पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. भावद्वयापत्तः । किक्ष मण्यादिस्थलायत्यं मध्यायत्तरत्वमेव वाच्यम् । एवंच मण्युत्तरत्व-मन्त्रात्तरत्वोषध्यु- तरत्वानाकस्मिन्दाहे असंभाविततया त्रयाणां प्रत्येकमेत्र कार्यतावच्छेदकत्वं वाच्यामिति प्रत्येकधी- वच्छिन्नं प्रति उत्तेजकानां सर्वेषां तावदन्यतमत्वेन हेतुत्वस्य वक्तव्यतया कार्यतावच्छेदककारणता- बच्छेदकगौरवात् कार्यकारणभावानन्यप्रसङ्गाच्च । ननु दाहं प्रति उत्तेजकाभावविशिष्टमण्यादेः केन संबन्धेन प्रतिबन्धकत्वम , न संयोगसम्बन्धन, मणिसंयुक्तंऽपि वह्नौ संयोगेन द्रव्यस्थाच्याप्यवृत्तितया संयोगेन मण्य- भावसत्त्वादिति चदबाहुः प्राचः। संयोगस्याव्याप्यत्तित्वेऽपि भावाभावसाधारणविशेषणताया व्याप्यत्तित्वात तस्या एव प्रतिबन्धकतावच्छेदकसंबन्धत्व स्वीक्रियते,उत्तेजकीभूतमण्यादेरपि तादृशसंबन्धेनवात्तेजकरवं,तथाची- नजकाभूततत्तन्न णिव्यक्तित्वावच्छिन्नताशविशषणतासंबन्धावच्छिन्न प्रतियोगिताका भावकूटोत्तजकीभूतोषधि - व्यक्तित्वावच्छिन्नतादशसंबन्धायच्छिन्नप्रतियोगिताकाभावकूटोत्तेजकीभूततत्तन्मन्नत्वावच्छिन्नाद्देश्यत्वसंबन्धा. वच्छिन्न प्रतियोगिताकाभावकूटैतत्त्यस्य विशेषणताद्वयघटितसामानाधिकरण्यरूपं यद्वशिष्ट्यं तद्विशिष्टमणीनामा- पधीनां च तावदन्यतमत्वावच्छिन्ननिरुक्तविशपणतासंबन्धावच्छिन्न प्रतियोगिताकाभावस्य मन्त्राणामुद्देश्यता संबन्धेनेव प्रतिबन्धकतया निरुक्ताभावक्रूटत्रयस्याश्यत्व-देशिकविशेषणताभयटितसामानाधिकरण्यरूपं यद्वै. शिष्टयं तद्विशिष्टप्रतिबन्धकीभूतमन्त्राणां तावदन्यतमत्वावच्छिन्नाद्देश्यन्वसंबन्धावच्छिन्न प्रतियोगिताकाभावस्य चाभावीयदेशिकविशेषणतासंबन्धन हेतुत्वमिति । नव्यास्तु भाववाभावत्व याविरोधात भावाभावसाधारण- विशेषणतायां मानाभावः । परन्तु मंयोगस्याव्याप्यवृत्तित्वऽपि तन्निरूपिताधिकरणतायाः स्वरूपसंवन्धरूपायाः मञ्जूपा. तदा कुतो नत्याशङ्कायां तत्राप्युत्तेजिका विर्घाटका वाच्या इत्यनवस्था। अथ मन्यत दाहशक्तिनाशानुकूल. मणिशस्तीनीशका एवात्तजका: न प्रतिबन्धकाः । अतश्चात्पन्नमपि दाहशक्तिनाशानुकूलं शक्तयन्तरं पुनरेवोत्तेज- कन नाश्यते नाती दाहशक्तिनाशप्रसंग इति । तत्र मः । उत्पन्न मणी शक्त्यन्तरं तृतीयक्षणे नाइग्रेताऽन्यथा नास्तिकमनप्रवेशप्रसङ्गात् । तथाच द्वितीय क्षणे वही दाहशक्तिनाशप्रसङ्गः। ततश्चोत्तंजकाभावविशिष्टमण्यभाव. म्पकारणवलान्पुनर्वह्री दाहशतवन्तरोत्पादनोत्तरक्षणे दाहजननसंभवेऽपि बढ्दाहा विच्छिद्य विच्छिद्यो- पारन । अथ मतामध्युत्तेजकचोरिष्यत एवंद, क्षणव्यवधानस्य दुयित्वाद । अथवा दाहशक्ति- नाशानुकूला मणिशक्तयों द्वितीयक्षण एवोत्तेजकंन नाश्यन्ते तासां च पूर्वकालवृत्तितया, सहभा- बन च दाहशक्तिनाशानुकूलता अतो न दाहशक्तनाशः । नचेतावता नास्तिकत्व प्रसंगः कृत्स्नस्य अगतः क्षणिकन्वरनंगीकारात् । नैऋदशस्वीकारमात्रेण नास्तिकता । तथासति नाशस्वीकारमात्रेण सर्वेषामेव तथात्वप्रसङ्गादिति चंदवं सति यावन्मण्युत्तेजकसमवधानमुत्पन्न प्रध्वंसिनर्मिणिशक्तचिह्निशक्तावा गणयितुमी- स्वरोऽपि नश्वरः । तदिदमाभिप्रत्याक्त मनन्तशक्तीति । यदि तु मणिशक्ति प्रत्युत्तेजकाभावस्य कारणत्वान्न तदा मणी शक्त्युत्पत्तिरिति मन्यत तदा किमपरा मण्यभावस्य दाहकारणतया । तथाचागतं मणिशक्तिं प्रत्युत्तेज- कानां कारणीभूताभावप्रतियोगित्वरूपया प्रतिबन्धक तथा । अथ मणौ न दाहशक्तिनाशानुकूला शक्तिस्वी- क्रियत किंतु दाहशक्तिनाशं प्रत्युत्तेजकाभावविशिष्टमणः कारणत्वमतो नोक्तदोप इति चेत्तयुत्तजकाभाव- विशिश्मणेमणिविशिष्टतन काभावस्य वति चिनिगमनाविरहादवच्छेदकगारवाच्च मणतजकाभावस्य च दण्डचक्रन्यायन दाहशक्तिनाशं प्रति कारणतन युक्तः । तथाचागतं दाहशक्तिनाशं प्रत्युत्तजयानां दर्शितप्रति दिनकरीयम् . दशायां दावारण । प्रागभाव मानाभावादाह । ध्वसति ॥ इदमुपलक्षणं प्रतियोगिध्वंसयोः शक्तिनाश- रामरूद्रीयम् . नत्वमेव कारणताविशपणमस्तु तथा च भावानां देशिकविशेषगतासम्बन्धेन अकारणत्या द्रावभिन्न इत्यपि नोपादेयमिति वाच्यम् । चक्षुस्संयुक्तविशेषणतादिना भावानामपि देशिकविशेषणतया कारणत्वेन तदावश्य- 9