पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७४१ सति व. 1 मावत् । नच दोषाभाव एव कारणमस्त्विति वाच्यं पीतः शङ्ख इति ज्ञानस्थलेऽपि पित्तरू.. पदोषसत्त्वाच्छङ्गत्वप्रमानुत्पत्तिप्रसङ्गात विनिगमनाविरहादनन्तदोषाभावकारणत्वमपेक्ष्य गु- प्रभा. प्रदर्शनेन परिहरति ॥ गुणस्य प्रमाजनकत्वं त्विति । अप्यर्थकतुशब्दः अनुमानादित्युत्तरं योज्यः ॥ अ. नुमानात् सिद्धमिति ॥ अनुमानादपि सिद्धमित्यर्थः । अनुमानात् निरुक्तप्रत्यक्षप्रमाणाच सिद्धमिति यावत् । अनुमानं दर्शयति ।। प्रमेत्यादि ॥ अल ज्ञानत्वरूपग्रमात्वं समवाय कालिकोभयसंबन्धेन प्रमा- पदवाच्यत्वं का स्वरूपकालिकोभयसंबन्धेन पक्षतावच्छेदकं नातः अवच्छेदकावच्छेदन साध्यत्वे भगवज्ज्ञाने बाध इति बोध्यम् । ज्ञानसामान्यकारणभिन्न कारणजन्येति ॥ अत्र ज्ञानसामा. न्यकारणत्वं न ज्ञानत्वावच्छिन्न कारणत्वरूपं ज्ञानस्य नित्यत्तितया कार्यतानवच्छेदकत्वात् । नच का- लिकसमवायोभयसंबन्धेन तस्य कार्यतावच्छेदकत्वस्वीकारानोक्तदोष इति वाच्यम् । तथा सत्यपि पक्ष निरुक्तकारणताश्रयाभिन्नचक्षुरादिजन्यत्वमादाय सिद्धसाधनापत्तेः । नच ज्ञाननिष्ठकालिकसंबन्धानव- च्छिन्नकार्यतानिरूपितकारणतात्वेन कुप्ता यावन्तः पदार्थाः तत्तयक्तित्वावच्छिन्नप्रतियोगिताकभेदकूट . विशिष्टार्थनिष्ठकारणतानिरूपितकालिकसंबन्धानवच्छिन्नजन्यत्वस्यैव साध्यत्वस्वीकारेण चक्षुरादेस्तादृश - भेदकूटविशिष्टत्वाभावात् तजन्यत्वमादाय न सिद्धसाधनप्रसतिरिति वाच्यम् । तथा क्ष्यमाणविशेषणवद्विशेष्येन्द्रियसन्निकर्षसाध्यवत्पक्षविशेष्यकपरमर्शादिरूपगुणस्यापि सन्निकर्षत्वपरामर्शत्वा- दिना निरुसकारणतावत्त्वेन कुप्तत्वात्ततद्भेदकूटविशिष्ट पदार्थरूपत्वाभावेन तजन्यत्वासिद्ध यातिरिक्तवस्तु. जन्यत्वमादायार्थान्तरप्रसङ्गात् । किन्तु निरुक्तकारणतावच्छेदकत्वेत कुप्तार्था यावन्तो धर्माः तत्तयक्तिभेदकूट- विशिष्टधर्मावच्छिन्ननिरूपितजन्यत्वं मूलकाराभिमतं साध्यमिति न सिद्धसाधनं नवार्थान्तरमिति हृदयम् ॥ जन्यज्ञानत्वादिति ॥ कालिकसमवायोभय संबन्धेन ज्ञानत्ववत्त्वादित्यर्थः ॥ अप्रमावदिति ॥ भगव ज्ज्ञानानिरूपितज्ञानसामान्यनिरूपितविषयतानिरूपितविषयतावादिति शङ्खादिविशेष्वकपीतरूपादिप्रकारकज्ञा- नवदिति वार्थः । अत्र पक्षकदेशस्य रूपान्तरेण दृशन्तत्वमिति हृदयम् । अर्थान्तरभाशक्य निराचष्टे ॥ न चेति ॥ दोषाभाव एवेति । एवकारेण गुणव्यवच्छेदः । तथाच दोषसत्वे प्रमानुत्पत्त्या तत्र दोषस्य प्रतिबन्धकत्वं वाच्यम् । एवं च प्रतिबन्धकाभावविधया कुप्तकारणत्ताकदोषाभावेनैव प्रमोत्पत्तिनिर्वाहात् गु- णस्यान्यथासिद्धत्वमिति भावः । दोषस्य प्रतिबन्धकत्वासमवप्रदर्शनेन परिहरति ॥ पीतश्शङ्ख इति ॥ शानस्थल इति ॥ तादृशज्ञानविशेष्यकशङ्ख इत्यर्थः ॥ पित्तलारूपदोषसत्त्वादिति॥ पित्तद्रव्यरूपदो- षस्यावश्यं स्वीकरणीयत्वादिति भावः ॥ शङ्खप्रमेति ॥ शङ्खत्वप्रकारकप्रमत्यर्थः तथाच तत्र श- त्वप्रकारकप्रमाया अप्यनुत्पत्त्यापत्त्या न दोषस्य प्रतिबन्धकत्वसंभव इति भावः । ननु पिसदव्यरूपदो- पसत्त्वे शुक्लत्वप्रकारकप्रमाया एवानुत्पत्तिः न शङ्खत्वप्रकारकप्रमाया इत्यनुभवबलात् शुक्लत्वप्रकारक. प्रमा प्रत्येव दोषाभावस्य हेतुत्वं स्वीक्रियत इति । तादृशदोषसत्ताकाले शहत्वप्रमोत्पत्तौ बाधकामा. व इत्यत आह ॥ विनिगमनाविरहादिति ॥ गुणस्यापि हेतुत्वस्वीकारादिति शेषः । प्रमायां दोषाभावो न हेतु: गौरवात् किन्तु गुण एवेति प्राचीनकदेशिमतं दूयितुं तन्मतमुप- न्यस्यति ॥ अनन्तेति ॥ पित्तद्रव्यमण्डूकवसाअनदूरत्वसजातीयसंकलनादिरूपाणां अनन्तानां दोषाणां ये तत्तद्धर्मावच्छिन्नप्रतियोगिताकाभावाः तेषां तेन रूपेण तत्तत्प्रमाणत्वावच्छिन्नं प्रति हेतुत्वापक्षयेत्यर्थः । गुणकारणताया एवेति ॥ प्रत्यक्षप्रमा प्रति विशेषणवद्विशेष्येन्द्रिय सन्निकर्षत्वेनानुमित्यादिप्रमा प्रति दिनकरीयम्. वज्ज्ञाने व्यभिचारवारणाय हेतौ जन्येति । अर्थान्तरं निराकुरुते ॥ नचेति ॥ ननु पित्तात्मकदोषाभावः श्वैत्यप्रमायामेव कारणं न शङ्खत्वप्रमायामत आह ॥ विनिगमनाविरहादिति ॥ प्रमायां दोषाभावः कारणं गुणो वा कारणमित्यत्र चिनिगमनाविरहादिति भावः । वस्तुतो गुणहेतुतायामेव लाघवं विनिगमका 1 अन्न