसंबन्धरूपकर्म- जत्वघटितत्वेनानेकत्वेऽपि दोषः । एवं संयोगजसंयोगत्वं संयोगारामवायिकारणक संयोगत्वं कर्माजन्यसंयोग प्रति संयोगत्वावच्छिन्नम्यापि समवायिकारणत्वात् संयोगत्वावच्छिन्नासमवायिकारणतानिहापिततादृश. संयोगनिष्ठकार्यतावच्छेदकतया सिद्धसंयोगत्वव्याप्यजातिविशेषवत्त्वं वा संयोगजसंयोगत्वम् । भाष्य- स्थसंयोगजशब्दोऽपि संयोगासमवायिकारणकसंयोगमात्रवृत्तिवेजात्यावच्छिन्नपर एव नातः संयोगजसंयो- गत्वरूपविभाजकधर्मस्य विनिगमनाविरहेण खरूपसंबन्धरूपजन्यत्वघटितत्वेन चानेकत्वेऽपि दोषः । एवं कर्मजसंयोगविभाजकान्यतरकर्मजत्वं नान्यतरात्मकक्रियाजन्यत्वं फलीभूनसंगोगाश्रयान्यतरसमवे. तक्रियाजन्यत्वं एकक्रियाजन्यत्वं वा तस्योभयक्रियाजन्यसंयोगेऽपि सत्त्वान । नापि स्वसमानाधि करणभेदप्रतियोगितावच्छेदकक्रियानिष्ठासमवायिकारणतावच्छेदकत्वहर्ष मेषद् प्रनिष्ठक्रिययोरपि प्रत्येक तादृश संयोगसमानाधिकरणभेदप्रतियोगितावच्छेदकतया तनिष्ठासमवायि कारणताकत्वस्य तादृश संयोगेड पि सत्त्वात् किन्तु स्वासमवायिकारणक्रियाव्यकिद्वयकं यद्यस्वं तत्तथ्यांक्तभेदकूट वत्त्वक्रियाजन्यतावच्छे- दकतया सिद्धनिरुत्ववैजात्याश्रयत्वोभयवत्त्वं क्रियाव्यक्तयसहकुतकियानिष्ठासमनायिकारणतानिरूपितसंयोग- निष्ठकार्यतावच्छेदकतया सिद्धा क्रियाजन्यतावच्छेदकतया सिद्धवैजात्यव्याप्या या जाति: तद्वत्त्वं वा अन्य. तरकर्मजसंयोगत्वं अतो नाननुगमः । एवं कर्मजसंयोगविभाजकोभयकर्मजत्वं न कर्मद्वयासमवाधिकारणक- स्वं कर्मद्वयगतद्वित्वावच्छिन्नस्यैकदा एकावर्तमानत्वेन तेन रूपेणासमवायि कारणत्वासंभपात । नापि स्व. निरूपितासमवाधिकारणताश्रयक्रियाव्यक्तिद्वयकत्वं अननुयमात् । किंतु कर्मसकृतकर्मनिष्ठासमवायिकारण- तानिरूपितसंयोगनिष्ठकार्यतावच्छेदकत्तया सिद्धा कियाजन्यतावच्छेदकवैजात्यव्याप्या च या जातिः तादृश- जातिमत्त्वरूपमेव तदिति न काप्यनुपपत्तिः । ननु संयोमाजन्यसंयोग प्रति क्रियासामान्यस्य तादृश- संयोगविशेष प्रति अन्यतरकर्मणा उभयकर्मणो वा कथं कारणत्वं इघुपर्वतसंयोगाधिकरणपर्वते क्रियात्वाव. च्छिन्नाभावेन संयोगाजन्य संयोगमात्ने क्रियासामान्यस्य संयोगाजन्य संयोगविशेष प्रति क्रियाव्यक्त्यसहकृतः क्रियायाश्च हेतुत्वासंभवात् संयोगाजन्यसंयोगविशेषरूपोभयकर्मस्थलीयसंयोग प्रति क्रियायाः सामान्यरूपे-- ण हेतुत्वाभावेन तत्तयक्तित्वेन व्यभिचारित्वेन तत्र कर्मसहकृतकर्मणोऽपि हेतुत्वासंभवादिति चेदन केचित् कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यतावच्छेदकायच्छिन्नयत्किवियत्यधिकरणीभूतयावयक्तिवृत्त्यभावप्रति योगितानवच्छेदकधर्मवत्त्वमेव कारणताघटकम् । एवंच कार्याध्यवहितप्राक्क्षणावच्छेदेन कार्यतावच्छेदकाव- च्छिन्नयत्किञ्चियक्त्यधिकरणयावयक्तिपु कारणाभाववत्त्वमेव व्यभिचारः प्रकृते इपोरपि तादृशयाव- दन्तर्गततया तत्र क्रियाभावासत्त्वादिति दिगियाहुः । तदसत् ईदृशधर्मवत्त्वस्य कारणताघटकत्वे शब्दं प्रत्याकाशस्य कारणत्वानुपपत्तिः आकाशस्य यावत्त्वाभावात् । नच कार्यतावच्छेदकाश्नयय - किञ्चिवक्त्यधिकरणयावनिष्ठत्वं ताशयत्किञ्चियक्त्याधिकरणताव्यापकत्वरूपमेव तस्य घटभेदादौ प्रसि- इखानाकाशस्य कारणत्वानुपपत्तिरिति वाच्यम् तथाप्याकाशभेदस्यापि तादृशाधिकरणत्वसमानाधिकरणामा वप्रतियागितानवच्छेदकाभावत्वादिमत्त्वेन तस्यापि म्यापकतयोक्तानुपपत्तदुरित्वात् । नच तादृशाधिकरणा-