पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः इत्यादिक बोध्यम् । किंतु संशय धर्मिशानं धर्मीन्द्रियसन्निकर्षों वा कारणमिति ॥ १३० ।। दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दापा नानाविधो मतः ॥ १३१ ।। दाप इति ॥ अप्रमा प्रति दोपः कारणं प्रमा प्रति गुणः कारणं तत्रापि पि- त्तादिरूपा दोषा अननुगता: तेषां कारणत्वमन्वयव्यतिरेकाभ्यां सिद्धम् । गुणस्य प्रमाजन-- कत्वं त्वनुमानान् सिद्धम । यथा प्रमा ज्ञानसामान्यकारणभिन्न कारणजन्या जन्यज्ञानत्वादप्र- प्रभा. बन्धन कारणतावच्छेदकतत्तद्धर्मविशिष्टत्वावच्छिन्नं प्रति तत्तद्धर्मावच्छिन्नस्य कारणत्वं बाध्यामिति । ननु सा- धारणधर्मज्ञानादेरिव धर्मिज्ञानस्यापि संशय जनकत्वातस्कृतसंशयविभागः कथं न कृत इत्यत आह ॥ संश य इति ॥ संशयसामान्य इत्यर्थः । पाच धर्मिज्ञानजन्यत्वात्य संशयत्वसमव्याप्यत्वात् न तद्विभाजकाम ति भावः । ननु धर्मिज्ञानं संशयकारणं धर्मिज्ञ नं विनापि सति धन्द्रिय सन्त्रिकर्षे संशयस्येष्टत्वादित्याशये- नाह ॥ धर्मन्द्रियसन्निका वति ॥ संयोगसंयुक्तसमवायादिरूपतादृशसन्निकर्ष इत्यर्थः ॥ १३ ॥ एतावता अग्रमा विभज्येदानी तत्सामा दर्शयति ॥ मूले दोष इति ॥ अप्रमाया जनक इ. ति ॥ भगवज्ञानानिरूपितज्ञानसामान्यनिरूपितविपय तात्वावच्छिनं प्रति तदभावनिष्ठविषयतानिरूपित्त- ज्ञानसामान्यानरूपित तनिष्ठप्रकारतात्वावच्छिन्नं प्रति वा कारणमित्यर्थः । प्रससङ्गल्या प्रमासामग्रीमप्यत्रैव दर्शयति ॥ प्रमाया इति ॥ कालिकसमवाय भयघाटतासामानाधिकरण्यसंबन्धेन ज्ञानस्वविशिष्टं प्रति त- इंद्विशेध्यकत्वावच्छिन्नानुभवनिष्टतत्प्रकारकत्वावच्छिन्नं प्रति वा गुण; कारणमित्यर्थः । ननु निरुक्ताप्रमासामा- न्यं प्रति न दोपत्वेन हेतुत्वं पित्तादिसकलदोपसाचारणदोषत्वस्याभावात् । मचाश्रमासामान्यजनकतावच्छे. दकतया सिद्धनातिविशेषरूपानुगतदोगत्वसंभवात मोक्तानुपपत्तिरिति वाच्यं द्रव्यत्वादिना साङ्कर्येण तस्य जातित्वासंभवादित्यत आह ॥ पित्तदूरत्वादिरूपा दोघो नानाविध इति ॥ पित्तत्वादिरूपनाना. धर्मावच्छिन्न एवेत्यर्थः । दोषत्वं नकं प्रमाणाभावात् किन्तु दूरत्वादिरूपमेयेति फलितार्थः । तथाचानुगत दो पत्वाभावेऽपि अप्रमासामान्य प्रति याचन्ता दोषास्तावदन्यतमत्वेन यादृशदोषोत्तरं यादृशाप्रमा प्रामाणिकी तत्तदप्रमात्वावच्छिन्नं प्रति तत्तदोपत्वेन वा हेतुत्वे न किमपि वाधकामति भावः । ननु प्रमाणाभावादप्रमा प्रति दोषाणां न कारणत्वभिलाशा प्रमाणप्रदानेन परिहति ॥ मुक्तावल्यां तेषां कारणत्वमिति । अन्वयव्यतिरकादति ॥ अन्वयव्यतिरकसह चारज्ञान सह कृतप्रत्यक्ष प्रमाणादेवेत्यर्थः । एवकारादनुमान- रूपप्रमाणव्यवच्छेदः । यद्यपि अग्रमा ज्ञान सामान्य कारणाभिन्न कारण जन्या जन्यज्ञानत्वादित्यनुमानादपि दोषा- णामप्रमाकारणत्वं सिद्धमिति प्रमायाः गुणजन्यत्वसिद्धेः प्रागन्वयव्याप्तो दृष्टान्तासंभवेऽपि व्यतिरेकव्याप्तौ प. रमाण्वादिरूपनित्यानामेव दृष्टान्तत्वसंभवात् । ननु तथापि प्रमाया गुणजन्यत्वसिद्धेः प्राक् तत्र साध्यसन्दे- हाहितव्यभिचार सन्देहसंभवात् ६शव्याभिचाम्सन्देहस्य पक्षीयव्यभिचार संशयरूपत्वाभावेन व्याप्तिहानप्रति- वन्धकत्वात् । तथाच तंत्र व्याज्ञानरूपानुमानस्यवानुत्पत्त्यानुमानप्रमाणेन दोषाणां कारणत्वं न सिंध्य- तीलाशयेनान्वयध्यांतरकादेव सिमित्युक्तमिति ध्येयम् । गुणस्य प्रमाजनकत्वं प्रमाणाभावशङ्कामपि प्रमाण- दिनकरीयम्. मिज्ञानस्यापि संशयहेतुत्वात्तः कृतः संशयविभा यः कथं न प्रदर्शित इत्यत आह ॥ संशये धर्मिज्ञानमिति ॥ संशये संशयमात्रे तथा च धर्मिज्ञानजन्यतावच्छेदकस्य संशयत्वसमव्याप्यत्वान्न तद्विभाजकतावच्छेदकाम- ति भावः । ननु धर्मिज्ञानस्य संशयहेतुत्वे मानामावः । नच धर्मिज्ञानमन्तरेण संशयः स्यादिति वाच्यं सति धर्मीन्द्रियसन्निवर्षे इष्टत्वादत आह ॥ धर्मीन्द्रियेति ॥ १३० ॥ पित्तादीत्यादिना मण्डूकवसाजनादेः पार्रग्रहः । अनुमानसिद्धत्वमेव प्रदर्शयति ॥ यथेति ॥ भग-