पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः तयोरसमवायी तु दिक्संयोगस्तदाश्रये । दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥ १२३ ॥ परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः । अत्र त्वसमवायी स्यात् संयोगः कालपिण्डयोः ॥ १२४ ।। तयोः दैशिकपरत्वापरत्वयोः ॥ असमवायी असमवायिकारणम् ।। तदाश्रये दै. शिकपरत्वापरत्वानये ॥ दिवाकरेति ।। अन्न परत्वमपरत्वं कालिकं ग्राह्यम् । यस्य सूर्यप- प्रमा. त्यवार्थो वर्णनीयः। तथाचावधिवाचकप दोत्तरं द्वितीयादिः न संभवति द्वितीयादेरवाधित्वावाचकत्वात् आनु- शासनिकातिरिक्तस्थले सुविभक्तलक्षणाया असंभवेन द्वितीयादेश्वधित्वादिलाक्षणिकत्वासंभवास घष्टी- विभक्केरवाधित्वादिशक्तत्वेऽपि शेषषष्टयास्संबन्धसामान्यशकतया संवन्धरवेनावधित्वबोधेऽप्यवधित्वत्वे - नावधित्वाबोधात् तदवाधिकापरत्वादिप्रत्यक्षं नताशशब्दोलखीति ताशप्रत्ययाभावेन परत्वाद्यसिद्धयाप- त्या तत्सिद्धधर्थ पञ्चम्यन्तावधिवाचकपघटितवाक्योदाहरणमावश्यकमिति भावः । ननु काशीनिष्टपाटलिपु- त्रावधिकसंयुक्तसंयोगपरम्पराघटक संयोगसमुदायपर्याप्तसङ्ख्यापेक्षया प्रयागनिम्पाटलिपुत्रावधिकसंयुक्तसंयोग परम्पराघटक संयोगसमुदायस्याधिक सङ्खयापयांत्यधिकरणत्वेन तद्भानात् प्रयागे यथा पाटलिपुत्रावधिककाशी. निरूपितपरत्वोत्पत्तिः तथा तदवधिकप्रयागनिष्ठ संयुक्त संयोगपरम्पराघटक संयोगसमुदायपर्याप्त सङ्खयापेक्षयाका शनिष्ठप्रयागघटितसव्यापसव्यसंयुक्तसंयोगपरम्पराघटक संयोगसमुदायस्या यधिकमया पर्याप्त्यधिकरणत्वेन तज्ज्ञानात् काश्यामपि पाटलिपुत्रावधिकप्रयागनिरूपितपरत्वोत्पत्त्यापत्तिरिति चन्न : तन्निष्टसंयुक्त संयोगपरम्परा- सामान्य घटकसं योगसमुदायस्य निरुकसङ्ख्यापेक्षया अधिक सङ्ख्यापर्याप्त्यधिकरणत्वज्ञानं न परत्वोत्पादकं का- शीनिष्ठपाटलिपुत्रावधिका या काचित्संयुक्त संयोगपरम्परा तद्धटकसंयोगसमुदायपर्याप्तसङ्ख्यापेक्षया काशीनि- पाटलिपुत्रावधिकप्रयागघटित सव्यापसव्यसंयुक्तसंयोधपरम्परान्तर घटकसंगोगसमुदायस्याधेिकसङ्खयापा- पत्यधिकरणत्वेन तज्ज्ञानात् काश्यां पाटलिपुत्रावधिक काशीनिरूपितपरत्वस्याप्युत्पत्त्यापत्तेः । किन्तु का. शीनिष्टा यावत्यः पाटलिपुतावधिकसंयुक्तसंयोगपरम्परास्तावाटकोत्कर्षानाश्रय संयुक्तसंयोगपरम्पराघटकसंयो. गसमुदायपर्याप्तसङ्ख्यापेक्षया ताहशपरम्पराघटकसंयोगसमुदायस्याधिकसङ्ख्या पर्याप्त्यधिकरणत्वज्ञानमेव पर स्वोत्पादकं प्रयागे काशीनिष्टतादृशपरम्पराघटकसंयोगममुदायपर्याप्तसङ्ख्यापेक्षया ताशपरम्पराघटक संयो- गसमुदायस्याधिकसङ्खशापर्याप्त्यधिकरणत्वाभावात् तज्ज्ञानाभावेन काश्यां न पाटलिपुत्रःवधिककाशीनिरू. पितपरत्वोत्पत्त्यापत्तिः । एवंच पाटलिपुत्रावधिक प्रयागनिष्ठसंयुक्तसंयोग परम्पराघटकसयोगसमुदायपर्या. तसङ्खयापेक्षया पाटलिपुत्रावधिककार्शनिष्ठप्रयागघटितसव्यापसव्यसंयुक्तसंयोगपरम्पराघटकसंयोगसमु. दायस्याधिकसङ्खयापर्याप्यधिकरणत्वेऽपि प्रयागनिष्ठा यावत्यः पाटलिपुत्रावधिकसंयुक्तसंयोगपरम्परास्ताव. दरकोत्कर्षानानयसंयुक्त संयोगपरम्पराघटकसंयोगसमुदायपर्याप्तसङ्ख्यापेक्षया पाटलिपुतविधिकाः काशी- निष्ठा यावत्यः संयुक्तसंयोगपरम्पराः तावद्धटकोत्कर्षानाश्रयसंयुक्तसंयोगपरम्पराघटक संयोगसमुदायस्याधि- कसङ्खधापर्याप्त्यधिकरणत्वाभावादभ्रान्तस्य तज्ज्ञानाभावेन काश्या न पाटलिपुत्रावधिकप्रयागनिरूपितपर• स्वापत्तिः । अनथैव दिशा प्रयागस्य पाटलिपुत्रावधिककाशीनिरूपितापरत्वापत्तिरपि परिहरणीयेत्यास्तां विस्तरः॥ १२१ ।। १२२ ॥ तयारसमवायी स्यादिति ॥ मूलस्थतच्छब्दस्य परत्वापरत्वसामान्यपरत्वे दिक्संयोगस्य कालिकपरत्वादा- वसमवायिकारणत्वाभावादसतेरत;षयन्ततत्पदं परत्वादिविशेषपरतया व्याकरोति ॥ मुक्तावळ्यां देशिक दिनकरीयम् . कालिकपरत्वापरत्वे जन्य एवेत्यत्र जन्यपदं सप्तम्यन्तं नित्ये तत्पूर्वोत्पन्नत्वरूपज्येष्ठत्वबुद्धेस्तदन न्तरोत्पन्नत्वरूपकनिष्ठत्वबुद्धेनिमित्तकारणास्य कालसंयोगरूपासमवायिकारणस्य चाभावादिति भावः ।।